![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[1453] Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatīti: dve puggalā anaññātaññassāmītindriyaṃ na bhāvittha no ca aññātāvindriyaṃ na sacchikarissanti ye puthujjanā maggaṃ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvitthāti: arahā aññātāvindriyaṃ na sacchikarissati no ca anaññātaññassāmītindriyaṃ na bhāvittha ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti anaññātaññassāmītindriyañca na bhāvittha.The Pali Tipitaka in Roman Character Volume 39 page 555. https://84000.org/tipitaka/read/roman_item.php?book=39&item=1453&items=1&mode=bracket Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=39&item=1453&items=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=39&item=1453&items=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1453&items=1&mode=bracket Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1453 Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]