ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [232]  Tena  kho  pana  samayena  annataro  bhikkhu  tadahupavaranaya
apattim   apanno   hoti   .   athakho   tassa   bhikkhuno   etadahosi
bhagavata    pannattam    na    sapattikena    pavaretabbanti    ahancamhi
apattim   apanno   katham   nu   kho  maya  patipajjitabbanti  .  bhagavato
etamattham arocesum.
     {232.1}    Idha    pana    bhikkhave    tadahupavaranaya   apattim
apanno   hoti  .  tena  bhikkhave  bhikkhuna  ekam  bhikkhum  upasankamitva
ekamsam   uttarasangam   karitva   ukkutikam  nisiditva  anjalim  paggahetva
evamassa    vacaniyo   aham   avuso   itthannamam   apattim   apanno
tam   patidesemiti   .  tena  vattabbo  passasiti  .  ama  passamiti .
Ayatim samvareyyasiti.
     {232.2}   Idha   pana  bhikkhave  bhikkhu  tadahupavaranaya  apattiya
vematiko    hoti    .    tena    bhikkhave    bhikkhuna   ekam   bhikkhum
Upasankamitva    ekamsam    uttarasangam    karitva   ukkutikam   nisiditva
anjalim   paggahetva   evamassa   vacaniyo   aham  avuso  itthannamaya
apattiya     vematiko     yada    nibbematiko    bhavissami    tada
tam    apattim   patikarissamiti   vatva   pavaretabbam   .   na   tveva
tappaccaya pavaranaya antarayo katabboti.
     {232.3}  Tena  kho  pana  samayena  annataro  bhikkhu pavarayamano
apattim   sarati  .  athakho  tassa  bhikkhuno  etadahosi  bhagavata  pannattam
na   sapattikena   pavaretabbanti   ahancamhi   apattim   apanno  katham
nu kho maya patipajjitabbanti. Bhagavato etamattham arocesum.
     {232.4}  Idha  pana  bhikkhave  bhikkhu  pavarayamano apattim sarati.
Tena  bhikkhave  bhikkhuna  samanto  bhikkhu  evamassa  vacaniyo  aham avuso
itthannamam    apattim    apanno    ito   vutthahitva   tam   apattim
patikarissamiti  vatva  pavaretabbam  .  na  tveva  tappaccaya  pavaranaya
antarayo katabbo.
     {232.5}  Idha  pana bhikkhave bhikkhu pavarayamano apattiya vematiko
hoti  .  tena  bhikkhave  bhikkhuna  samanto  bhikkhu  evamassa vacaniyo aham
avuso    itthannamaya    apattiya   vematiko   yada   nibbematiko
bhavissami   tada   tam   apattim   patikarissamiti  vatva  pavaretabbam .
Na   tveva   tappaccaya   pavaranaya   antarayo  katabboti  .  tena
kho    pana   samayena   annatarasmim   avase   tadahupavaranaya   sabbo
sangho    sabhagam    apattim    apanno    hoti   .   athakho   tesam
Bhikkhunam    etadahosi    bhagavata    pannattam    na    sabhaga   apatti
desetabba     na    sabhaga    apatti    patiggahetabbati    ayanca
sabbo   sangho   sabhagam   apattim   apanno   katham   nu  kho  amhehi
patipajjitabbanti. Bhagavato etamattham arocesum.
     {232.6}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sabbo  sangho  sabhagam  apattim  apanno  hoti  .  tehi bhikkhave bhikkhuhi
eko   bhikkhu   samanta   avasa  sajjukam  pahetabbo  gacchavuso  tam
apattim    patikaritva    agaccha   mayam   te   santike   tam   apattim
patikarissamati   .  evancetam  labhetha  iccetam  kusalam  no  ce  labhetha
byattena bhikkhuna patibalena sangho napetabbo
     {232.7}  sunatu  me  bhante  sangho  ayam  sabbo  sangho sabhagam
apattim   apanno   yada   annam   bhikkhum   suddham  anapattikam  passissati
tada   tassa  santike  tam  apattim  patikarissatiti  patva  pavaretabbam .
Na tveva tappaccaya pavaranaya antarayo katabbo.
     {232.8}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sabbo  sangho  sabhagaya  apattiya  vematiko  hoti  byattena  bhikkhuna
patibalena sangho napetabbo
     {232.9}  sunatu  me  bhante  sangho  ayam sabbo sangho sabhagaya
apattiya   vematiko   yada   nibbematiko  bhavissati  tada  tam  apattim
patikarissatiti   vatva  pavaretabbam  .  na  tveva  tappaccaya  pavaranaya
antarayo katabboti.
                   Pathamabhanavaram nitthitam.
     [233]    Tena    kho   pana   samayena   annatarasmim   avase
tadahupavaranaya    sambahula    avasika    bhikkhu    sannipatimsu    panca
va   atireka   va   .  te  na  janimsu  atthanne  avasika  bhikkhu
anagatati   .   te   dhammasannino   vinayasannino  vagga  samaggasannino
pavaresum   .  tehi  pavariyamane  athanne  avasika  bhikkhu  agacchimsu
bahutara. Bhagavato etamattham arocesum.
     {233.1}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula   avasika   bhikkhu  sannipatanti  panca  va  atireka  va .
Te   na   jananti   atthanne   avasika   bhikkhu  anagatati  .  te
dhammasannino    vinayasannino    vagga    samaggasannino   pavarenti  .
Tehi   pavariyamane  athanne  avasika  bhikkhu  agacchanti  bahutara .
Tehi bhikkhave bhikkhuhi puna pavaretabbam pavaritanam anapatti.
     {233.2}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula  avasika  bhikkhu  sannipatanti  panca  va  atireka  va. Te
na  jananti  atthanne  avasika  bhikkhu  anagatati  .  te dhammasannino
vinayasannino   vagga   samaggasannino  pavarenti  .  tehi  pavariyamane
athanne  avasika  bhikkhu  agacchanti  samasama  .  pavarita suppavarita
avasesehi pavaretabbam pavaritanam anapatti.
     {233.3}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula      avasika      bhikkhu     sannipatanti     panca     va
Atireka   va   .   te   na   jananti   atthanne  avasika  bhikkhu
anagatati   .   te   dhammasannino   vinayasannino  vagga  samaggasannino
pavarenti    .    tehi   pavariyamane   athanne   avasika   bhikkhu
agacchanti  thokatara  .  pavarita  suppavarita  avasesehi  pavaretabbam
pavaritanam anapatti.
     {233.4}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula  avasika  bhikkhu  sannipatanti  panca  va  atireka  va. Te
na  jananti  atthanne  avasika  bhikkhu  anagatati  .  te dhammasannino
vinayasannino   vagga   samaggasannino  pavarenti  .  tehi  pavaritamatte
athanne  avasika  bhikkhu  agacchanti  bahutara  .  tehi  bhikkhave bhikkhuhi
puna   pavaretabbam   pavaritanam   anapatti   .pe.  athanne  avasika
bhikkhu    agacchanti   samasama  .  pavarita  suppavarita  tesam  santike
pavaretabbam   pavaritanam   anapatti   .pe.  athanne  avasika  bhikkhu
agacchanti  thokatara  .  pavarita  suppavarita tesam santike pavaretabbam
pavaritanam anapatti.
     {233.5}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula   avasika   bhikkhu  sannipatanti  panca  va  atireka  va .
Te   na   jananti   atthanne   avasika   bhikkhu  anagatati  .  te
dhammasannino    vinayasannino    vagga    samaggasannino   pavarenti  .
Tehi   pavaritamatte   avutthitaya   parisaya   athanne  avasika  bhikkhu
agacchanti   bahutara   .   tehi   bhikkhave   bhikkhuhi   puna  pavaretabbam
Pavaritanam   anapatti   .pe.   athanne   avasika  bhikkhu  agacchanti
samasama    .pe.    thokatara    .    pavarita   suppavarita   tesam
santike pavaretabbam pavaritanam anapatti.
     {233.6}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula   avasika   bhikkhu  sannipatanti  panca  va  atireka  va .
Te   na   jananti   atthanne   avasika   bhikkhu  anagatati  .  te
dhammasannino    vinayasannino    vagga    samaggasannino   pavarenti  .
Tehi   pavaritamatte  ekaccaya  vutthitaya  parisaya  athanne  avasika
bhikkhu   agacchanti  bahutara  .  tehi  bhikkhave  bhikkhuhi  puna  pavaretabbam
pavaritanam   anapatti   .pe.   athanne   avasika  bhikkhu  agacchanti
samasama   .pe.   thokatara   .  pavarita  suppavarita  tesam  santike
pavaretabbam pavaritanam anapatti.
     {233.7}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula   avasika   bhikkhu  sannipatanti  panca  va  atireka  va .
Te   na   jananti   atthanne   avasika   bhikkhu  anagatati  .  te
dhammasannino    vinayasannino    vagga    samaggasannino   pavarenti  .
Tehi   pavaritamatte   sabbaya   vutthitaya  parisaya  athanne  avasika
bhikkhu   agacchanti  bahutara  .  tehi  bhikkhave  bhikkhuhi  puna  pavaretabbam
pavaritanam   anapatti   .pe.   athanne   avasika  bhikkhu  agacchanti
samasama   .pe.   thokatara   .  pavarita  suppavarita  tesam  santike
pavaretabbam pavaritanam anapatti.
                  Anapattipannarasakam nitthitam.
     [234]   Idha  pana  bhikkhave  annatarasmim  avase  tadahupavaranaya
sambahula   avasika   bhikkhu  sannipatanti  panca  va  atireka  va .
Te    jananti   atthanne   avasika   bhikkhu   anagatati   .   te
dhammasannino    vinayasannino    vagga    samaggasannino   pavarenti  .
Tehi   pavariyamane  athanne  avasika  bhikkhu  agacchanti  bahutara .
Tehi    bhikkhave    bhikkhuhi    puna   pavaretabbam   pavaritanam   apatti
dukkatassa  .pe.  athanne  avasika  bhikkhu  agacchanti  samasama  .pe.
Thokatara    .    pavarita    suppavarita    avasesehi   pavaretabbam
pavaritanam apatti dukkatassa.
     {234.1}  Idha  pana  bhikkhave  annatarasmim  avase tadahupavaranaya
sambahula  avasika  bhikkhu  sannipatanti  panca  va  atireka  va. Te
jananti   atthanne   avasika  bhikkhu  anagatati  .  te  dhammasannino
vinayasannino   vagga   samaggasannino  pavarenti  .  tehi  pavaritamatte
.pe.   avutthitaya   parisaya   ekaccaya   vutthitaya  parisaya  sabbaya
vutthitaya   parisaya   athanne   avasika   bhikkhu   agacchanti  bahutara
.pe.  samasama  .pe.  thokatara  .  pavarita suppavarita tesam santike
pavaretabbam pavaritanam apatti dukkatassa.
               Vaggasamaggasannipannarasakam nitthitam.



             The Pali Tipitaka in Roman Character Volume 4 page 325-331. https://84000.org/tipitaka/read/roman_item.php?book=4&item=232&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=4&item=232&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=232&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=232&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=232              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]