ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1877]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   sammāsaṅkappo  bhikkhave  āsevito  bhāvito  bahulīkato
.pe.   sammāsamādhi  bhikkhave  āsevito  bhāvito  bahulīkato  amatogadho
hoti    amataparāyano    amatapariyosānoti    attheva   suttantoti  .
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
                    Āsevanapaccayatākathā.
                         ---------
                        Khaṇikakathā
     [1878]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Citte   mahāpaṭhavī   saṇṭhāti   mahāsamuddo   saṇṭhāti   sinerupabbatarājā
saṇṭhāti    āpo    saṇṭhāti    tejo    saṇṭhāti    vāyo   saṇṭhāti
tiṇakaṭṭhavanappatayo saṇṭhahantīti. Na hevaṃ vattabbe .pe.
     [1879]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Cakkhāyatanaṃ    cakkhuviññāṇena    sahajātanti   .   na   hevaṃ   vattabbe
.pe.    Cakkhāyatanaṃ   cakkhuviññāṇena   sahajātanti   .   āmantā  .
Nanu    āyasmā    sārīputto    etadavoca   ajjhattikañceva   āvuso
cakkhuṃ   aparibhinnaṃ   hoti   bāhirā   ca   rūpā  na  āpāthaṃ  āgacchanti
no  ca  tajjo  samannāhāro  hoti  neva  tāva  tajjassa viññāṇabhāvassa
pātubhāvo   hoti   ajjhattikañceva   āvuso   cakkhuṃ   aparibhinnaṃ   hoti
bāhirā   ca   rūpā  āpāthaṃ  āgacchanti  no  ca  tajjo  samannāhāro
hoti   neva   tāva   tajjassa  viññāṇabhāvassa   pātubhāvo  hoti  yato
ca   kho   āvuso   ajjhattikañceva  cakkhuṃ  aparibhinnaṃ  hoti  bāhirā  ca
rūpā   āpāthaṃ   āgacchanti   tajjo   ca   samannāhāro   hoti  evaṃ
tajjassa     viññāṇabhāvassa     pātubhāvo    hotīti    1-    attheva
suttantoti   .   āmantā   .   tena   hi   na   vattabbaṃ  cakkhāyatanaṃ
cakkhuviññāṇena sahajātanti.
     [1880]  Sotāyatanaṃ  .pe.  ghānāyatanaṃ  .pe. Jivhāyatanaṃ .pe.
Kāyāyatanaṃ   kāyaviññāṇena   sahajātanti  .  na  hevaṃ  vattabbe  .pe.
Kāyāyatanaṃ   kāyaviññāṇena  sahajātanti  .  āmantā  .  nanu  āyasmā
sārīputto   etadavoca   ajjhattiko   ceva  āvuso  kāyo  aparibhinno
hoti   bāhirā   ca   phoṭṭhabbā   na   āpāthaṃ   āgacchanti   no  ca
.pe.  ajjhattiko  ceva  āvuso  kāyo  aparibhinno  hoti  bāhirā  ca
phoṭṭhabbā  āpāthaṃ  āgacchanti  no  ca  .pe.  yato  ca  kho  āvuso
@Footnote: 1 Ma. mū. 342.
Ajjhattiko   ceva   kāyo   aparibhinno   hoti  bāhirā  ca  phoṭṭhabbā
āpāthaṃ   āgacchanti   tajjo   ca   samannāhāro  hoti  evaṃ  tajjassa
viññāṇabhāvassa  pātubhāvo  hotīti  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ kāyāyatanaṃ kāyaviññāṇena sahajātanti.



             The Pali Tipitaka in Roman Character Volume 37 page 653-655. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1877&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1877&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1877&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1877&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1877              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]