ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [228]   Athakho  bhikkhunam  etadahosi  kati  nu  kho  pavaranati .
Bhagavato    etamattham    arocesum   .   dvema   bhikkhave   pavarana
catuddasika  [3]-  pannarasika  ca  ima  kho bhikkhave dve pavaranati.
@Footnote: 1 Si. Ma. Yu. pavarentiti .  2 Ra. tava ukkutikam nisinno. 3 Po. Ma. ca.
Athakho   bhikkhunam   etadahosi   kati   nu  kho  pavaranakammaniti  1- .
Bhagavato  etamattham  arocesum . Cattarimani bhikkhave pavaranakammani 2-
adhammena    vaggam    pavaranakammam    adhammena   samaggam   pavaranakammam
dhammena    vaggam   pavaranakammam   dhammena   samaggam   pavaranakammam  .
Tatra   bhikkhave   yadidam   adhammena   vaggam   pavaranakammam   na  bhikkhave
evarupam   pavaranakammam   katabbam   na  ca  maya  evarupam  pavaranakammam
anunnatam.
     {228.1}   Tatra  bhikkhave  yadidam  adhammena  samaggam  pavaranakammam
na   bhikkhave   evarupam   pavaranakammam   katabbam  na  ca  maya  evarupam
pavaranakammam   anunnatam   .   tatra   bhikkhave   yadidam   dhammena  vaggam
pavaranakammam   na   ca   3-   bhikkhave  evarupam  pavaranakammam  katabbam
na   ca   maya   evarupam   pavaranakammam   anunnatam  .  tatra  bhikkhave
yadidam   dhammena   samaggam   pavaranakammam  evarupam  bhikkhave  pavaranakammam
katabbam   evarupam   4-   maya   pavaranakammam  anunnatam  .  tasmatiha
bhikkhave   evarupam   pavaranakammam   karissama   yadidam  dhammena  samagganti
evam hi vo bhikkhave sikkhitabbanti.
     [229]   Athakho   bhagava   bhikkhu   amantesi  sannipatatha  bhikkhave
sangho   pavaressatiti   .   evam   vutte   annataro   bhikkhu  bhagavantam
etadavoca  atthi  bhante  bhikkhu  gilano  so  anagatoti  .  anujanami
bhikkhave   gilanena   bhikkhuna  pavaranam  datum  .  evanca  pana  bhikkhave
databba     .     tena     gilanena     bhikkhuna    ekam    bhikkhum
@Footnote: 1 Ma. Yu. pavaranakammaniti. 2 Ma. Yu. sabbattha pavaranakammani-kammam.
@3 Ma. casaddo natthi. 4 Ma. evarupanca.
Upasankamitva    ekamsam    uttarasangam    karitva   ukkutikam   nisiditva
anjalim    paggahetva   evamassa   vacaniyo   pavaranam   dammi   pavaranam
me   hara   [1]-   mamatthaya  pavarehiti  kayena  vinnapeti  vacaya
vinnapeti   kayena   vacaya   vinnapeti  dinna  hoti  pavarana .
Na   kayena   vinnapeti  na  vacaya  vinnapeti  na  kayena  vacaya
vinnapeti   na  dinna  hoti  pavarana  .  evancetam  labhetha  iccetam
kusalam  no  ce  labhetha  so  bhikkhave  gilano  bhikkhu  mancena va pithena
va  sanghamajjhe  anetva  pavaretabbam . Sace bhikkhave gilanupatthakanam
bhikkhunam   evam   2-  hoti  sace  kho  mayam  gilanam  thana  cavessama
abadho   va  abhivaddhissati  kalakiriya  va  bhavissatiti  .  na  bhikkhave
gilano  [3]-  thana  cavetabbo  sanghena  tattha  gantva pavaretabbam
na   tveva    vaggena   sanghena  pavaretabbam  pavareyya  ce  apatti
dukkatassa.
     {229.1}   Pavaranaharako   ce   bhikkhave  dinnaya  pavaranaya
tattheva   pakkamati   annassa   databba   pavarana  .  pavaranaharako
ce  bhikkhave  dinnaya  pavaranaya  tattheva  vibbhamati  .pe.  kalam karoti
samanero   patijanati   sikkham   paccakkhatako   patijanati   antimavatthum
ajjhapannako     patijanati     ummattako    patijanati    khittacitto
patijanati   vedanatto   patijanati   apattiya   adassane  ukkhittako
patijanati     apattiya     appatikamme     ukkhittako    patijanati
papikaya     ditthiya     appatinissagge     ukkhittako     patijanati
@Footnote: 1 Po. Ma. pavaranam me arocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.
Pandako    patijanati    theyyasamvasako    patijanati   titthiyapakkantako
patijanati     tiracchanagato    patijanati    matughatako    patijanati
pitughatako    patijanati    arahantaghatako    patijanati    bhikkhunidusako
patijanati    sanghabhedako    patijanati    lohituppadako    patijanati
ubhatobyanjanako patijanati annassa databba pavarana.
     {229.2}   Pavaranaharako   ce   bhikkhave  dinnaya  pavaranaya
antaramagge   pakkamati   anahata  hoti  pavarana  .  pavaranaharako
ce    bhikkhave   dinnaya   pavaranaya   antaramagge   vibbhamati   kalam
karoti  .pe.  ubhatobyanjanako  patijanati  anahata  hoti  pavarana.
Pavaranaharako    ce    bhikkhave   dinnaya   pavaranaya   sanghappatto
pakkamati   ahata   hoti   pavarana  .  pavaranaharako  ce  bhikkhave
dinnaya    pavaranaya   sanghappatto   vibbhamati   kalam   karoti   .pe.
Ubhatobyanjanako patijanati ahata hoti pavarana.
     {229.3}   Pavaranaharako   ce   bhikkhave  dinnaya  pavaranaya
sanghappatto    sutto    na    aroceti   ahata   hoti   pavarana
pavaranaharakassa    anapatti    .    pavaranaharako   ce   bhikkhave
dinnaya    pavaranaya    sanghappatto    samapanno    na    aroceti
ahata     hoti     pavarana    pavaranaharakassa    anapatti   .
Pavaranaharako    ce    bhikkhave   dinnaya   pavaranaya   sanghappatto
pamatto   na   aroceti   ahata   hoti  pavarana  pavaranaharakassa
anapatti.
     {229.4} Pavaranaharako ce bhikkhave dinnaya pavaranaya sanghappatto
sancicca  na  aroceti  ahata  hoti pavarana pavaranaharakassa apatti
dukkatassa  .  anujanami  bhikkhave tadahupavaranaya pavaranam dentena chandampi
datum santi sanghassa karaniyanti.
     [230]   Tena  kho  pana  samayena  annataram  bhakkhum  tadahupavaranaya
nataka   ganhimsu   .   bhagavato   etamattham   arocesum   .  idha  pana
bhikkhave   bhikkhum   tadahupavaranaya   nataka   ganhanti   .  te  nataka
bhikkhuhi   evamassu   vacaniya   ingha   tumhe   ayasmanto   imam  bhikkhum
muhuttam   muncatha   yavayam   bhikkhu   pavaretiti   .   evancetam  labhetha
iccetam   kusalam   no   ce   labhetha   te   nataka  bhikkhuhi  evamassu
vacaniya   ingha   tumhe   ayasmanto  muhuttam  ekamantam  hotha  yavayam
bhikkhu    pavaranam    detiti   .   evancetam   labhetha   iccetam   kusalam
no   ce   labhetha   te   nataka   bhikkhuhi   evamassu  vacaniya  ingha
tumhe   ayasmanto   imam   bhikkhum   muhuttam  nissimam  netha  yava  sangho
pavaretiti   .   evancetam   labhetha   iccetam  kusalam  no  ce  labhetha
na   tveva   vaggena   sanghena   pavaretabbam  pavareyya  ce  apatti
dukkatassa.
     {230.1}   Idha   pana   bhikkhave  bhikkhum  tadahupavaranaya  rajano
ganhanti     cora     ganhanti    dhutta    ganhanti    bhikkhupaccatthika
ganhanti   .   te   bhikkhupaccatthika   bhikkhuhi   evamassu  vacaniya  ingha
tumhe    ayasmanto   imam   bhikkhum   muhuttam   muncatha   yavayam   bhikkhu
Pavaretiti  .  evancetam  labhetha  iccetam  kusalam  no  ce  labhetha  te
bhikkhupaccatthika   bhikkhuhi   evamassu   vacaniya  ingha  tumhe  ayasmanto
muhuttam   ekamantam  hotha  yavayam  bhikkhu  pavaranam  detiti  .  evancetam
labhetha   iccetam   kusalam   no  ce  labhetha  te  bhikkhupaccatthika  bhikkhuhi
evamassu   vacaniya   ingha   tumhe   ayasmanto   imam   bhikkhum  muhuttam
nissimam   netha  yava  sangho  pavaretiti  .  evancetam  labhetha  iccetam
kusalam  no  ce  labhetha  na  tveva vaggena sanghena pavaretabbam pavareyya
ce apatti dukkatassati.



             The Pali Tipitaka in Roman Character Volume 4 page 315-320. https://84000.org/tipitaka/read/roman_item.php?book=4&item=228&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=4&item=228&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=228&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=228&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=228              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]