ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Buddhakathā
     [1845]  Atthi  buddhānaṃ  buddhehi  hīnātirekatāti . Āmantā.
Satipaṭṭhānatoti   .   na  hevaṃ  vattabbe  .pe.  sammappadhānato  .pe.
Iddhipādato    indriyato    balato   bojjhaṅgato   vasībhāvato   .pe.
Sabbaññutañāṇadassanatoti. Na hevaṃ vattabbe .pe.
                       Buddhakathā.
                         ---------
                      Sabbadisākathā
     [1846]  Sabbā  disā  buddhā tiṭṭhantīti. Āmantā. Puratthimāya
disāya   buddho   tiṭṭhatīti   .   na  hevaṃ  vattabbe  .pe.  puratthimāya
disāya  buddho  tiṭṭhatīti  .  āmantā  .  kinnāmo  so  bhagavā kiṃjacco
kiṃgotto    kinnāmā   tassa   bhagavato   mātāpitaro   kinnāmaṃ   tassa
bhagavato    sāvakayugaṃ    konāmo   tassa   bhagavato   upaṭṭhāko   kīdisaṃ
cīvaraṃ   dhāreti  kīdisaṃ  pattaṃ  dhāreti  katarasmiṃ  gāme  vā  nigame  vā
nagare  vā  raṭṭhe  vā  janapade  vāti  .  na  hevaṃ  vattabbe  .pe.
Dakkhiṇāya    disāya    .pe.    pacchimāya   disāya   .pe.   uttarāya
disāya  .pe.  heṭṭhimāya  disāya  buddho  tiṭṭhatīti  .  na hevaṃ vattabbe
.pe.   heṭṭhimāya  disāya  buddho  tiṭṭhatīti  .  āmantā  .  kinnāmo
So  bhagavā  .pe.  janapade  vāti  .  na hevaṃ vattabbe .pe. Uparimāya
disāya  buddho  tiṭṭhatīti  .  na  hevaṃ  vattabbe  .pe.  uparimāya disāya
buddho   tiṭṭhatīti   .   āmantā   .  cātummahārājike  tiṭṭhati  .pe.
Tāvatiṃse    tiṭṭhati    yāme   tiṭṭhati   tusite   tiṭṭhati   nimmānaratiyā
tiṭṭhati      paranimmitavasavattiyā      tiṭṭhati     .pe.     brahmaloke
tiṭṭhatīti. Na hevaṃ vattabbe .pe.
                      Sabbadisākathā.
                        -----------
                        Dhammakathā
     [1847]  Sabbe  dhammā  niyatāti. Āmantā. Micchattaniyatāti.
Na   hevaṃ   vattabbe   .pe.  sammattaniyatāti   .  na  hevaṃ  vattabbe
.pe.   natthi   aniyato   rāsīti   .  na  hevaṃ  vattabbe  .pe.  nanu
atthi   aniyato   rāsīti   .  āmantā  .  hañci  atthi  aniyato  rāsi
no vata re vattabbe sabbe dhammā niyatāti.
     [1848]  Sabbe  dhammā  niyatāti  .  āmantā. Nanu tayo rāsī
vuttā   bhagavatā   micchattaniyato   rāsi   sammattaniyato   rāsi  aniyato
rāsīti  .  āmantā  .  hañci  tayo  rāsī  vuttā bhagavatā micchattaniyato
rāsi  sammattaniyato  rāsi  aniyato  rāsi  no  vata  re vattabbe sabbe
dhammā niyatāti.



             The Pali Tipitaka in Roman Character Volume 37 page 641-642. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1845&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1845&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1845&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1845&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1845              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]