ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Atītaṃ khandhātikathā
     [389]  Atītaṃ  khandhāti  .  āmantā  .  atītaṃ  atthīti. Na hevaṃ
vattabbe   .pe.  atītaṃ  āyatananti  .  āmantā  .  atītaṃ  atthīti .
Na   hevaṃ   vattabbe   .pe.   atītaṃ   dhātūti  .  āmantā  .  atītaṃ
@Footnote: 1 saṃ. ni. 122.

--------------------------------------------------------------------------------------------- page163.

Atthīti . na hevaṃ vattabbe .pe. atītaṃ khandhadhātuāyatananti . Āmantā. Atītaṃ atthīti. Na hevaṃ vattabbe .pe. [390] Anāgataṃ khandhāti . āmantā . anāgataṃ atthīti . Na hevaṃ vattabbe .pe. anāgataṃ āyatananti . āmantā. Anāgataṃ atthīti . na hevaṃ vattabbe .pe. anāgataṃ dhātūti . āmantā. Anāgataṃ atthīti . na hevaṃ vattabbe .pe. Anāgataṃ khandhadhātuāyatananti. Āmantā. Anāgataṃ atthīti. Na hevaṃ vattabbe .pe. [391] Paccuppannaṃ khandhā paccuppannaṃ atthīti . āmantā . Atītaṃ khandhā atītaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti . āmantā . atītaṃ āyatanaṃ atītaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ dhātu paccuppannaṃ atthīti . āmantā . atītaṃ dhātu atītaṃ atthīti . Na hevaṃ vattabbe .pe. paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ atthīti . Āmantā . atītaṃ khandhadhātuāyatanaṃ atītaṃ atthīti . na hevaṃ vattabbe .pe. [392] Paccuppannaṃ khandhā paccuppannaṃ atthīti . āmantā . Anāgataṃ khandhā anāgataṃ atthīti . na hevaṃ vattabbe .pe. Paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti . āmantā . anāgataṃ āyatanaṃ anāgataṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ dhātu paccuppannaṃ atthīti . āmantā . anāgataṃ dhātu anāgataṃ

--------------------------------------------------------------------------------------------- page164.

Atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ atthīti . āmantā . anāgataṃ khandhadhātuāyatanaṃ anāgataṃ atthīti. Na hevaṃ vattabbe .pe. [393] Atītaṃ khandhā atītaṃ natthīti . āmantā . paccuppannaṃ khandhā paccuppannaṃ natthīti . na hevaṃ vattabbe .pe. atītaṃ āyatanaṃ atītaṃ natthīti . āmantā . paccuppannaṃ āyatanaṃ paccuppannaṃ natthīti . na hevaṃ vattabbe .pe. atītaṃ dhātu atītaṃ natthīti . āmantā . paccuppannaṃ dhātu paccuppannaṃ natthīti . Na hevaṃ vattabbe .pe. atītaṃ khandhadhātuāyatanaṃ atītaṃ natthīti . Āmantā . paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ natthīti . Na hevaṃ vattabbe .pe. [394] Anāgataṃ khandhā anāgataṃ natthīti . āmantā . Paccuppannaṃ khandhā paccuppannaṃ natthīti . na hevaṃ vattabbe .pe. anāgataṃ āyatanaṃ .pe. anāgataṃ dhātu .pe. anāgataṃ khandhadhātuāyatanaṃ anāgataṃ natthīti . āmantā . paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ natthīti. Na hevaṃ vattabbe .pe. [395] Atītaṃ rūpaṃ khandhoti . āmantā. Atītaṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. atītaṃ rūpaṃ āyatananti . āmantā. Atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. Atītaṃ rūpaṃ dhātūti. Āmantā. Atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. Atītaṃ rūpaṃ khandhadhātuāyatananti.

--------------------------------------------------------------------------------------------- page165.

Āmantā . atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. [396] Anāgataṃ rūpaṃ khandhoti . āmantā . anāgataṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. anāgataṃ rūpaṃ āyatanaṃ .pe. Anāgataṃ rūpaṃ dhātu .pe. anāgataṃ rūpaṃ khandhadhātuāyatananti . Āmantā. Anāgataṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. [397] Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti . Āmantā . atītaṃ rūpaṃ khandho atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ rūpaṃ āyatanaṃ .pe. paccuppannaṃ rūpaṃ dhātu .pe. paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ atthīti . āmantā . atītaṃ rūpaṃ khandhadhātuāyatanaṃ atītaṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. [398] Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti . Āmantā . anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ rūpaṃ āyatanaṃ .pe. paccuppannaṃ rūpaṃ dhātu .pe. paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ atthīti . āmantā . anāgataṃ rūpaṃ khandhadhātuāyatanaṃ anāgataṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. [399] Atītaṃ rūpaṃ khandho atītaṃ rūpaṃ natthīti . āmantā . Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti . na hevaṃ vattabbe

--------------------------------------------------------------------------------------------- page166.

.pe. Atītaṃ rūpaṃ āyatanaṃ .pe. atītaṃ rūpaṃ dhātu .pe. atītaṃ rūpaṃ khandhadhātuāyatanaṃ atītaṃ rūpaṃ natthīti . āmantā . paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ natthīti . na hevaṃ vattabbe .pe. anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ natthīti . Āmantā . paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti . Na hevaṃ vattabbe .pe. anāgataṃ rūpaṃ āyatanaṃ .pe. anāgataṃ rūpaṃ dhātu .pe. anāgataṃ rūpaṃ khandhadhātuāyatanaṃ anāgataṃ rūpaṃ natthīti. Āmantā . paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ natthīti . na hevaṃ vattabbe .pe. atītā vedanā .pe. atītā saññā .pe. Atītā saṅkhārā .pe. [400] Atītaṃ viññāṇaṃ khandhoti . āmantā . atītaṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. atītaṃ viññāṇaṃ āyatanaṃ .pe. atītaṃ viññāṇaṃ dhātu .pe. atītaṃ viññāṇaṃ khandhadhātuāyatananti . āmantā . atītaṃ viññāṇaṃ atthīti . Na hevaṃ vattabbe .pe. [401] Anāgataṃ viññāṇaṃ khandhoti . āmantā . anāgataṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. anāgataṃ viññāṇaṃ āyatanaṃ .pe. anāgataṃ viññāṇaṃ dhātu .pe. anāgataṃ viññāṇaṃ khandhadhātuāyatananti . āmantā . anāgataṃ viññāṇaṃ atthīti . Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page167.

[402] Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti . āmantā . atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ viññāṇaṃ āyatanaṃ .pe. paccuppannaṃ viññāṇaṃ dhātu .pe. paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ atthīti . āmantā . Atītaṃ viññāṇaṃ khandhadhātuāyatanaṃ atītaṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. [403] Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti . āmantā . anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ viññāṇaṃ āyatanaṃ .pe. paccuppannaṃ viññāṇaṃ dhātu .pe. paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ atthīti . āmantā . Anāgataṃ viññāṇaṃ khandhadhātuāyatanaṃ anāgataṃ viññāṇaṃ atthīti . Na hevaṃ vattabbe .pe. [404] Atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ natthīti . Āmantā . paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti . na hevaṃ vattabbe .pe. atītaṃ viññāṇaṃ āyatanaṃ .pe. Atītaṃ viññāṇaṃ dhātu .pe. atītaṃ viññāṇaṃ khandhadhātuāyatanaṃ atītaṃ viññāṇaṃ natthīti . āmantā . paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ natthīti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page168.

[405] Anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ natthīti . Āmantā . paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti . na hevaṃ vattabbe .pe. anāgataṃ viññāṇaṃ āyatanaṃ .pe. anāgataṃ viññāṇaṃ dhātu .pe. anāgataṃ viññāṇaṃ khandhadhātuāyatanaṃ anāgataṃ viññāṇaṃ natthīti . āmantā . Paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ natthīti. Na hevaṃ vattabbe .pe. [406] Na vattabbaṃ atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti . āmantā . nanu vuttaṃ bhagavatā tayome bhikkhave niruttipathā adhivacanapathā paññattipathā .pe. viññūhīti attheva suttantoti . āmantā . tena hi na vattabbaṃ atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti. [407] Atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti . Āmantā . nanu vuttaṃ bhagavatā yaṃ kiñci bhikkhave rūpaṃ atītānāgata- paccuppannaṃ .pe. ayaṃ vuccati rūpakkhandho yā kāci vedanā .pe. Yā kāci saññā .pe. ye keci saṅkhārā .pe. yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. ayaṃ vuccati viññāṇakkhandhoti attheva suttantoti . āmantā . tena hi na vattabbaṃ atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti. Atītaṃ khandhātikathā. -------

--------------------------------------------------------------------------------------------- page169.

Ekaccamatthītikathā [408] Atītaṃ atthīti . ekaccaṃ atthi ekaccaṃ natthīti . Ekaccaṃ niruddhaṃ ekaccaṃ na niruddhaṃ ekaccaṃ vigataṃ ekaccaṃ avigataṃ ekaccaṃ atthaṅgataṃ ekaccaṃ na atthaṅgataṃ ekaccaṃ abbhatthaṅgataṃ ekaccaṃ na abbhatthaṅgatanti. Na hevaṃ vattabbe .pe. [409] Atītaṃ ekaccaṃ atthi ekaccaṃ natthīti . āmantā . Atītā avipakkavipākā dhammā ekacce atthi ekacce natthīti . na hevaṃ vattabbe .pe. [410] Atītaṃ ekaccaṃ atthi ekaccaṃ natthīti . āmantā . Atītā vipakkavipākā dhammā ekacce atthi ekacce natthīti . Na hevaṃ vattabbe .pe. [411] Atītaṃ ekaccaṃ atthi ekaccaṃ natthīti . āmantā . Atītā avipākā dhammā ekacce atthi ekacce natthīti . na hevaṃ vattabbe .pe. [412] Atītaṃ ekaccaṃ atthi ekaccaṃ natthīti . āmantā . Kiṃ atthi kiṃ natthīti . atītā avipakkavipākā dhammā te atthi atītā vipakkavipākā dhammā te natthīti. [413] Atītā avipakkavipākā dhammā te atthīti. Āmantā. Atītā vipakkavipākā dhammā te atthīti . na hevaṃ

--------------------------------------------------------------------------------------------- page170.

Vattabbe .pe. [414] Atītā avipakkavipākā dhammā te atthīti . Āmantā . atītā avipākā 1- dhammā te atthīti . 2- Na hevaṃ vattabbe .pe. [415] Atītā vipakkavipākā dhammā te natthīti . Āmantā. Atītā avipakkavipākā dhammā te natthīti . na hevaṃ vattabbe .pe. atītā vipakkavipākā dhammā te natthīti . āmantā . Atītā avipākā 3- dhammā te natthīti. Na hevaṃ vattabbe .pe. [416] Atītā avipakkavipākā dhammā te atthīti. Āmantā. Nanu atītā avipakkavipākā dhammā niruddhāti . āmantā . Hañci atītā avipakkavipākā dhammā niruddhā no [4]- vata re vattabbe atītā avipakkavipākā dhammā niruddhā te atthīti. [417] Atītā avipakkavipākā dhammā niruddhā te atthīti . Āmantā . atītā vipakkavipākā dhammā niruddhā te atthīti . Na hevaṃ vattabbe .pe. atītā avipakkavipākā dhammā niruddhā te atthīti . āmantā . atītā avipākā 5- dhammā niruddhā te atthīti . na hevaṃ vattabbe .pe. atītā vipakkavipākā dhammā niruddhā te natthīti . āmantā . atītā avipakkavipākā dhammā niruddhā te natthīti . na hevaṃ vattabbe .pe. atītā vipakkavipākā 6- dhammā niruddhā te natthīti . āmantā . Atītā @Footnote: 1 3 5 6 Ma. avipakkavipākā 2 Ma. natthīti 4 Ma. sabbattha etthantare casaddo atthi

--------------------------------------------------------------------------------------------- page171.

Avipākā 1- dhammā niruddhā te natthīti. Na hevaṃ vattabbe .pe. [418] Atītā avipakkavipākā dhammā niruddhā te atthīti . Āmantā . atītā vipakkavipākā dhammā niruddhā te natthīti . Āmantā . atītā ekadesaṃ vipakkavipākā dhammā ekadesaṃ avipakkavipākā dhammā niruddhā te ekacce atthi ekacce natthīti. Na hevaṃ vattabbe .pe. [419] Na vattabbaṃ atītā avipakkavipākā dhammā te atthīti. Āmantā . nanu atītā avipakkavipākā dhammā vipaccissantīti . Āmantā . hañci atītā avipakkavipākā dhammā vipaccissanti . Tena vata re vattabbe atītā avipakkavipākā dhammā te atthīti. Atītā avipakkavipākā dhammā vipaccissantīti katvā te atthīti . Āmantā . vipaccissantīti katvā paccuppannāti . na hevaṃ vattabbe .pe. vipaccissantīti katvā paccuppannāti . āmantā . Paccuppannā dhammā nirujjhissantīti katvā te natthīti . na hevaṃ vattabbe .pe. [420] Anāgataṃ atthīti . ekaccaṃ atthi ekaccaṃ natthīti . Ekaccaṃ jātaṃ ekaccaṃ ajātaṃ ekaccaṃ sañjātaṃ ekaccaṃ asañjātaṃ . Ekaccaṃ nibbattaṃ ekaccaṃ anibbattaṃ . ekaccaṃ pātubhūtaṃ ekaccaṃ apātubhūtanti. Na hevaṃ vattabbe .pe. [421] Anāgataṃ ekaccaṃ atthi ekaccaṃ natthīti . āmantā. @Footnote: 1 Ma. avipakkavipākā

--------------------------------------------------------------------------------------------- page172.

Anāgatā uppādino dhammā ekacce atthi ekacce natthīti. Na hevaṃ vattabbe .pe. Anāgataṃ ekaccaṃ .pe. Anuppādino dhammā .pe. [422] Anāgataṃ ekaccaṃ atthi ekaccaṃ natthīti . āmantā. Kiṃ atthi kiṃ natthīti . anāgatā uppādino dhammā te atthi anāgatā anuppādino dhammā te natthīti . anāgatā uppādino dhammā te atthīti . āmantā . anāgatā anuppādino dhammā te atthīti . na hevaṃ vattabbe .pe. anāgatā anuppādino dhammā te natthīti . āmantā . anāgatā uppādino dhammā te natthīti . na hevaṃ vattabbe .pe. anāgatā uppādino dhammā te atthīti . āmantā . nanu anāgatā uppādino dhammā ajātāti . āmantā . hañci anāgatā uppādino dhammā ajātā . no vata re vattabbe anāgatā uppādino dhammā te atthīti. [423] Anāgatā uppādino dhammā ajātā te atthīti . Āmantā . anāgatā anuppādino dhammā ajātā te atthīti . Na hevaṃ vattabbe .pe. anāgatā anuppādino dhammā ajātā te natthīti . āmantā . anāgatā uppādino dhammā ajātā te natthīti. Na hevaṃ vattabbe .pe. [424] Na vattabbaṃ anāgatā uppādino dhammā te atthīti. Āmantā . nanu anāgatā uppādino dhammā uppajjissantīti .

--------------------------------------------------------------------------------------------- page173.

Āmantā . hañci anāgatā uppādino dhammā uppajjissanti . Tena vata re vattabbe anāgatā uppādino dhammā te atthīti. [425] Anāgatā uppādino dhammā uppajjissantīti . katvā te atthīti . āmantā . uppajjissantīti katvā paccuppannāti . Na hevaṃ vattabbe .pe. uppajjissantīti katvā paccuppannāti . Āmantā . paccuppannā dhammā nirujjhissantīti katvā te natthīti . Na hevaṃ vattabbe .pe. Ekaccamatthītikathā. ------ Satipaṭṭhānakathā [426] Sabbe dhammā satipaṭṭhānāti . āmantā . sabbe dhammā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavā asaññojaniyā aganthaniyā anoghaniyā ayoganiyā anīvaraṇiyā aparāmaṭṭhā anupādāniyā asaṅkilesikā sabbe dhammā buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe. [427] Sabbe dhammā satipaṭṭhānāti . āmantā . Cakkhāyatanaṃ satipaṭṭhānanti . na hevaṃ vattabbe .pe. cakkhāyatanaṃ satipaṭṭhānanti.

--------------------------------------------------------------------------------------------- page174.

Āmantā . cakkhāyatanaṃ sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavaṃ asaññojaniyaṃ .pe. asaṅkilesikaṃ cakkhāyatanaṃ buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti . na hevaṃ vattabbe .pe. sotāyatanaṃ .pe. ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ .pe. rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ .pe. rāgo .pe. doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ .pe. anottappaṃ satipaṭṭhānanti . Na hevaṃ vattabbe .pe. anottappaṃ satipaṭṭhānanti . āmantā . Anottappaṃ sati satindriyaṃ satibalaṃ sammāsati .pe. kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe. [428] Sati satipaṭṭhānā sā ca satīti. Āmantā. Cakkhāyatanaṃ satipaṭṭhānaṃ tañca satīti . na hevaṃ vattabbe .pe. sati satipaṭṭhānā sā ca satīti . āmantā . sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ rāgo doso moho māno .pe. anottappaṃ satipaṭṭhānaṃ tañca satīti. Na hevaṃ vattabbe .pe. [429] Cakkhāyatanaṃ satipaṭṭhānaṃ tañca na satīti . āmantā . Sati satipaṭṭhānā sā ca na satīti . na hevaṃ vattabbe .pe. Sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ

--------------------------------------------------------------------------------------------- page175.

Rāgo doso moho .pe. anottappaṃ satipaṭṭhānaṃ tañca na satīti. Āmantā . sati satipaṭṭhānā sā ca na satīti . na hevaṃ vattabbe .pe. [430] Na vattabbaṃ sabbe dhammā satipaṭṭhānāti . Āmantā. Nanu sabbe dhamme ārabbha sati santiṭṭhatīti . āmantā . hañci sabbe dhamme ārabbha sati santiṭṭhati 1- tena vata re vattabbe sabbe dhammā satipaṭṭhānāti. [431] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha phasso santiṭṭhatīti sabbe dhammā phassapaṭṭhānāti. Na hevaṃ vattabbe .pe. [432] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha vedanā santiṭṭhati .pe. saññā santiṭṭhati .pe. cetanā santiṭṭhati .pe. cittaṃ santiṭṭhatīti sabbe dhammā cittapaṭṭhānāti. Na hevaṃ vattabbe .pe. [433] Sabbe dhammā satipaṭṭhānāti . āmantā . sabbe sattā upaṭṭhitasatino satiyā samannāgatā satiyā samohitā sabbesaṃ sattānaṃ sati paccupaṭṭhitāti. Na hevaṃ vattabbe .pe. [434] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā amatante bhikkhave na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti amatante bhikkhave paribhuñjanti ye kāyagatāsatiṃ @Footnote: 1 Ma. santiṭṭhatīti.

--------------------------------------------------------------------------------------------- page176.

Paribhuñjantīti 1- attheva suttantoti . āmantā . sabbe sattā kāyagatāsatiṃ paribhuñjanti paṭilabhanti āsevanti bhāventi bahulīkarontīti. Na hevaṃ vattabbe .pe. [435] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti 2- attheva suttantoti . āmantā . sabbe dhammā ekāyanamaggoti . Na hevaṃ vattabbe .pe. [436] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā rañño bhikkhave cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti . katamesaṃ sattannaṃ . cakkaratanassa pātubhāvo hoti hatthiratanassa pātubhāvo hoti assaratanassa pātubhāvo hoti maṇiratanassa pātubhāvo hoti itthīratanassa pātubhāvo hoti gahapatiratanassa pātubhāvo hoti pariṇāyakaratanassa pātubhāvo hoti rañño bhikkhave cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti tathāgatassa bhikkhave pātubhāvā arahato sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti . katamesaṃ sattannaṃ . Satisambojjhaṅgaratanassa pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa @Footnote: 1 aṃ. eka. 59. 2 Ma. mū. 103.

--------------------------------------------------------------------------------------------- page177.

Pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti upekkhāsambojjhaṅgaratanassa pātubhāvo hoti tathāgatassa bhikkhave pātubhāvā arahato sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotīti 1- attheva suttantoti . Āmantā . tathāgatassa pātubhāvā arahato sammāsambuddhassa sabbe dhammā satisambojjhaṅgaratanā hontīti . na hevaṃ vattabbe .pe. Sabbe dhammā satipaṭṭhānāti . āmantā . Sabbe dhammā sammappadhānā .pe. iddhipādā .pe. indriyā .pe. balā .pe. Bojjhaṅgāti. Na hevaṃ vattabbe .pe. Satipaṭṭhānakathā. ------ Hevatthītikathā [437] Atītaṃ atthīti . hevatthi heva natthīti . sevatthi seva natthīti . na hevaṃ vattabbe .pe. sevatthi seva natthīti . Āmantā . atthaṭṭho natthaṭṭho natthaṭṭho atthaṭṭho atthibhāvo natthibhāvo natthibhāvo atthibhāvo atthīti vā natthīti vā natthīti @Footnote: 1 saṃ. Ma. 118.

--------------------------------------------------------------------------------------------- page178.

Vā atthīti vā ese se ekaṭṭhe same samabhāge tajjāteti . Na hevaṃ vattabbe .pe. [438] Anāgataṃ atthīti . hevatthi heva natthīti . sevatthi seva natthīti . na hevaṃ vattabbe .pe. sevatthi seva natthīti . Āmantā . atthaṭṭho natthaṭṭho natthaṭṭho atthaṭṭho atthibhāvo natthibhāvo natthibhāvo atthibhāvo atthīti vā natthīti vā natthīti vā atthīti vā ese se ekaṭṭhe same samabhāge tajjāteti . Na hevaṃ vattabbe .pe. [439] Paccuppannaṃ atthīti . hevatthi heva natthīti . Sevatthi seva natthīti . na hevaṃ vattabbe .pe. sevatthi seva natthīti . Āmantā . atthaṭṭho natthaṭṭho .pe. same samabhāge tajjāteti. Na hevaṃ vattabbe .pe. [440] Atītaṃ hevatthi heva natthīti . āmantā . kintatthi kinti natthīti . atītaṃ atītanti hevatthi atītaṃ anāgatanti heva natthi atītaṃ paccuppannanti heva natthīti . sevatthi seva natthīti . Na hevaṃ vattabbe .pe. sevatthi seva natthīti . āmantā . Atthaṭṭho natthaṭṭho natthaṭṭho atthaṭṭho atthibhāvo natthibhāvo natthibhāvo atthibhāvo atthīti vā natthīti vā natthīti vā atthīti vā ese se ekaṭṭhe same samabhāge tajjāteti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page179.

[441] Anāgataṃ hevatthi heva natthīti . āmantā . Kintatthi kinti natthīti . anāgataṃ anāgatanti hevatthi anāgataṃ atītanti heva natthi 1- anāgataṃ paccuppannanti heva natthīti . sevatthi seva natthīti . na hevaṃ vattabbe .pe. Sevatthi seva natthīti. Āmantā. Atthaṭṭho natthaṭṭho natthaṭṭho atthaṭṭho .pe. same samabhāge tajjāteti. Na hevaṃ vattabbe .pe. [442] Paccuppannaṃ hevatthi heva natthīti . āmantā . Kintatthi kinti natthīti . paccuppannaṃ paccuppannanti hevatthi paccuppannaṃ atītanti heva natthi paccuppannaṃ anāgatanti heva natthīti . sevatthi seva natthīti . na hevaṃ vattabbe .pe. Sevatthi seva natthīti . āmantā . atthaṭṭho natthaṭṭho .pe. same samabhāge tajjāteti. Na hevaṃ vattabbe .pe. [443] Na vattabbaṃ atītaṃ hevatthi heva natthi anāgataṃ hevatthi heva natthi paccuppannaṃ hevatthi heva natthīti . āmantā . Atītaṃ anāgatanti hevatthi atītaṃ paccuppannanti hevatthi anāgataṃ atītanti hevatthi anāgataṃ paccuppannanti hevatthi paccuppannaṃ atītanti hevatthi paccuppannaṃ anāgatanti hevatthīti . na hevaṃ vattabbe .pe. tena hi atītaṃ hevatthi heva natthi anāgataṃ hevatthi heva natthi paccuppannaṃ hevatthi heva natthīti. [444] Rūpaṃ atthīti . hevatthi heva natthīti . sevatthi seva @Footnote:1. Ma. hevatthi.

--------------------------------------------------------------------------------------------- page180.

Natthīti . na hevaṃ vattabbe .pe. sevatthi seva natthīti . Āmantā . atthaṭṭho natthaṭṭho natthaṭṭho atthaṭṭho atthibhāvo natthibhāvo natthibhāvo atthibhāvo atthīti vā natthīti vā natthīti vā atthīti vā ese se ekaṭṭhe same samabhāge tajjāteti . Na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ atthīti . hevatthi 1- heva natthīti . Sevatthi seva natthīti . na hevaṃ vattabbe .pe. sevatthi seva natthīti . Āmantā . atthaṭṭho natthaṭṭho .pe. same samabhāge tajjāteti. Na hevaṃ vattabbe .pe. rūpaṃ hevatthi heva natthīti . Āmantā . kintatthi kinti natthīti . rūpaṃ rūpanti hevatthi rūpaṃ vedanāti heva natthi .pe. rūpaṃ saññāti heva natthi .pe. Rūpaṃ saṅkhārāti heva natthi .pe. rūpaṃ viññāṇanti heva natthīti . Sevatthi seva natthīti . na hevaṃ vattabbe .pe. sevatthi seva natthīti . āmantā . atthaṭṭho natthaṭṭho .pe. same samabhāge tajjāteti . na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇaṃ sevatthi heva natthīti . Āmantā. Kintatthi kinti natthīti . viññāṇaṃ viññāṇanti hevatthi 2- viññāṇaṃ rūpanti heva natthi .pe. viññāṇaṃ vedanāti heva natthi .pe. Viññāṇaṃ saññāti heva natthi .pe. viññāṇaṃ saṅkhārāti heva natthīti . sevatthi seva natthīti . na hevaṃ vattabbe .pe. @Footnote:1. Ma. na hevatthi. 2. Ma. sevatthi.

--------------------------------------------------------------------------------------------- page181.

Sevatthi seva natthīti . āmantā . atthaṭṭho natthaṭṭho .pe. Same samabhāge tajjāteti. Na hevaṃ vattabbe .pe. [445] Na vattabbaṃ rūpaṃ hevatthi heva natthīti vedanā .pe. Saññā .pe. saṅkhārā .pe. viññāṇaṃ hevatthi heva natthīti . Āmantā . rūpaṃ vedanāti hevatthi .pe. rūpaṃ saññāti hevatthi .pe. rūpaṃ saṅkhārāti hevatthi .pe. rūpaṃ viññāṇanti hevatthi vedanā saññā saṅkhārā viññāṇaṃ rūpanti hevatthi viññāṇaṃ vedanāti hevatthi .pe. viññāṇaṃ saṅkhārāti hevatthīti . na hevaṃ vattabbe .pe. tena hi rūpaṃ hevatthi heva natthi vedanā saññā saṅkhārā viññāṇaṃ hevatthi heva natthīti. Hevatthītikathā. Paṭhamo mahāvaggo. Tassa uddānaṃ upalabbho parihānaṃ brahmacariyavāso odhiso pariññākāmarāgappahānaṃ sabbatthivādo āyatanaṃ atītānāgatesu bhāgo sabbe dhammā satipaṭṭhānā hevatthi heva natthīti. --------

--------------------------------------------------------------------------------------------- page182.

Parūpahārakathā [446] Atthi arahato asucisukkavisaṭṭhīti . āmantā . atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti. Na hevaṃ vattabbe .pe. [447] Natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti . Āmantā . hañci natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [448] Atthi puthujjanassa asucisukkavisaṭṭhi atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti . āmantā . atthi arahato asucisukkavisaṭṭhi atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. Kāmacchandanīvaraṇanti. Na hevaṃ vattabbe .pe. [449] Atthi arahato asucisukkavisaṭṭhi natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. kāmacchandanīvaraṇanti . Āmantā . atthi puthujjanassa asucisukkavisaṭṭhi natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. kāmacchandanīvaraṇanti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page183.

[450] Atthi arahato asucisukkavisaṭṭhīti. Āmantā. Kenaṭṭhenāti. Handa hi mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. [451] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. Āmantā . atthi mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhīti . Na hevaṃ vattabbe .pe. [452] Natthi mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhīti . Āmantā . hañci natthi mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhi no vata re vattabbe mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. [453] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. Āmantā . mārakāyikā devatā attano asucisukkavisaṭṭhiṃ upasaṃharanti aññesaṃ asucisukkavisaṭṭhiṃ upasaṃharanti tassa asucisukkavisaṭṭhiṃ upasaṃharantīti. Na hevaṃ vattabbe .pe. [454] Mārakāyikā devatā neva attano na aññesaṃ na tassa asucisukkavisaṭṭhiṃ upasaṃharantīti . āmantā . hañci mārakāyikā devatā neva attano na aññesaṃ na tassa asucisukkavisaṭṭhiṃ upasaṃharanti no vata re vattabbe mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. [455] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.

--------------------------------------------------------------------------------------------- page184.

Āmantā. Lomakūpehi upasaṃharantīti. Na hevaṃ vattabbe .pe. [456] Mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti. Āmantā . kiṃkāraṇāti . handa hi vimatiṃ gāhayissāmāti . Atthi arahato vimatīti. Na hevaṃ vattabbe .pe. [457] Atthi arahato vimatīti . āmantā . atthi arahato satthari vimati dhamme vimati saṅghe vimati sikkhāya vimati pubbante vimati aparante vimati pubbantāparante vimati idappaccayatā- paṭiccasamuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe. [458] Natthi arahato satthari vimati dhamme vimati saṅghe vimati sikkhāya vimati pubbante vimati aparante vimati pubbantāparante vimati idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti . Āmantā . hañci natthi arahato satthari vimati .pe. idappaccayatā- paṭiccasamuppannesu dhammesu vimati no vata re vattabbe atthi arahato vimatīti. [459] Atthi puthujjanassa vimati atthi tassa satthari vimati .pe. idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti . āmantā . Atthi arahato vimati atthi tassa satthari vimati .pe. Idappaccayatāpaṭicca- samuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe. [460] Atthi arahato vimati natthi tassa satthari vimati

--------------------------------------------------------------------------------------------- page185.

.pe. Idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti . āmantā . Atthi puthujjanassa vimati natthi tassa satthari vimati .pe. Idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe. [461] Atthi arahato asucisukkavisaṭṭhīti . āmantā . Arahato asucisukkavisaṭṭhi kissa nissandoti . asitapītakhāyitasāyitassa nissandoti. Arahato asucisukkavisaṭṭhi asitapītakhāyitasāyitassa nissandoti . Āmantā . ye keci asanti pivanti khādanti 1- sāyanti sabbesaññeva atthi asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [462] Ye keci asanti pivanti khādanti sāyanti sabbesaññeva atthi asucisukkavisaṭṭhīti . āmantā . dārakā asanti pivanti khādanti sāyanti atthi dārakānaṃ asucisukkavisaṭṭhīti . Na hevaṃ vattabbe .pe. [463] Paṇḍakā asanti pivanti khādanti sāyanti atthi paṇḍakānaṃ asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [464] Devā asanti pivanti khādanti sāyanti atthi devatānaṃ asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe. [465] Arahato asucisukkavisaṭṭhi asitapītakhāyitasāyitassa nissandoti. Āmantā. Atthi tassa āsayoti. Na hevaṃ vattabbe .pe. [466] Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando atthi tassa āsayoti . āmantā . arahato asucisukkavisaṭṭhi @Footnote:1. Yu. sabbattha khāyanti.

--------------------------------------------------------------------------------------------- page186.

Asitapītakhāyitasāyitassa nissando atthi tassa āsayoti . na hevaṃ vattabbe .pe. [467] Arahato asucisukkavisaṭṭhi asitapītakhāyitasāyitassa nissando natthi tassa āsayoti . āmantā . arahato uccārapassāvo asitapītakhāyitasāyitassa nissando natthi tassa āsayoti . na hevaṃ vattabbe .pe. [468] Atthi arahato asucisukkavisaṭṭhīti . āmantā . arahā methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya puttasambādhasayanaṃ ajjhāvaseyya kāsikacandanaṃ paccanubhaveyya mālāgandhavilepanaṃ dhāreyya jātarūparajataṃ sādiyeyyāti. Na hevaṃ vattabbe .pe. [469] Atthi puthujjanassa asucisukkavisaṭṭhi puthujjano methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya .pe. jātarūparajataṃ sādiyeyyāti . āmantā . atthi arahato asucisukkavisaṭṭhi arahā methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya .pe. Jātarūparajataṃ sādiyeyyāti. Na hevaṃ vattabbe .pe. [470] Atthi arahato asucisukkavisaṭṭhi na ca arahā methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ uppādeyya .pe. jātarūparajataṃ sādiyeyyāti . āmantā . atthi puthujjanassa asucisukkavisaṭṭhi na ca puthujjano methunaṃ dhammaṃ paṭiseveyya methunaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page187.

Uppādeyya puttasambādhasayanaṃ ajjhāvaseyya kāsikacandanaṃ paccanubhaveyya mālāgandhavilepanaṃ dhāreyya jātarūparajataṃ sādiyeyyāti . Na hevaṃ vattabbe .pe. [471] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammoti . āmantā . hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [472] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato doso pahīno .pe. moho pahīno māno pahīno diṭṭhi pahīnā vicikicchā pahīnā thīnaṃ pahīnaṃ uddhaccaṃ pahīnaṃ ahirikaṃ pahīnaṃ .pe. anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthu kataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammanti . āmantā . hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [473] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato rāgappahānāya maggo bhāvitoti . āmantā . hañci arahato rāgappahānāya maggo bhāvito no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti

--------------------------------------------------------------------------------------------- page188.

[474] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā .pe. sammappadhānā bhāvitā iddhipādā bhāvitā indriyā bhāvitā balā bhāvitā .pe. bojjhaṅgā bhāvitāti . āmantā . hañci arahato rāgappahānāya bojjhaṅgā bhāvitā no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [475] Atthi arahato asucisukkavisaṭṭhīti . āmantā . nanu arahato dosappahānāya .pe. mohappahānāya .pe. Anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitāti . Āmantā . hañci arahato anottappappahānāya bojjhaṅgā bhāvitā no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti. [476] Atthi arahato asucisukkavisaṭṭhīti . Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo 1- dukkhantassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikatanti . āmantā . hañci arahā vītarāgo vītadoso vītamoho katakaraṇīyo .pe. sacchikātabbaṃ @Footnote:1. Ma. suvijitavijayī.

--------------------------------------------------------------------------------------------- page189.

Sacchikataṃ no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti.


             The Pali Tipitaka in Roman Character Volume 37 page 162-189. https://84000.org/tipitaka/read/roman_item.php?book=37&item=389&items=88&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=389&items=88&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=389&items=88&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=389&items=88&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=389              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]