ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                     Natthivigataavigatamūlakaṃ
     [1007]  Natthipaccayā  nahetuyā  satta  .  vigatapaccayā  nahetuyā
satta    .    natthipaccayampi    vigatapaccayampi    anantarapaccayasadisaṃ   .
Avigatapaccayā   nahetuyā   terasa   .   yathā   atthipaccayo  vitthārito
evaṃ avigatapaccayo vitthāretabbo.
               Pañhāvārassa anulomapaccanīyaṃ niṭṭhitaṃ.
               Pañhāvārassa paccanīyānulomagaṇanā
                        nahetumūlakaṃ
     [1008]  Nahetupaccayā  ārammaṇe nava ... Adhipatiyā dasa anantare
satta   samanantare   satta   sahajāte   nava   aññamaññe   tīṇi  nissaye
terasa   upanissaye   nava  purejāte  tīṇi  pacchājāte  tīṇi  āsevane
tīṇi   kamme   satta   vipāke   ekaṃ  āhāre  satta  indriye  satta
jhāne    satta   magge   satta   sampayutte   tīṇi   vippayutte   pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
     [1009]    Nahetupaccayā    naārammaṇapaccayā   adhipatiyā   satta
...  Anantare  satta  samanantare  satta  sahajāte  nava  aññamaññe  tīṇi
nissaye   terasa   upanissaye   nava   purejāte  tīṇi  pacchājāte  tīṇi
āsevane  tīṇi  kamme  satta  vipāke  ekaṃ  āhāre  satta  indriye
satta   jhāne   satta   magge  satta  sampayutte  tīṇi  vippayutte  pañca
atthiyā terasa natthiyā satta vigate satta avigate terasa.
     [1010]     Nahetupaccayā    naārammaṇapaccayā    naadhipatipaccayā
anantare   satta   ...   samanantare   satta  sahajāte  nava  aññamaññe
tīṇi   nissaye   terasa   upanissaye   nava  purejāte  tīṇi  pacchājāte
tīṇi   āsevane   tīṇi   kamme   satta  vipāke  ekaṃ  āhāre  satta
indriye    satta    jhāne   satta   magge   satta   sampayutte   tīṇi
vippayutte   pañca   atthiyā   terasa   natthiyā   satta   vigate   satta
avigate terasa.
     [1011]     Nahetupaccayā    naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   samanantare   satta   ...   sahajāte  nava  aññamaññe
tīṇi   nissaye   terasa   upanissaye   nava  purejāte  tīṇi  pacchājāte
tīṇi   kamme   satta   vipāke   ekaṃ  āhāre  satta  indriye  satta
jhāne    satta   magge   satta   sampayutte   tīṇi   vippayutte   pañca
atthiyā terasa avigate terasa.
     [1012]     Nahetupaccayā    naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   sahajāte   nava   ...  aññamaññe
Tīṇi  nissaye  terasa  upanissaye  nava  purejāte  tīṇi  pacchājāte  tīṇi
kamme   satta   vipāke  ekaṃ  āhāre  satta  indriye  satta  jhāne
satta   magge   satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā
terasa avigate terasa.
     [1013]     Nahetupaccayā    naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā     nasamanantarapaccayā     nasahajātapaccayā    aññamaññe
tīṇi   ...  nissaye  tīṇi  upanissaye  nava  purejāte  tīṇi  pacchājāte
tīṇi   kamme   dve  āhāre  ekaṃ  indriye  ekaṃ  vippayutte  pañca
atthiyā satta avigate satta.
     [1014]     Nahetupaccayā    naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   nasahajātapaccayā   naaññamaññapaccayā
nissaye   tīṇi   ...   upanissaye   nava   purejāte  tīṇi  pacchājāte
tīṇi   kamme   dve   āhāre   ekaṃ   indriye   ekaṃ   vippayutte
pañca atthiyā satta avigate satta.
     [1015]    Nahetupaccayā   naārammaṇapaccayā   .   saṅkhittaṃ  .
Naaññamaññapaccayā  nanissayapaccayā  upanissaye  nava  ...  purejāte  tīṇi
pacchājāte  tīṇi  kamme  dve  āhāre  ekaṃ indriye ekaṃ vippayutte
tīṇi atthiyā pañca avigate pañca.
     [1016]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Nanissayapaccayā   naupanissayapaccayā   napurejātapaccayā   pacchājāte  tīṇi
...   Kamme   dve  āhāre  ekaṃ  indriye  ekaṃ  vippayutte  tīṇi
atthiyā pañca avigate pañca.
     [1017]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Naupanissayapaccayā   napurejātapaccayā   napacchājātapaccayā   kamme  dve
... Āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ  avigate ekaṃ.
     [1018]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Napacchājātapaccayā    naāsevanapaccayā    nakammapaccayā   navipākapaccayā
naāhārapaccayā indriye ekaṃ ... Atthiyā ekaṃ vigate ekaṃ.
     [1019]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Naāhārapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā    nonatthipaccayā    novigatapaccayā   indriye   ekaṃ
... Atthiyā ekaṃ avigate ekaṃ.
     [1020]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Navipākapaccayā   naindriyapaccayā   āhāre  ekaṃ  ...  atthiyā  ekaṃ
avigate ekaṃ.
     [1021]   Nahetupaccayā  naārammaṇapaccayā  .  mūlakaṃ  saṅkhittaṃ .
Naindriyapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā    nonatthipaccayā    novigatapaccayā   āhāre   ekaṃ
... Atthiyā ekaṃ avigate ekaṃ.
                     Nahetumūlakaṃ niṭṭhitaṃ.
                      Naārammaṇamūlakaṃ
     [1022]  Naārammaṇapaccayā  hetuyā  satta  ...  adhipatiyā  satta
anantare   satta   samanantare   satta   sahajāte   nava  aññamaññe  tīṇi
nissaye   terasa   upanissaye   nava   purejāte  tīṇi  pacchājāte  tīṇi
āsevane  tīṇi  kamme  satta  vipāke  ekaṃ  āhāre  satta  indriye
satta    jhāne   satta   magge   satta   sampayutte   tīṇi   vippayutte
pañca    atthiyā    terasa   natthiyā   satta   vigate   satta   avigate
terasa.
     [1023]     Naārammaṇapaccayā    nahetupaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   nasahajātapaccayā   naaññamaññapaccayā
nissaye   tīṇi   ...   upanissaye   nava   purejāte  tīṇi  pacchājāte
tīṇi   kamme   dve   āhāre   ekaṃ   indriye   ekaṃ   vippayutte
pañca atthiyā satta avigate satta.
                       Naadhipatimūlakaṃ
     [1024]  Naadhipatipaccayā  hetuyā  satta  ...  ārammaṇe  nava.
Yathā nahetumūlakaṃ evaṃ vitthāretabbaṃ.
                       Naanantaramūlakaṃ
     [1025]    Naanantarapaccayā   nasamanantarapaccayā   hetuyā   satta
...   ārammaṇe   nava  adhipatiyā  nava  sahajāte  nava  aññamaññe  tīṇi
nissaye   terasa   upanissaye   nava   purejāte  tīṇi  pacchājāte  tīṇi
Kamme   satta   vipāke  ekaṃ  āhāre  satta  indriye  satta  jhāne
satta   magge   satta   sampayutte   tīṇi   vippayutte   pañca   atthiyā
terasa avigate terasa.
                      Nasamanantaramūlakaṃ
     [1026]    Nasamanantarapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasahajātapaccayā   naaññamaññapaccayā
nissaye   tīṇi   ...   upanissaye   nava   purejāte  tīṇi  pacchājāte
tīṇi   āsevane   tīṇi   kamme  dve  āhāre  ekaṃ  indriye  ekaṃ
vippayutte pañca atthiyā satta avigate satta. Saṅkhittaṃ.
                      Nasahajātamūlakaṃ
     [1027]  Nasahajātapaccayā  ārammaṇe  nava  ...  adhipatiyā  satta
anantare   satta   samanantare   satta   nissaye   tīṇi   upanissaye  nava
purejāte   tīṇi   pacchājāte   tīṇi   āsevane   tīṇi   kamme  dve
āhāre   ekaṃ   indriye   ekaṃ   vippayutte   pañca  atthiyā  satta
natthiyā satta vigate satta avigate satta.
     [1028]    Nasahajātapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā   anantare   satta  ...  samanantare  satta  nissaye  tīṇi
upanissaye   nava   purejāte   tīṇi   pacchājāte  tīṇi  āsevane  tīṇi
kamme  dve  āhāre  ekaṃ  indriye  ekaṃ  vippayutte  pañca atthiyā
satta natthiyā satta vigate satta avigate satta.
     [1029]    Nasahajātapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā   nasamanantarapaccayā   naaññamaññapaccayā
nanissayapaccayā   upanissaye   nava   ...   purejāte  nava  pacchājāte
tīṇi   kamme   dve   āhāre  ekaṃ  indriye  ekaṃ  vippayutte  tīṇi
atthiyā pañca avigate pañca. Saṅkhittaṃ.
                      Naaññamaññamūlakaṃ
     [1030]   Naaññamaññapaccayā  hetuyā  tīṇi  ...  ārammaṇe  nava
adhipatiyā   aṭṭha   anantare   satta   samanantare  satta  sahajāte  pañca
nissaye   satta   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi
āsevane   tīṇi   kamme  tīṇi  vipāke  ekaṃ  āhāre  tīṇi  indriye
tīṇi   jhāne   tīṇi   magge   tīṇi   vippayutte   pañca   atthiyā  satta
natthiyā satta vigate satta avigate satta.
     [1031]    Naaññamaññapaccayā    nahetupaccayā   naārammaṇapaccayā
adhipatiyā  tīṇi  ...  anantare  satta  samanantare  satta  sahajāte  pañca
nissaye   satta   upanissaye   nava   purejāte   tīṇi  pacchājāte  tīṇi
āsevane   tīṇi   kamme  tīṇi  vipāke  ekaṃ  āhāre  tīṇi  indriye
tīṇi   jhāne   tīṇi   magge   tīṇi   vippayutte   pañca   atthiyā  satta
natthiyā satta vigate satta avigate satta.
     [1032]    Naaññamaññapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
Nissaye   tīṇi  ...  upanissaye  nava  purejāte  tīṇi  pacchājāte  tīṇi
kamme  dve  āhāre  ekaṃ  indriye  ekaṃ  vippayutte  pañca atthiyā
satta avigate satta. Saṅkhittaṃ.
                       Nanissayamūlakaṃ
     [1033]   Nanissayapaccayā  ārammaṇe  nava  ...  adhipatiyā  satta
anantare   satta   samanantare   satta   upanissaye  nava  purejāte  tīṇi
pacchājāte  tīṇi  āsevane  tīṇi  kamme  dve  āhāre ekaṃ indriye
ekaṃ   vippayutte   tīṇi   atthiyā   satta  natthiyā  satta  vigate  satta
avigate satta.
     [1034]     Nanissayapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā  anantare  satta  ...  samanantare  satta  upanissaye  nava
pacchājāte  tīṇi  āsevane  tīṇi  kamme  dve  āhāre ekaṃ indriye
ekaṃ   vippayutte   tīṇi   atthiyā   pañca  natthiyā  satta  vigate  satta
avigate pañca.
     [1035]     Nanissayapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā   upanissaye   nava   ...   pacchājāte   tīṇi  kamme
dve   āhāre   ekaṃ   indriye   ekaṃ   vippayutte   tīṇi  atthiyā
pañca avigate pañca. Saṅkhittaṃ.
                      Naupanissayamūlakaṃ
     [1036]  Naupanissayapaccayā  hetuyā  satta  ...  ārammaṇe  nava
adhipatiyā   satta   sahajāte   nava   aññamaññe   tīṇi   nissaye  terasa
purejāte  tīṇi  pacchājāte  tīṇi  kamme  satta  vipāke  ekaṃ āhāre
satta    indriye   satta   jhāne   satta   magge   satta   sampayutte
tīṇi vippayutte pañca atthiyā terasa avigate terasa.



             The Pali Tipitaka in Roman Character Volume 40 page 340-348. https://84000.org/tipitaka/read/roman_item.php?book=40&item=1007&items=30              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=1007&items=30&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=1007&items=30              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1007&items=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1007              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]