ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1892]  Atthi  narāgo  rāgapaṭirūpakoti  .  āmantā  .  atthi
naphasso   phassapaṭirūpako  atthi  navedanā  vedanāpaṭirūpikā  atthi  nasaññā
saññāpaṭirūpikā    atthi    nacetanā    cetanāpaṭirūpikā   atthi   nacittaṃ
cittapaṭirūpakaṃ   atthi   nasaddhā  saddhāpaṭirūpikā  atthi  naviriyaṃ  viriyapaṭirūpakaṃ
atthi     nasati     satipaṭirūpikā     atthi    nasamādhi    samādhipaṭirūpako

--------------------------------------------------------------------------------------------- page660.

Atthi na paññā paññāpaṭirūpikāti . na hevaṃ vattabbe .pe. Atthi nadoso dosapaṭirūpako atthi namoho mohapaṭirūpako atthi nakileso kilesapaṭirūpakoti 1- . āmantā . atthi naphasso phassapaṭirūpako .pe. atthi napaññā paññāpaṭirūpikāti . Na hevaṃ vattabbe .pe. Rāgapaṭirūpakādikathā. ------------- Aparinipphannakathā [1893] Rūpaṃ aparinipphannanti . āmantā . rūpaṃ nāniccaṃ na saṅkhataṃ na paṭiccasamuppannaṃ na khayadhammaṃ na vayadhammaṃ na virāgadhammaṃ na nirodhadhammaṃ na vipariṇāmadhammanti . na hevaṃ vattabbe .pe. Nanu rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . hañci rūpaṃ aniccaṃ saṅkhataṃ .pe. vipariṇāmadhammaṃ no vata re vattabbe rūpaṃ aparinipphannanti. [1894] Dukkhaññeva parinipphannanti . āmantā . nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā rūpaṃ aniccanti . āmantā . Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā rūpaṃ aniccaṃ no vata re vattabbe dukkhaññeva parinipphannanti. @Footnote:1. Ma. na kisesiyo kilesiyapaṭirūpako.

--------------------------------------------------------------------------------------------- page661.

[1895] Vedanā .pe. saññā saṅkhārā viññāṇaṃ .pe. Cakkhāyatanaṃ .pe. dhammāyatanaṃ .pe. cakkhudhātu .pe. dhammadhātu .pe. Cakkhundriyaṃ .pe. [1896] Aññātāvindriyaṃ aparinipphannanti . āmantā . Aññātāvindriyaṃ nāniccaṃ .pe. na vipariṇāmadhammanti . Na hevaṃ vattabbe .pe. nanu aññātāvindriyaṃ aniccaṃ saṅkhataṃ .pe. Vipariṇāmadhammanti . āmantā . hañci aññātāvindriyaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ no vata re vattabbe aññātāvindriyaṃ aparinipphannanti. [1897] Dukkhaññeva parinipphannanti . āmantā . nanu yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā aññātāvindriyaṃ aniccanti . āmantā . Hañci yadaniccaṃ taṃ dukkhaṃ vuttaṃ bhagavatā aññātāvindriyaṃ aniccaṃ no vata re vattabbe dukkhaññeva parinipphannanti. Aparinipphannakathā. Tevīsatimo vaggo. Tassa uddānaṃ ekādhippāyena methuno dhammo paṭisevitabbo arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevanti bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati gabbhaseyyaṃ okkamati dukkarakārikaṃ

--------------------------------------------------------------------------------------------- page662.

Akāsi aparantapaṃ akāsi aññaṃ satthāraṃ uddisi atthi narāgo rāgapaṭirūpako atthi nadoso dosapaṭirūpako atthi namoho mohapaṭirūpako atthi nakileso kilesapaṭirūpako rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti. Navaṃkataṃ nibbuti ekādhippāyo rūpaṃ aparinipphannaṃ aññātāvindriyaṃ aparinipphannanti. Mahā niyāmo anusayā niggaho khuddakapañcamā parappavāda maddanā suttamūla samāhitā ujjotanā satthusamaye kathāvatthuppakaraṇe. Pañcattiṃsabhāṇavāraṃ kathāvatthuppakaraṇaṃ niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 37 page 659-662. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1892&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=37&item=1892&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1892&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1892&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1892              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]