ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       pavattivāro
     [1036]   Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
uppajjatīti:    vinā   vitakkavicārehi   assāsapassāsānaṃ   uppādakkhaṇe
tesaṃ   kāyasaṅkhāro   uppajjati   no  ca  tesaṃ  vacīsaṅkhāro  uppajjati
paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ  assāsapassāsānaṃ  uppādakkhaṇe
tesaṃ   kāyasaṅkhāro   ca   uppajjati   vacīsaṅkhāro   ca   uppajjati .
Yassa  vā  pana  vacīsaṅkhāro  uppajjati  tassa  kāyasaṅkhāro  uppajjatīti:
vinā  assāsapassāsehi  vitakkavicārānaṃ  uppādakkhaṇe  tesaṃ  vacīsaṅkhāro
uppajjati    no    ca    tesaṃ   kāyasaṅkhāro   uppajjati   paṭhamajjhānaṃ

--------------------------------------------------------------------------------------------- page365.

Samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ uppādakkhaṇe tesaṃ vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati. [1037] Yassa kāyasaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatīti: āmantā . yassa vā pana cittasaṅkhāro uppajjati tassa kāyasaṅkhāro uppajjatīti: vinā assāsapassāsehi cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati no ca tesaṃ kāyasaṅkhāro uppajjati assāsapassāsānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati. [1038] Yassa vacīsaṅkhāro uppajjati tassa cittasaṅkhāro uppajjatīti: āmantā . yassa vā pana cittasaṅkhāro uppajjati tassa vacīsaṅkhāro uppajjatīti: vinā vitakkavicārehi cittassa uppādakkhaṇe tesaṃ cittasaṅkhāro uppajjati no ca tesaṃ vacīsaṅkhāro uppajjati vitakkavicārānaṃ uppādakkhaṇe tesaṃ cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati. [1039] Yattha kāyasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatīti: dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjati no ca tattha vacīsaṅkhāro uppajjati paṭhamajjhāne kāmāvacare tattha kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati . Yattha vā pana vacīsaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatīti: rūpāvacare arūpāvacare tattha vacīsaṅkhāro uppajjati no ca tattha

--------------------------------------------------------------------------------------------- page366.

Kāyasaṅkhāro uppajjati paṭhamajjhāne kāmāvacare tattha vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati. [1040] Yattha kāyasaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatīti: āmantā . yattha vā pana cittasaṅkhāro uppajjati tattha kāyasaṅkhāro uppajjatīti: catutthajjhāne rūpāvacare arūpāvacare tattha cittasaṅkhāro uppajjati no ca tattha kāyasaṅkhāro uppajjati paṭhamajjhāne dutiyajjhāne tatiyajjhāne kāmāvacare tattha cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati. [1041] Yattha vacīsaṅkhāro uppajjati tattha cittasaṅkhāro uppajjatīti: āmantā . yattha vā pana cittasaṅkhāro uppajjati tattha vacīsaṅkhāro uppajjatīti: dutiyajjhāne tatiyajjhāne catutthajjhāne tattha cittasaṅkhāro uppajjati no ca tattha vacīsaṅkhāro uppajjati paṭhamajjhāne kāmāvacare rūpāvacare arūpāvacare tattha cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.


             The Pali Tipitaka in Roman Character Volume 38 page 364-366. https://84000.org/tipitaka/read/roman_item.php?book=38&item=1036&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=1036&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=1036&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1036&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1036              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]