ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       pavattivāro
     [1036]   Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
uppajjatīti:    vinā   vitakkavicārehi   assāsapassāsānaṃ   uppādakkhaṇe
tesaṃ   kāyasaṅkhāro   uppajjati   no  ca  tesaṃ  vacīsaṅkhāro  uppajjati
paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ  assāsapassāsānaṃ  uppādakkhaṇe
tesaṃ   kāyasaṅkhāro   ca   uppajjati   vacīsaṅkhāro   ca   uppajjati .
Yassa  vā  pana  vacīsaṅkhāro  uppajjati  tassa  kāyasaṅkhāro  uppajjatīti:
vinā  assāsapassāsehi  vitakkavicārānaṃ  uppādakkhaṇe  tesaṃ  vacīsaṅkhāro
uppajjati    no    ca    tesaṃ   kāyasaṅkhāro   uppajjati   paṭhamajjhānaṃ
Samāpannānaṃ    kāmāvacarānaṃ    assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ
vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
     [1037]   Yassa   kāyasaṅkhāro   uppajjati   tassa  cittasaṅkhāro
uppajjatīti:   āmantā   .   yassa   vā  pana  cittasaṅkhāro  uppajjati
tassa   kāyasaṅkhāro   uppajjatīti:   vinā   assāsapassāsehi   cittassa
uppādakkhaṇe  tesaṃ  cittasaṅkhāro  uppajjati  no  ca  tesaṃ kāyasaṅkhāro
uppajjati   assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   cittasaṅkhāro   ca
uppajjati kāyasaṅkhāro ca uppajjati.
     [1038]   Yassa   vacīsaṅkhāro   uppajjati   tassa   cittasaṅkhāro
uppajjatīti:   āmantā   .   yassa   vā  pana  cittasaṅkhāro  uppajjati
tassa    vacīsaṅkhāro    uppajjatīti:    vinā   vitakkavicārehi   cittassa
uppādakkhaṇe  tesaṃ  cittasaṅkhāro  uppajjati  no  ca  tesaṃ  vacīsaṅkhāro
uppajjati    vitakkavicārānaṃ    uppādakkhaṇe   tesaṃ   cittasaṅkhāro   ca
uppajjati vacīsaṅkhāro ca uppajjati.
     [1039]   Yattha   kāyasaṅkhāro   uppajjati   tattha   vacīsaṅkhāro
uppajjatīti:   dutiyajjhāne   tatiyajjhāne   tattha  kāyasaṅkhāro  uppajjati
no    ca   tattha   vacīsaṅkhāro   uppajjati   paṭhamajjhāne   kāmāvacare
tattha   kāyasaṅkhāro   ca   uppajjati   vacīsaṅkhāro   ca   uppajjati .
Yattha  vā  pana  vacīsaṅkhāro  uppajjati  tattha  kāyasaṅkhāro  uppajjatīti:
rūpāvacare   arūpāvacare   tattha   vacīsaṅkhāro  uppajjati  no  ca  tattha
Kāyasaṅkhāro  uppajjati  paṭhamajjhāne  kāmāvacare  tattha  vacīsaṅkhāro  ca
uppajjati kāyasaṅkhāro ca uppajjati.
     [1040]   Yattha   kāyasaṅkhāro   uppajjati   tattha  cittasaṅkhāro
uppajjatīti:   āmantā   .   yattha   vā  pana  cittasaṅkhāro  uppajjati
tattha   kāyasaṅkhāro  uppajjatīti:  catutthajjhāne  rūpāvacare  arūpāvacare
tattha    cittasaṅkhāro    uppajjati    no    ca   tattha   kāyasaṅkhāro
uppajjati     paṭhamajjhāne    dutiyajjhāne    tatiyajjhāne    kāmāvacare
tattha cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
     [1041]   Yattha   vacīsaṅkhāro   uppajjati   tattha   cittasaṅkhāro
uppajjatīti:   āmantā   .   yattha   vā  pana  cittasaṅkhāro  uppajjati
tattha   vacīsaṅkhāro  uppajjatīti:  dutiyajjhāne  tatiyajjhāne  catutthajjhāne
tattha    cittasaṅkhāro    uppajjati    no    ca    tattha   vacīsaṅkhāro
uppajjati   paṭhamajjhāne   kāmāvacare   rūpāvacare   arūpāvacare   tattha
cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.



             The Pali Tipitaka in Roman Character Volume 38 page 364-366. https://84000.org/tipitaka/read/roman_item.php?book=38&item=1036&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=1036&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=1036&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1036&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1036              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]