ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page70.

[192] Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [193] Nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [194] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ (sabbattha ekaṃ). [195] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā . Yāvāsevanā sabbaṃ sadisaṃ . nakamme gaṇite pañca pañhā honti . ... nakammapaccayā sahajāte ekaṃ ... Nissaye ekaṃ

--------------------------------------------------------------------------------------------- page71.

Āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. [196] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [197] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā sahajāte ekaṃ ... nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [198] Naārammaṇapaccayā hetuyā pañca ... adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [199] Naārammaṇapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ

--------------------------------------------------------------------------------------------- page72.

Avigate ekaṃ. Yathā nahetumūlakaṃ. [200] Naadhipatipaccayā hetuyā nava ... Ārammaṇe tīṇi anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [201] Naadhipatipaccayā nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [202] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [203] Naanantarapaccayā ... nasamanantarapaccayā ... Naaññamaññapaccayā ... naupanissayapaccayā hetuyā pañca ... Adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca

--------------------------------------------------------------------------------------------- page73.

Vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [204] Naupanissayapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [205] Napurejātapaccayā hetuyā satta ... ārammaṇe tīṇi adhipatiyā satta anantare tīṇi samanantare tīṇi sahajāte satta aññamaññe tīṇi nissaye satta upanissaye tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne satta magge satta sampayutte tīṇi vippayutte pañca atthiyā satta natthiyā tīṇi vigate tīṇi avigate satta. [206] Napurejātapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte ekaṃ atthiyā dve natthiyā dve vigate dve avigate dve. [207] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke

--------------------------------------------------------------------------------------------- page74.

Ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [208] Napacchājātapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [209] Napacchājātapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve [210] Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [211] Naāsevanapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava

--------------------------------------------------------------------------------------------- page75.

Aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [212] Naāsevanapaccayā nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [213] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [214] Nakammapaccayā hetuyā tīṇi ... ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi.

--------------------------------------------------------------------------------------------- page76.

[215] Nakammapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. [216] Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [217] Navipākapaccayā hetuyā nava ... ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [218] Navipākapaccayā nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve.

--------------------------------------------------------------------------------------------- page77.

[219] Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [220] Naāhārapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [221] Naindriyapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [222] Najhānapaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ. Saṅkhittaṃ. [223] Namaggapaccayā nahetupaccayā ārammaṇe ekaṃ ... Anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ sampayutte ekaṃ vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ

--------------------------------------------------------------------------------------------- page78.

Avigate ekaṃ. [224] Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [225] Nasampayuttapaccayā hetuyā pañca ... adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [226] Nasampayuttapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [227] Navippayuttapaccayā hetuyā tīṇi ... ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. [228] Navippayuttapaccayā nahetupaccayā ārammaṇe dve

--------------------------------------------------------------------------------------------- page79.

... Anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve āsevane ekaṃ kamme dve āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. [229] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṃ ... aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ āhāre ekaṃ indriye ekaṃ atthiyā ekaṃ avigate ekaṃ. Saṅkhittaṃ. [230] Nonatthipaccayā ... novigatapaccayā hetuyā pañca ... Adhipatiyā pañca sahajāte pañca aññamaññe ekaṃ nissaye pañca kamme pañca vipāke ekaṃ āhāre pañca indriye pañca jhāne pañca magge pañca vippayutte pañca atthiyā pañca avigate pañca. [231] Novigatapaccayā nahetupaccayā sahajāte ekaṃ ... Aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [232] Novigatapaccayā nahetupaccayā naārammaṇapaccayā adhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṃ ... nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ vippayutte ekaṃ atthiyā

--------------------------------------------------------------------------------------------- page80.

Ekaṃ avigate ekaṃ. [233] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā sahajāte ekaṃ ... nissaye ekaṃ āhāre ekaṃ atthiyā ekaṃ avigate. [234] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṃ ... nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. [235] Novigatapaccayā nahetupaccayā . saṅkhittaṃ. Nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā sahajāte ekaṃ ... Nissaye ekaṃ atthiyā ekaṃ avigate ekaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Paṭiccavāro niṭṭhito. Sahajātavāro [236] Kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā tayo khandhe sahajāto eko khandho dve khandhe sahajātā dve khandhā . Kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā kusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ sahajāto

--------------------------------------------------------------------------------------------- page81.

Kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ. [237] Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā tayo khandhe sahajāto eko khandho dve khandhe sahajātā dve khandhā . Akusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā akusale khandhe sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ sahajāto akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ. [238] Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ dve khandhe sahajātā dve khandhā

--------------------------------------------------------------------------------------------- page82.

Kaṭattā ca rūpaṃ khandhe sahajātaṃ vatthu vatthuṃ sahajātā khandhā ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ dve mahābhūte sahajātā dve mahābhūtā mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [239] Kusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ sahajāto abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ. Yathā paṭiccavāre evaṃ vitthāretabbaṃ. [240] Hetuyā nava ārammaṇe tīṇi ... adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. Anulomaṃ niṭṭhitaṃ. Yathā paṭiccavāragaṇanā evaṃ gaṇetabbaṃ. [241] Akusalaṃ dhammaṃ sahajāto akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe sahajāto

--------------------------------------------------------------------------------------------- page83.

Vicikicchāsahagato uddhaccasahagato moho. [242] Abyākataṃ dhammaṃ sahajāto abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ sahajātā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṃ dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṃ khandhe sahajātaṃ vatthu vatthuṃ sahajātā khandhā ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā tayo mahābhūte sahajātaṃ ekaṃ mahābhūtaṃ dve mahābhūte sahajātā dve mahābhūtā mahābhūte sahajātaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ sahajātā tayo mahābhūtā .pe. Mahābhūte sahajātaṃ kaṭattārūpaṃ upādārūpaṃ. Yathā paṭiccavāre evaṃ vitthāretabbaṃ. [243] Nahetuyā dve naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ

--------------------------------------------------------------------------------------------- page84.

Naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Paccanīyaṃ niṭṭhitaṃ. [244] Hetupaccayā naārammaṇe pañca ... naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Anulomapaccanīyaṃ niṭṭhitaṃ. [245] Nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte dve aññamaññe dve nissaye dve upanissaye dve purejāte dve āsevane dve kamme dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve vippayutte dve atthiyā dve natthiyā dve vigate dve avigate dve. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāro niṭṭhito. Paṭiccatthaṃ nāma sahajātatthaṃ sahajātatthaṃ nāma paṭiccatthaṃ.

--------------------------------------------------------------------------------------------- page85.

Paccayavāro [246] Kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . kusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ. [247] Akusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā . Akusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā akusale khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ.

--------------------------------------------------------------------------------------------- page86.

[248] Abyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paccayā eko khandho kaṭattā ca rūpaṃ dve khandhe paccayā dve khandhā kaṭattā ca rūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā tayo mahābhūte paccayā ekaṃ mahābhūtaṃ dve mahābhūte paccayā dve mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhā. {248.1} Abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā vatthuṃ paccayā kusalā khandhā . abyākataṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā vatthuṃ paccayā akusalā khandhā. Abyākataṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā kusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā akusalā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.

--------------------------------------------------------------------------------------------- page87.

[249] Kusalañca abyākatañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā . Kusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [250] Akusalañca abyākatañca dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhā ca vatthuñca paccayā eko khandho dve khandhe ca vatthuñca paccayā dve khandhā . akusalañca abyākatañca dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . Akusalañca abyākatañca dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā tayo khandhe ca vatthuñca paccayā eko

--------------------------------------------------------------------------------------------- page88.

Khandho dve khandhe ca vatthuñca paccayā dve khandhā akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 70-88. https://84000.org/tipitaka/read/roman_item.php?book=40&item=192&items=59&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=40&item=192&items=59&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=40&item=192&items=59&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=192&items=59&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=192              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]