ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [174]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  saṅghamajjhe
anajjhiṭṭhā   pātimokkhaṃ  uddisanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   saṅghamajjhe   anajjhiṭṭhena   pātimokkhaṃ   uddisitabbaṃ   yo
uddiseyya   āpatti   dukkaṭassa  .  anujānāmi  bhikkhave  therādhikaṃ  1-
pātimokkhanti.
@Footnote: 1 Sī. therādheyyaṃ. therādhikanti therādhīnaṃ therāyattaṃ bhavitunti attho.
@therādheyyantipi pāṭhoti tabbaṇṇanā.
             Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ ekādasamaṃ 1-
     [175]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
codanāvatthu   2-   tena  cārikaṃ  pakkāmi  anupubbena  cārikaṃ  caramāno
yena   codanāvatthu   tadavasari   .  tena  kho  pana  samayena  aññatarasmiṃ
āvāse  sambahulā  bhikkhū  viharanti  .  tattha  thero  bhikkhu  bālo hoti
abyatto  .  so  na  jānāti  uposathaṃ  vā  uposathakammaṃ vā pātimokkhaṃ
vā  pātimokkhuddesaṃ  vā  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   therādhikaṃ   pātimokkhanti   ayañca   amhākaṃ   thero   bālo
abyatto   na   jānāti   uposathaṃ   vā   uposathakammaṃ  vā  pātimokkhaṃ
vā   pātimokkhuddesaṃ   vā   kathaṃ  nu  kho  amhehi  paṭipajjitabbanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  yo  tattha  bhikkhu
byatto paṭibalo tassādheyyaṃ pātimokkhanti.
     [176]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā   bhikkhū   viharanti   bālā   abyattā   .   te  na  jānanti
uposathaṃ   vā   uposathakammaṃ   vā   pātimokkhaṃ   vā   pātimokkhuddesaṃ
vā  .  te  theraṃ  ajjhesiṃsu  uddisatu  bhante  thero  pātimokkhanti .
So  evamāha  na  me  āvuso  vattatīti  .  dutiyaṃ  theraṃ  3- ajjhesiṃsu
@Footnote: 1 Ma. Yu. aññatitthiyabhāṇavāraṃ niṭṭhitaṃ .   Sī. aññatitthiyabhāṇavāraṃ ekādasamaṃ.
@2 codanāvatthu nāma ekaṃ nagaranti taṭṭīkā .   3 Ma. Yu. dutiyatheraṃ.
Uddisatu   bhante   thero   pātimokkhanti   .  sopi  evamāha  na  me
āvuso   vattatīti   .   tatiyaṃ   theraṃ   1-  ajjhesiṃsu  uddisatu  bhante
thero  pātimokkhanti  .  sopi   evamāha  na  me  āvuso  vattatīti.
Eteneva    upāyena   yāvasaṅghanavakaṃ   ajjhesiṃsu   uddisatu   āyasmā
pātimokkhanti   .   sopi   evamāha   na   me   bhante   vattatīti .
Bhagavato etamatthaṃ ārocesuṃ.
     {176.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  bhikkhū  viharanti  bālā  abyattā  .  te  na  jānanti uposathaṃ
vā  uposathakammaṃ  vā  pātimokkhaṃ  vā  pātimokkhuddesaṃ  vā. Te theraṃ
ajjhesanti  uddisatu  bhante  thero  pātimokkhanti  .  so  evaṃ  vadeti
na   me  āvuso  vattatīti  .  dutiyaṃ  theraṃ  ajjhesanti  uddisatu  bhante
thero  pātimokkhanti  .  sopi  evaṃ  vadeti  na  me āvuso vattatīti.
Tatiyaṃ   theraṃ   ajjhesanti   uddisatu   bhante   thero  pātimokkhanti .
Sopi  evaṃ  vadeti  na  me  āvuso  vattatīti  .  eteneva  upāyena
yāvasaṅghanavakaṃ    ajjhesanti    uddisatu    āyasmā   pātimokkhanti  .
Sopi  evaṃ  vadeti  na  me  bhante  vattatīti  .  tehi  bhikkhave  bhikkhūhi
eko   bhikkhu   sāmantā   āvāsā   sajjukaṃ   pāhetabbo  gacchāvuso
saṅkhittena     vā    vitthārena    vā    pātimokkhaṃ    pariyāpuṇitvā
āgacchāti.
     {176.2}  Athakho  bhikkhūnaṃ etadahosi ko 2- nu kho pāhetabboti.
@Footnote: 1 Ma. Yu. tatiyatharaṃ .    2 Ma. Yu. kena nukho.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  therena  bhikkhunā
navakaṃ   bhikkhuṃ   āṇāpetunti   .   therena   āṇattā  navā  bhikkhū  na
gacchanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  therena
āṇattena   agilānena   na   gantabbaṃ   yo   na   gaccheyya   āpatti
dukkaṭassāti.
     [177]   Athakho   bhagavā   codanāvatthusmiṃ   yathābhirantaṃ  viharitvā
punadeva   rājagahaṃ   paccāgacchi   .   tena  kho  pana  samayena  manussā
bhikkhū   piṇḍāya   carante   pucchanti   katimī  1-  bhante  pakkhassāti .
Bhikkhū   evamāhaṃsu   na   kho   mayaṃ   āvuso   jānāmāti  .  manussā
ujjhāyanti     khīyanti     vipācenti     pakkhagaṇanamattampime     samaṇā
sakyaputtiyā    na    jānanti    kimpanime    aññaṃ    kiñci    kalyāṇaṃ
jānissantīti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
pakkhagaṇanaṃ   uggahetunti   .   athakho   bhikkhūnaṃ   etadahosi   kena   nu
kho   pakkhagaṇanā   uggahetabbāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave sabbeheva pakkhagaṇanaṃ uggahetunti.
     {177.1}  Tena  kho  pana  samayena  manussā bhikkhū piṇḍāya carante
pucchanti   kīvatikā   bhante   bhikkhūti   .   bhikkhū   evamāhaṃsu   na  kho
mayaṃ   āvuso   jānāmāti   .  manussā  ujjhāyanti  khīyanti  vipācenti
aññamaññampime   samaṇā   sakyaputtiyā   na   jānanti   kimpanime   aññaṃ
@Footnote: 1 Sī. katamī.
Kiñci   kalyāṇaṃ   jānissantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   bhikkhū   gaṇetunti   .  athakho  bhikkhūnaṃ  etadahosi
kadā  nu  kho  bhikkhū  gaṇetabbāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi  bhikkhave  tadahuposathe  nāmamattena  1-   vā  gaṇetuṃ  salākaṃ
vā gahetunti 2-.
     [178]  Tena  kho  pana  samayena  bhikkhū  ajānantā  ajjuposathoti
dūraṃ   gāmaṃ  piṇḍāya  gacchanti  3-  .  te  uddissamānepi  pātimokkhe
āgacchanti  uddiṭṭhamattepi  āgacchanti  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi  bhikkhave  ārocetuṃ  ajjuposathoti . Athakho bhikkhūnaṃ etadahosi
kena  nu  kho ārocetabboti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave  therena  bhikkhunā  kālavato ārocetunti. Tena kho pana samayena
aññataro  thero  kālavato  nassari  4-. Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi  bhikkhave  bhattakālepi  ārocetunti  .  bhattakālepi nassari.
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  yaṃ  kālaṃ  sarati
taṃ kālaṃ ārocetunti.
     [179]  Tena  kho  pana  samayena aññatarasmiṃ āvāse uposathāgāraṃ
uklāpaṃ   hoti   .   āgantukā   bhikkhū  ujjhāyanti  khīyanti  vipācenti
@Footnote: 1 Ma. nāmaggena .  Yu. gaṇamaggena Sī. nāmattena .   2 gāhetuntipi pāṭho.
@3 Ma. Yu. caranti .   4 Ma. Yu. nassarati.
Kathaṃ   hi   nāma   bhikkhū   uposathāgāraṃ  na  sammajjissantīti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave uposathāgāraṃ sammajjitunti.
Athakho  bhikkhūnaṃ  etadahosi  kena  nu  kho  uposathāgāraṃ sammajjitabbanti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave therena bhikkhunā navaṃ
bhikkhuṃ  āṇāpetunti  .  therena  āṇattā  navā  bhikkhū  na sammajjanti.
Bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave therena āṇattena agilānena
na sammajjitabbaṃ yo na sammajjeyya āpatti dukkaṭassāti.
     {179.1}  Tena  kho  pana samayena uposathāgāre āsanaṃ appaññattaṃ
hoti  .  bhikkhū  chamāyaṃ  nisīdanti . Gattānipi cīvarānipi paṃsukitāni honti.
Bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi bhikkhave uposathāgāre āsanaṃ
paññāpetunti  .  athakho  bhikkhūnaṃ  etadahosi  kena  nu kho uposathāgāre
āsanaṃ  paññāpetabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave  therena  bhikkhunā  navaṃ  bhikkhuṃ  āṇāpetunti . Therena āṇattā
navā  bhikkhū  āsanaṃ  1-  na paññāpenti. Bhagavato etamatthaṃ ārocesuṃ.
Na  bhikkhave  therena  āṇattena  agilānena  āsanaṃ  1- na paññāpetabbaṃ
yo na paññāpeyya āpatti dukkaṭassāti.
     {179.2}  Tena  kho  pana samayena uposathāgāre padīpo na hoti.
Bhikkhu    andhakāre    kāyampi    cīvarampi    akkamanti    .   bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi    bhikkhave   uposathāgāre
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Padīpaṃ  kātunti  .  athakho  bhikkhūnaṃ  etadahosi  kena nu kho uposathāgāre
padīpo   kātabboti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  therena  bhikkhunā  navaṃ  bhikkhuṃ  āṇāpetunti . Therena āṇattā
navā  bhikkhū  na  padīpenti  .  bhagavato  etamatthaṃ ārocesuṃ. Na bhikkhave
therena   āṇattena   agilānena  nappadīpetabbo  1-  yo  nappadīpeyya
āpatti dukkaṭassāti 2-.



             The Pali Tipitaka in Roman Character Volume 4 page 226-232. https://84000.org/tipitaka/read/roman_item.php?book=4&item=174&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=174&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=174&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=174&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=174              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]