ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                 Na vattabbaṃ saṅgho bhuñjatītikathā
     [1718]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā   .   nanu   atthi  keci  saṅghabhattāni  karonti  uddesabhattāni
karonti   yāgupānāni   karontīti   .  āmantā  .  hañci  atthi  keci
saṅghabhattāni     karonti     uddesabhattāni     karonti    yāgupānāni
karonti tena vata re vattabbe saṅgho bhuñjati pivati khādati sāyatīti.
     [1719]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā  .  nanu  vuttaṃ  bhagavatā  gaṇabhojanaṃ  paramparabhojanaṃ  atirittabhojanaṃ
anatirittabhojananti   .   āmantā   .   hañci  vuttaṃ  bhagavatā  gaṇabhojanaṃ
paramparabhojanaṃ   atirittabhojanaṃ   anatirittabhojanaṃ  tena  vata  re  vattabbe
saṅgho bhuñjati pivati khādati sāyatīti.
     [1720]   Na  vattabbaṃ  saṅgho  bhuñjati  pivati  khādati  sāyatīti .
Āmantā    .   nanu   aṭṭha   pānāni   vuttāni   bhagavatā   ambapānaṃ

--------------------------------------------------------------------------------------------- page586.

Jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sālukapānaṃ phārusakapānanti . āmantā . hañci aṭṭha pānāni vuttāni bhagavatā ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sālukapānaṃ phārusakapānaṃ tena vata re vattabbe saṅgho bhuñjati pivati khādati sāyatīti. [1721] Saṅgho bhuñjati pivati khādati sāyatīti . āmantā . Maggo bhuñjati pivati khādati sāyati phalaṃ bhuñjati pivati khādati sāyatīti. Na hevaṃ vattabbe .pe. Na vattabbaṃ saṅgho bhuñjatītikathā. -----------


             The Pali Tipitaka in Roman Character Volume 37 page 585-586. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1718&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1718&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1718&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1718&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1718              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]