ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
                          Tassuddānaṃ
     [204] Titthiyā bimbisāro ca      sannipatitu 1- tuṇhikā
                  dhammaṃ raho pātimokkhaṃ      devasikaṃ tadā sakiṃ
                  yathā parisāya samaggaṃ       sāmaggī maddakucchi ca
                  sīmā mahatī nadiyā           anu dve khuddakāni ca
                  navā rājagahe ceva           sīmā avippavāsanā
                  sammanne paṭhamaṃ sīmaṃ         pacchā sīmaṃ samūhane
                  asammatā gāmasīmā        nadiyā samudde sare
                  udakukkhepo bhindanti      tathevajjhottharanti ca
@Footnote: 1 Sī. sannipatituṃ. Yu. sannipatanti.
                  Kati kammāni uddeso      sañcarā 1- asatīpi ca
                  dhammaṃ vinayaṃ tajjenti        puna vinayatajjanā
                  codanā kate okāse       adhammapaṭikkosanā
                  catupañcaparāāvi            sañciccāpica 2- vāyame
                  sagahaṭṭhā anajjhiṭṭhā     codanamhi na jānati
                  sambahulā na jānanti      sajjukaṃ na ca gacchare
                  katimī kīvatikā dūre           ārocetuñca nassari
                  uklāpaṃ āsanaṃ dīpo 3-  disā añño bahussuto
                  sajjukaṃ vassuposatho          suddhikammañca ñātakā
                  gaggo catutayo dveko       āpatti sabhāgā sari
                  sabbo saṅgho vematiko      na jānanti bahussuto
                  bahū samasamā thokā          parisāvuṭṭhitāya ca 4-
                  ekaccā vuṭṭhitā sabbā   jānanti ca vimatikā 5-
                  kappate vāti kukkuccā     jānaṃ passaṃ suṇanti ca
                  āvāsikena āgantukā 6-      cātupaṇṇaraso puna
                  pāṭipado paṇṇaraso        liṅgasaṃvāsakā ubho
                  pārivāsānuposatho          aññatra saṅghasamaggiyā 7-
                  ete vibhattā uddānā  vatthuvibhūtakāraṇāti.
@Footnote: 1 Sī. Ma. Yu. savarā. Rā. saṃvarā .  2 Ma. Yu. Rā. sañciccacepi
@vāyame. 3 Yu. padīpo. 4 Ma. parisāavuṭṭhitāya ca. Yu. parisāya
@avuṭṭhitāya ca .   5 Ma. Yu. vematikā. 6 Ma. Yu. āgantu.
@7 Ma. Yu. saṅghasāmaggiyā.
                     Vassūpanāyikakkhandhakaṃ
     [205]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhagavatā  bhikkhūnaṃ vassāvāso
appaññatto   hoti   .  tedha  1-  bhikkhū  hemantampi  gimhampi  vassampi
cārikaṃ   caranti   .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi    nāma    samaṇā    sakyaputtiyā    hemantampi   gimhampi   vassampi
cārikaṃ    carissanti   haritāni   tiṇāni   sammaddantā   ekindriyaṃ   jīvaṃ
viheṭhentā    bahū   khuddake   pāṇe   saṅghātaṃ   āpādentā   ime
hi   nāma   aññatitthiyā   paribbājakā   2-  durakkhātadhammā  vassāvāsaṃ
alliyissanti   saṅkāsayissanti  3-  ime  hi  nāma  sakuntakā  rukkhaggesu
kulāvakāni   karitvā   vassāvāsaṃ   alliyissanti   saṅkāsayissanti   ime
pana    samaṇā    sakyaputtiyā   hemantampi   gimhampi   vassampi   cārikaṃ
caranti   haritāni   tiṇāni   sammaddantā   ekindriyaṃ   jīvaṃ  viheṭhentā
bahū   khuddake   pāṇe  saṅghātaṃ  āpādentāti  .  assosuṃ  kho  bhikkhū
tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi bhikkhave vassaṃ upagantunti.
@Footnote: 1 idhasaddo nipātamattoti tabbaṇṇanā .   2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. saṅkasāyissanti. Yu. Rā. saṅkāpayissanti.
     [206]   Athakho   bhikkhūnaṃ   etadahosi   kadā   nu   kho   vassaṃ
upagantabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave   vassāne   vassaṃ   upagantunti   .  athakho  bhikkhūnaṃ  etadahosi
kati   nu   kho   vassūpanāyikāti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Dvemā   bhikkhave   vassūpanāyikā  purimikā  pacchimikā  1-  aparajjugatāya
āsāḷhiyā     purimikā     upagantabbā     māsagatāya    āsāḷhiyā
pacchimikā upagantabbā imā kho bhikkhave dve vassūpanāyikāti.
     [207]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū vassaṃ upagantvā
antarāvassaṃ   cārikaṃ   caranti   .   manussā  tatheva  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  hemantampi  gimhampi
vassampi   cārikaṃ   carissanti   haritāni   tiṇāni  sammaddantā  ekindriyaṃ
jīvaṃ  viheṭhentā  bahū  khuddake  pāṇe saṅghātaṃ āpādentā ime hi nāma
aññatitthiyā   durakkhātadhammā   vassāvāsaṃ   alliyissanti   saṅkāsayissanti
ime   hi   nāma  sakuntakā  rukkhaggesu  kulāvakāni  karitvā  vassāvāsaṃ
alliyissanti    saṅkāsayissanti    ime    pana    samaṇā    sakyaputtiyā
hemantampi    gimhampi    vassampi    cārikaṃ   caranti   haritāni   tiṇāni
sammaddantā    ekindriyaṃ   jīvaṃ   viheṭhentā   bahū   khuddake   pāṇe
saṅghātaṃ   āpādentāti   .   assosuṃ   kho   bhikkhū   tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
@Footnote: 1 Ma. Yu. pacchimikāti.
Bhikkhū   vassaṃ   upagantvā   antarāvassaṃ   cārikaṃ  carissantīti  .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  na
bhikkhave   vassaṃ   upagantvā   purimaṃ  vā  temāsaṃ  pacchimaṃ  vā  temāsaṃ
avasitvā     cārikā     pakkamitabbā    yo    pakkameyya    āpatti
dukkaṭassāti.
     [208]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  na  icchanti
vassaṃ   upagantuṃ   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
vassaṃ   na   upagantabbaṃ   yo  na  upagaccheyya  āpatti  dukkaṭassāti .
Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  tadahuvassūpanāyikāya  vassaṃ
anupagantukāmā   sañcicca   āvāsaṃ   atikkamanti   .  bhagavato  etamatthaṃ
ārocesuṃ   .   na  bhikkhave  tadahuvassūpanāyikāya  vassaṃ  anupagantukāmena
sañcicca    āvāso    atikkamitabbo    yo    atikkameyya    āpatti
dukkaṭassāti.
     [209]  Tena  kho  pana  samayena rājā māgadho seniyo bimbisāro
vassaṃ   ukkaḍḍhitukāmo  bhikkhūnaṃ  santike  dūtaṃ  pāhesi  yadi  panayyā  1-
āgame    juṇhe    vassaṃ    upagaccheyyunti   .   bhagavato   etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave rājūnaṃ anuvattitunti.
     [210]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
@Footnote: 1 Ma. panāyyā.
Sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  kosalesu
janapadesu   udenena   upāsakena   saṅghaṃ   uddissa  vihāro  kārāpito
hoti   .  so  bhikkhūnaṃ  santike  dūtaṃ  pāheti  1-  āgacchantu  bhadantā
icchāmi   dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti .
Bhikkhū   evamāhaṃsu   bhagavatā   āvuso   paññattaṃ   na  vassaṃ  upagantvā
purimaṃ    vā    temāsaṃ   pacchimaṃ   vā   temāsaṃ   avasitvā   cārikā
pakkamitabbāti   āgametu   udeno  upāsako  yāva  bhikkhū  vassaṃ  vasanti
vassaṃ   vutthā   gamissanti   sace   panassa   accāyikaṃ   karaṇīyaṃ  tattheva
āvāsikānaṃ    bhikkhūnaṃ   santike   vihāraṃ   patiṭṭhāpetūti   .   udeno
upāsako   ujjhāyati   khīyati   vipāceti   kathaṃ  hi  nāma  bhadantā  mayā
pahite   na  āgacchissanti  ahaṃ  hi  dāyako  kārako  saṅghupaṭṭhākoti .
Assosuṃ   kho   bhikkhū   udenassa   upāsakassa   ujjhāyantassa  khīyantassa
vipācentassa.
     {210.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ   nidāne  [2]-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi    bhikkhave   sattannaṃ   sattāhakaraṇīyena   pahite   gantuṃ   na
tveva    appahite    bhikkhussa    bhikkhuniyā   sikkhamānāya   sāmaṇerassa
sāmaṇeriyā    upāsakassa    upāsikāya   anujānāmi   bhikkhave   imesaṃ
sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
@Footnote: 1 Ma. Yu. pāhesi .   2 Ma. etasmiṃ pakaraṇe.
     {210.2} Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito
hoti  .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu  bhadantā
icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti  .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.3}  Idha  pana  bhikkhave  upāsakena  saṅghaṃ uddissa aḍḍhayogo
kārāpito  hoti  .pe.  pāsādo  kārāpito  hoti. Hammiyaṃ kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Jantāgharaṃ   kārāpitaṃ   hoti   .   jantāgharasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.4}   Idha   pana   bhikkhave   upāsakena   sambahule   bhikkhū
uddissa    .pe.    ekaṃ    bhikkhuṃ    uddissa    vihāro   kārāpito
hoti   .   aḍḍhayogo   kārāpito   hoti   .   pāsādo  kārāpito
Hoti   .   hammiyaṃ   kārāpitaṃ   hoti   .  guhā  kārāpitā  hoti .
Pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito hoti. Upaṭṭhānasālā
kārāpitā   hoti   .   aggisālā   kārāpitā   hoti   .  kappiyakuṭī
kārāpitā  hoti  .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito
hoti   .   caṅkamanasālā   kārāpitā   hoti  .  udapāno  kārāpito
hoti   .   udapānasālā   kārāpitā   hoti   .  jantāgharaṃ  kārāpitaṃ
hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī  kārāpitā
hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   so   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu   bhadantā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.5}   Idha   pana   bhikkhave  upāsakena  bhikkhunīsaṅghaṃ  uddissa
sambahulā    bhikkhuniyo    uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā
sikkhamānāyo     uddissa    ekaṃ    sikkhamānaṃ    uddissa    sambahule
sāmaṇere     uddissa     ekaṃ     sāmaṇeraṃ    uddissa    sambahulā
sāmaṇeriyo     uddissa     ekaṃ     sāmaṇeriṃ    uddissa    vihāro
kārāpito   hoti   .   aḍḍhayogo   kārāpito   hoti   .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā    kārāpitā    hoti    .    aggisālā    kārāpitā
Hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā hoti 1-.
Caṅkamo   kārāpito   hoti   .   caṅkamanasālā   kārāpitā  hoti .
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.6}   Idha   pana   bhikkhave   upāsakena   attano  atthāya
nivesanaṃ   kārāpitaṃ   hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito
kārāpito   hoti   .  aṭṭo  kārāpito  hoti  .  māḷo  kārāpito
hoti   .   āpaṇo   kārāpito   hoti   .   āpaṇasālā  kārāpitā
hoti   .   pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ  hoti .
Guhā   kārāpitā   hoti   .   pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā   hoti  .  rasavatī  kārāpitā  hoti  .  vaccakuṭī  kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno  kārāpito  hoti  .  udapānasālā kārāpitā hoti. Jantāgharaṃ
kārāpitaṃ   hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī
kārāpitā  hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo kārāpito
@Footnote: 1 Ma. Yu. ito paraṃ kiriyāpadaṃ na dissati.
Hoti   .   ārāmavatthuṃ   kārāpitaṃ   hoti  .  puttassa  vā  vāreyyaṃ
hoti   dhītuyā   vā   vāreyyaṃ   hoti   gilāno  vā  hoti  abhiññātaṃ
vā   suttantaṃ   bhaṇati   .   so   ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya
āgacchantu     bhadantā     imaṃ    suttantaṃ    pariyāpuṇissanti    purāyaṃ
suttanto   na   1-   palujjatīti   .  aññataraṃ  vā  panassa  kiccaṃ  hoti
karaṇīyaṃ   vā   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu
bhadantā    icchāmi    dānañca    dātuṃ    dhammañca   sotuṃ   bhikkhū   ca
passitunti   .   gantabbaṃ   bhikkhave   sattāhakaraṇīyena  pahite  na  tveva
appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.7}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ  uddissa  vihāro
kārāpito  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.8}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ uddissa aḍḍhayogo
kārāpito   hoti  .  pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti   .   caṅkamo   kārāpito   hoti   .  caṅkamanasālā  kārāpitā
hoti     .    udapāno    kārāpito    hoti    .    udapānasālā
@Footnote: 1 Ma. Yu. nasaddo natthi.
Kārāpitā   hoti   .   jantāgharaṃ   kārāpitaṃ  hoti  .  jantāgharasālā
kārāpitā    hoti   .   pokkharaṇī   kārāpitā   hoti   .   maṇḍapo
kārāpito   hoti   .   ārāmo   kārāpito   hoti  .  ārāmavatthuṃ
kārāpitaṃ  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.9}  Idha  pana  bhikkhave  upāsikāya  sambahule  bhikkhū uddissa
.pe.   ekaṃ   bhikkhuṃ  uddissa  bhikkhunīsaṅghaṃ  uddissa  sambahulā  bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ     uddissa     sambahulā    sāmaṇeriyo    uddissa    ekaṃ
sāmaṇeriṃ    uddissa   .pe.   attano   atthāya   nivesanaṃ   kārāpitaṃ
hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito  kārāpito  hoti .
Aṭṭo   kārāpito   hoti   .   māḷo  kārāpito  hoti  .  āpaṇo
kārāpito   hoti   .   āpaṇasālā   kārāpitā   hoti  .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā   kārāpitā   hoti  .  aggisālā  kārāpitā  hoti .
Rasavatī   kārāpitā   hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo
kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti. Udapāno kārāpito
Hoti  .  udapānasālā  kārāpitā  hoti . Pokkharaṇī kārāpitā hoti.
Maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti. Ārāmavatthuṃ
kārāpitaṃ  hoti  .  puttassa  vā  vāreyyaṃ  hoti  dhītuyā  vā vāreyyaṃ
hoti   gilānā  vā  hoti  abhiññātaṃ  vā  suttantaṃ  bhaṇati  .  sā  ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu   ayyā   imaṃ  suttantaṃ
pariyāpuṇissanti   purāyaṃ   suttanto   na   1-   palujjatīti   .  aññataraṃ
vā  panassā  kiccaṃ  hoti  karaṇīyaṃ  vā  .  sā  ce  bhikkhūnaṃ santike dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.10}  Idha  pana  bhikkhave  bhikkhunā  saṅghaṃ  uddissa  bhikkhuniyā
saṅghaṃ    uddissa    sikkhamānāya   saṅghaṃ   uddissa   sāmaṇerena   saṅghaṃ
uddissa    sāmaṇeriyā    saṅghaṃ   uddissa   sambahule   bhikkhū   uddissa
ekaṃ    bhikkhuṃ    uddissa   bhikkhunīsaṅghaṃ   uddissa   sambahulā   bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ   uddissa   sambahulā   sāmaṇeriyo   uddissa  ekaṃ  sāmaṇeriṃ
uddissa   .pe.   attano   atthāya   vihāro   kārāpito   hoti .
Aḍḍhayogo   kārāpito   hoti   .   pāsādo   kārāpito   hoti .
Hammiyaṃ  kārāpitaṃ  hoti  .  guhā  kārāpitā  hoti . Pariveṇaṃ kārāpitaṃ
@Footnote: 1 Ma. Yu. nasaddo natthi.
Hoti   .   koṭṭhako   kārāpito  hoti  .  upaṭṭhānasālā  kārāpitā
hoti   .   aggisālā   kārāpitā   hoti   .   kappiyakuṭī  kārāpitā
hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito  hoti .
Caṅkamanasālā   kārāpitā   hoti   .   udapāno  kārāpito  hoti .
Udapānasālā   kārāpitā   hoti   .   pokkharaṇī  kārāpitā  hoti .
Maṇḍapo    kārāpito   hoti   .   ārāmo   kārāpito   hoti  .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   sā   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 269-281. https://84000.org/tipitaka/read/roman_item.php?book=4&item=204&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=204&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=204&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=204&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=204              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]