ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                      Niddesavāro
     [6]   Yekeci   kusalā   dhammā  sabbe  te  kusalamūlāti:  tīṇeva
kusalamūlāni   avasesā   kusalā  dhammā  na  kusalamūlā  .  ye  vā  pana
kusalamūlā   sabbe  te  dhammā  kusalāti:  āmantā  .  yekeci  kusalā
dhammā  sabbe  te  kusalamūlena  ekamūlāti:  āmantā  .  ye  vā pana
kusalamūlena   ekamūlā   sabbe   te   dhammā   kusalāti:  kusalasamuṭṭhānaṃ
rūpaṃ   kusalamūlena   ekamūlaṃ   na   kusalaṃ  kusalaṃ  kusalamūlena  ekamūlañceva
kusalañca  .  yekeci  kusalamūlena  ekamūlā  dhammā  sabbe te kusalamūlena
aññamaññamūlāti:    mūlāni    yāni    ekato   uppajjanti   kusalamūlāni
ekamūlāni    ceva    aññamaññamūlāni   ca   avasesā   kusalamūlasahajātā
dhammā   kusalamūlena   ekamūlā  na  ca  aññamaññamūlā  .  ye  vā  pana

--------------------------------------------------------------------------------------------- page7.

Kusalamūlena aññamaññamūlā sabbe te dhammā kusalāti: āmantā. [7] Yekeci kusalā dhammā sabbe te kusalamūlamūlāti: tīṇeva kusalamūlamūlāni avasesā kusalā dhammā na kusalamūlamūlā . ye vā pana kusalamūlamūlā sabbe te dhammā kusalāti: āmantā . Yekeci kusalā dhammā sabbe te kusalamūlena ekamūlamūlāti: āmantā. Ye vā pana kusalamūlena ekamūlamūlā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlamūlaṃ na kusalaṃ kusalaṃ kusalamūlena ekamūlamūlañceva kusalañca . yekeci kusalamūlena ekamūlamūlā dhammā sabbe te kusalamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlā na ca aññamaññamūlamūlā . ye vā pana kusalamūlena aññamaññamūlamūlā sabbe te dhammā kusalāti: āmantā. [8] Yekeci kusalā dhammā sabbe te kusalamūlakāti: āmantā. Ye vā pana kusalamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlakaṃ na kusalaṃ kusalaṃ kusalamūlakañceva kusalañca . yekeci kusalā dhammā sabbe te kusalamūlena ekamūlakāti: āmantā . Ye vā pana kusalamūlena ekamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlakaṃ na kusalaṃ kusalaṃ kusalamūlena ekamūlakañceva kusalañca . yekeci kusalamūlena ekamūlakā dhammā

--------------------------------------------------------------------------------------------- page8.

Sabbe te kusalamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana kusalamūlena aññamaññamūlakā sabbe te dhammā kusalāti: āmantā. [9] Yekeci kusalā dhammā sabbe te kusalamūlamūlakāti: āmantā. Ye vā pana kusalamūlamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlamūlakaṃ na kusalaṃ sabbe te kusalamūlena ekamūlamūlakāti: yekeci kusalā dhammā sabbe te kusalamūlena ekamūlamūlakāti: āmantā . ye vā pana kusalamūlena ekamūlamūlakā sabbe te dhammā kusalāti: kusalasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlamūlakaṃ na kusalaṃ kusalaṃ kusalamūlena ekamūlamūlakañceva kusalañca . yekeci kusalamūlena ekamūlamūlakā dhammā sabbe te kusalamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti kusalamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca avasesā kusalamūlasahajātā dhammā kusalamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana kusalamūlena aññamaññamūlamūlakā sabbe te dhammā kusalāti: āmantā. -------- [10] Yekeci akusalā dhammā sabbe te akusalamūlāti: tīṇeva akusalamūlāni avasesā akusalā dhammā na akusalamūlā . ye vā

--------------------------------------------------------------------------------------------- page9.

Pana akusalamūlā sabbe te dhammā akusalāti: āmantā . yekeci akusalā dhammā sabbe te akusalamūlena ekamūlāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlaṃ . Ye vā pana akusalamūlena ekamūlā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlañceva akusalañca . yekeci akusalamūlena ekamūlā dhammā sabbe te akusalamūlena aññamaññamūlāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlāni ceva aññamaññamūlāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlā na ca aññamaññamūlā . ye vā pana akusalamūlena aññamaññamūlā sabbe te dhammā akusalāti: āmantā. [11] Yekeci akusalā dhammā sabbe te akusalamūlamūlāti: tīṇeva akusalamūlamūlāni avasesā akusalā dhammā na akusalamūlamūlā . ye vā pana akusalamūlamūlā sabbe te dhammā akusalāti: āmantā . Yekeci akusalā dhammā sabbe te akusalamūlena ekamūlamūlāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlamūlaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlaṃ . ye vā pana akusalamūlena ekamūlamūlā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlamūlaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlamūlañceva akusalañca . yekeci akusalamūlena ekamūlamūlā dhammā sabbe te

--------------------------------------------------------------------------------------------- page10.

Akusalamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlā na ca aññamaññamūlamūlā. Ye vā pana akusalamūlena aññamaññamūlamūlā sabbe te dhammā akusalāti: āmantā. [12] Yekeci akusalā dhammā sabbe te akusalamūlakāti: ahetukaṃ akusalaṃ na akusalamūlakaṃ sahetukaṃ akusalaṃ akusalamūlakaṃ . ye vā pana akusalamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlakaṃ na akusalaṃ akusalaṃ akusalamūlakañceva akusalañca . Yekeci akusalā dhammā sabbe te akusalamūlena ekamūlakāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlakaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlakaṃ . ye vā pana akusalamūlena ekamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlakaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlakañceva akusalañca . yekeci akusalamūlena ekamūlakā dhammā sabbe te akusalamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana akusalamūlena aññamaññamūlakā sabbe te dhammā akusalāti: āmantā. [13] Yekeci akusalā dhammā sabbe te akusalamūlamūlakāti:

--------------------------------------------------------------------------------------------- page11.

Ahetukaṃ akusalaṃ na akusalamūlamūlakaṃ sahetukaṃ akusalaṃ akusalamūlamūlakaṃ . Ye vā pana akusalamūlamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlamūlakaṃ na akusalaṃ akusalaṃ akusalamūlamūlakañceva akusalañca . Yekeci akusalā dhammā sabbe te akusalamūlena ekamūlamūlakāti: ahetukaṃ akusalaṃ akusalamūlena na ekamūlamūlakaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlakaṃ. Ye vā pana akusalamūlena ekamūlamūlakā sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ rūpaṃ akusalamūlena ekamūlamūlakaṃ na akusalaṃ akusalaṃ akusalamūlena ekamūlamūlakañceva akusalañca . yekeci akusalamūlena ekamūlamūlakā dhammā sabbe te akusalamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti akusalamūlāni ekamūlamūlāni ceva aññamaññamūlamūlakāni ca avasesā akusalamūlasahajātā dhammā akusalamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana akusalamūlena aññamaññamūlamūlakā sabbe te dhammā akusalāti: āmantā. --------- [14] Yekeci abyākatā dhammā sabbe te abyākatamūlāti: tīṇeva abyākatamūlāni avasesā abyākatā dhammā na abyākatamūlā . ye vā pana abyākatamūlā sabbe te dhammā abyākatāti: āmantā . Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlaṃ sahetukaṃ abyākataṃ

--------------------------------------------------------------------------------------------- page12.

Abyākatamūlena ekamūlaṃ . ye vā pana abyākatamūlena ekamūlā sabbe te dhammā abyākatāti: āmantā . yekeci abyākatamūlena ekamūlā dhammā sabbe te abyākatamūlena aññamaññamūlāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlāni ceva aññamaññamūlāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlā na ca aññamaññamūlā . ye vā pana abyākatamūlena aññamaññamūlā sabbe te dhammā abyākatāti: āmantā. [15] Yekeci abyākatā dhammā sabbe te abyākatamūlamūlāti: tīṇeva abyākatamūlamūlāni avasesā abyākatā dhammā na abyākatamūlamūlā. Ye vā pana abyākatamūlamūlā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlamūlaṃ sahetukaṃ abyākataṃ abyākatamūlena ekamūlamūlaṃ . ye vā pana abyākatamūlena ekamūlamūlā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatamūlena ekamūlamūlā dhammā sabbe te abyākatamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlā na ca aññamaññamūlamūlā . ye vā pana abyākatamūlena aññamaññamūlamūlā sabbe te dhammā abyākatāti: āmantā.

--------------------------------------------------------------------------------------------- page13.

[16] Yekeci abyākatā dhammā sabbe te abyākatamūlakāti: ahetukaṃ abyākataṃ na abyākatamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlakaṃ. Ye vā pana abyākatamūlakā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlakāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlena ekamūlakaṃ . ye vā pana abyākatamūlena ekamūlakā sabbe te dhammā abyākatāti: āmantā . Yekeci abyākatamūlena ekamūlakā dhammā sabbe te abyākatamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana abyākatamūlena aññamaññamūlakā sabbe te dhammā abyākatāti: āmantā. [17] Yekeci abyākatā dhammā sabbe te abyākatamūlamūlakāti: ahetukaṃ abyākataṃ na abyākatamūlamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlamūlakaṃ. Ye vā pana abyākatamūlamūlakā sabbe te dhammā abyākatāti: āmantā. Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlakāti: ahetukaṃ abyākataṃ abyākatamūlena na ekamūlamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlena ekamūlamūlakaṃ . ye vā pana abyākatamūlena ekamūlamūlakā sabbe te dhammā

--------------------------------------------------------------------------------------------- page14.

Abyākatāti: āmantā . yekeci abyākatamūlena ekamūlamūlakā dhammā sabbe te abyākatamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti abyākatamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca avasesā abyākatamūlasahajātā dhammā abyākatamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana abyākatamūlena aññamaññamūlamūlakā sabbe te dhammā abyākatāti: āmantā. -------- [18] Yekeci nāmā dhammā sabbe te nāmamūlāti: naveva nāmamūlāni avasesā nāmā dhammā na nāmamūlā . ye vā pana nāmamūlā sabbe te dhammā nāmāti: āmantā . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlaṃ . ye vā pana nāmamūlena ekamūlā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlañceva nāmañca . yekeci nāmamūlena ekamūlā dhammā sabbe te nāmamūlena aññamaññamūlāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlāni ceva aññamaññamūlāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlā na ca aññamaññamūlā . ye vā pana nāmamūlena aññamaññamūlā sabbe te dhammā nāmāti: āmantā.

--------------------------------------------------------------------------------------------- page15.

[19] Yekeci nāmā dhammā sabbe te nāmamūlamūlāti: naveva nāmamūlamūlāni avasesā nāmā dhammā na nāmamūlamūlā . ye vā pana nāmamūlamūlā sabbe te dhammā nāmāti: āmantā . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlamūlaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlaṃ . Ye vā pana nāmamūlena ekamūlamūlā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlamūlaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlamūlañceva nāmañca . yekeci nāmamūlena ekamūlamūlā dhammā sabbe te nāmamūlena aññamaññamūlamūlāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlāni ceva aññamaññamūlamūlāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlā na ca aññamaññamūlamūlā . ye vā pana nāmamūlena aññamaññamūlamūlā sabbe te dhammā nāmāti: āmantā. [20] Yekeci nāmā dhammā sabbe te nāmamūlakāti: ahetukaṃ nāmaṃ na nāmamūlakaṃ sahetukaṃ nāmaṃ nāmamūlakaṃ . ye vā pana nāmamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlakaṃ na nāmaṃ nāmaṃ nāmamūlakañceva nāmañca . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlakāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlakaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlakaṃ . ye vā pana nāmamūlena ekamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page16.

Rūpaṃ nāmamūlena ekamūlakaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlakañceva nāmañca . yekeci nāmamūlena ekamūlakā dhammā sabbe te nāmamūlena aññamaññamūlakāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlakāni ceva aññamaññamūlakāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlakā na ca aññamaññamūlakā . ye vā pana nāmamūlena aññamaññamūlakā sabbe te dhammā nāmāti: āmantā. [21] Yekeci nāmā dhammā sabbe te nāmamūlamūlakāti: ahetukaṃ nāmaṃ na nāmamūlamūlakaṃ sahetukaṃ nāmaṃ nāmamūlamūlakaṃ . ye vā pana nāmamūlamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlamūlakaṃ na nāmaṃ nāmaṃ nāmamūlamūlakañceva nāmañca . yekeci nāmā dhammā sabbe te nāmamūlena ekamūlamūlakāti: ahetukaṃ nāmaṃ nāmamūlena na ekamūlamūlakaṃ sahetukaṃ nāmaṃ nāmamūlena ekamūlamūlakaṃ . Ye vā pana nāmamūlena ekamūlamūlakā sabbe te dhammā nāmāti: nāmasamuṭṭhānaṃ rūpaṃ nāmamūlena ekamūlamūlakaṃ na nāmaṃ nāmaṃ nāmamūlena ekamūlamūlakañceva nāmañca . yekeci nāmamūlena ekamūlamūlakā dhammā sabbe te nāmamūlena aññamaññamūlamūlakāti: mūlāni yāni ekato uppajjanti nāmamūlāni ekamūlamūlakāni ceva aññamaññamūlamūlakāni ca avasesā nāmamūlasahajātā dhammā nāmamūlena ekamūlamūlakā na ca aññamaññamūlamūlakā . ye vā pana nāmamūlena aññamaññamūlamūlakā sabbe te dhammā nāmāti: āmantā. --------

--------------------------------------------------------------------------------------------- page17.

[22] Yekeci kusalā dhammā sabbe te kusalahetū .. Kusalanidānā kusalasambhavā kusalappabhavā kusalasamuṭṭhānā kusalāhārā kusalārammaṇā kusalapaccayā kusalasamudayā .. . yekeci akusalā dhammā .. Yekeci abyākatā dhammā .. yekeci nāmā dhammā sabbe te nāmahetū .. nāmanidānā nāmasambhavā nāmappabhavā nāmasamuṭṭhānā nāmāhārā nāmārammaṇā nāmapaccayā nāmasamudayā ... Mūlaṃ hetu nidānañca sambhavo pabhavena ca samuṭṭhānāhārārammaṇā paccayo samudayena cāti. Mūlayamakaṃ niṭṭhitaṃ. ------


             The Pali Tipitaka in Roman Character Volume 38 page 6-17. https://84000.org/tipitaka/read/roman_item.php?book=38&item=6&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=6&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=6&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=6&items=17&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=6              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]