ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                     Abhidhammapitake patthanam
                       dutiyo bhago
                   anulomatikapatthanam pacchimam
                       --------
           namo tassa bhagavato arahato sammasambuddhassa.
                        Vitakkattikam
                        paticcavaro
     [1]  Savitakkasavicaram  dhammam  paticca savitakkasavicaro dhammo uppajjati
hetupaccaya   savitakkasavicaram  ekam  khandham paticca tayo khandha tayo  khandhe
paticca  eko  khandho  dve  khandhe  paticca  dve  khandha  patisandhikkhane
savitakkasavicaram  ekam  khandham paticca  tayo  khandha dve khandhe paticca  dve
khandha.
     {1.1}  Savitakkasavicaram  dhammam  paticca   avitakkavicaramatto  dhammo
uppajjati    hetupaccaya    savitakkasavicare   khandhe   paticca   vitakko
patisandhikkhane   savitakkasavicare   khandhe   paticca  vitakko  .  savitakka-
savicaram   dhammam  paticca  avitakkaavicaro  dhammo  uppajjati  hetupaccaya
savitakkasavicare    khandhe   paticca   cittasamutthanam   rupam   patisandhikkhane
savitakkasavicare khandhe paticca katattarupam.
     [2]  Savitakkasavicaram dhammam paticca savitakkasavicaro ca avitakkaavicaro
Avicaro   ca   dhamma   uppajjanti  hetupaccaya   savitakkasavicaram  ekam
khandham   paticca  tayo  khandha  cittasamutthananca  rupam  dve  khandhe  paticca
dve    khandha   cittasamutthananca   rupam   patisandhikkhane   savitakkasavicaram
ekam  khandham  paticca  tayo  khandha  katatta  ca  rupam  dve  khandhe paticca
dve khandha katatta ca rupam.
     {2.1}  Savitakkasavicaram   dhammam   paticca   avitakkavicaramatto   ca
avitakkaavicaro   ca   dhamma   uppajjanti  hetupaccaya  savitakkasavicare
khandhe    paticca    vitakko    cittasamutthananca    rupam    patisandhikkhane
savitakkasavicare  khandhe  paticca  vitakko  katatta  ca  rupam  .  savitakka-
savicaram   dhammam    paticca    savitakkasavicaro   ca   avitakkavicaramatto
ca    dhamma    uppajjanti   hetupaccaya   savitakkasavicaram   ekam  khandham
paticca   tayo   khandha  vitakko  ca  dve  khandhe  paticca  dve  khandha
vitakko    ca    patisandhikkhane    savitakkasavicaram   ekam   khandham  paticca
tayo khandha vitakko ca dve khandhe paticca dve khandha vitakko ca.
     [3]  Savitakkasavicaram  dhammam  paticca  savitakkasavicaro  ca  avitakka-
vicaramatto   ca   avitakkaavicaro  ca  dhamma  uppajjanti  hetupaccaya
savitakkasavicaram    ekam   khandham   paticca   tayo   khandha   vitakko   ca
cittasamutthananca   rupam   dve  khandhe  paticca  dve  khandha  vitakko  ca
cittasamutthananca    rupam    patisandhikkhane   savitakkasavicaram   ekam   khandham
paticca  tayo  khandha  vitakko   ca   katatta   ca rupam dve khandhe paticca
dve khandha vitakko ca katatta ca rupam.
     [4]  Avitakkavicaramattam   dhammam  paticca  avitakkavicaramatto  dhammo
uppajjati   hetupaccaya  avitakkavicaramattam  ekam  khandham paticca tayo khandha
dve  khandhe  paticca  dve  khandha  patisandhikkhane avitakkavicaramattam  ekam
khandham  paticca  tayo khandha dve khandhe paticca dve khandha. Avitakkavicara-
mattam  dhammam  paticca  savitakkasavicaro  dhammo uppajjati hetupaccaya vitakkam
paticca   savitakkasavicara   khandha  patisandhikkhane  vitakkam  paticca savitakka-
savicara  khandha . Avitakkavicaramattam dhammam paticca avitakkaavicaro dhammo
uppajjati  hetupaccaya  avitakkavicaramatte  khandhe  paticca  vicaro citta-
samutthananca   rupam  vitakkam   paticca   cittasamutthanam   rupam  patisandhikkhane
avitakkavicaramatte  khandhe  paticca  vicaro   katatta ca rupam patisandhikkhane
vitakkam paticca katattarupam.
     [5] Avitakkavicaramattam dhammam paticca savitakkasavicaro ca avitakkaavicaro
ca  dhamma  uppajjanti  hetupaccaya  vitakkam  paticca savitakkasavicara khandha
cittasamutthananca   rupam  patisandhikkhane  vitakkam paticca savitakkasavicara khandha
katatta   ca   rupam .  avitakkavicaramattam dhammam paticca avitakkavicaramatto ca
avitakkaavicaro  ca   dhamma uppajjanti hetupaccaya avitakkavicaramattam ekam
khandham paticca  tayo  khandha vicaro ca cittasamutthananca rupam dve khandhe paticca
dve  khandha vicaro ca cittasamutthananca rupam patisandhikkhane avitakkavicaramattam
Ekam  khandham paticca tayo khandha vicaro ca katatta ca rupam dve khandhe paticca
dve khandha vicaro ca katatta ca rupam.
     [6]  Avitakkaavicaram  dhammam paticca avitakkaavicaro dhammo  uppajjati
hetupaccaya   avitakkaavicaram   ekam  khandham  paticca  tayo  khandha  citta-
samutthananca   rupam   dve  khandhe  paticca  dve  khandha cittasamutthananca
rupam   vicaram  paticca   cittasamutthanam  rupam  patisandhikkhane   avitakkaavicaram
ekam  khandham   paticca  tayo  khandha katatta ca rupam dve khandhe paticca dve
khandha   katatta  ca  rupam  patisandhikkhane   vicaram paticca katattarupam khandhe
paticca  vatthu  vatthum  paticca  khandha vicaram paticca vatthu vatthum paticca vicaro
ekam   mahabhutam  paticca  tayo  mahabhuta  mahabhute  paticca  cittasamutthanam
rupam katattarupam upadarupam.
     {6.1} Avitakkaavicaram dhammam paticca savitakkasavicaro dhammo  uppajjati
hetupaccaya   patisandhikkhane  vatthum   paticca   savitakkasavicara  khandha .
Avitakkaavicaram   dhammam   paticca   avitakkavicaramatto   dhammo   uppajjati
hetupaccaya   vicaram   paticca   avitakkavicaramatta  khandha  patisandhikkhane
vicaram   paticca   avitakkavicaramatta  khandha  patisandhikkhane  vatthum  paticca
avitakkavicaramatta khandha patisandhikkhane vatthum paticca vitakko.
     [7]  Avitakkaavicaram  dhammam  paticca  savitakkasavicaro  ca  avitakka-
avicaro   ca   dhamma   uppajjanti   hetupaccaya  patisandhikkhane  vatthum
Paticca   savitakkasavicara   khandha   mahabhute   paticca   katattarupam  .
Avitakkaavicaram   dhammam   paticca   avitakkavicaramatto  ca  avitakkaavicaro
ca   dhamma   uppajjanti  hetupaccaya  vicaram  paticca  avitakkavicaramatta
khandha     cittasamutthananca    rupam    patisandhikkhane    vicaram    paticca
avitakkavicaramatta   khandha   katatta   ca   rupam   patisandhikkhane   vatthum
paticca    avitakkavicaramatta    khandha   mahabhute   paticca   katattarupam
patisandhikkhane   vatthum   paticca   vitakko   mahabhute   paticca  katattarupam
patisandhikkhane   vatthum   paticca   avitakkavicaramatta   khandha  ca  vicaro
ca  .  avitakkaavicaram  dhammam  paticca  savitakkasavicaro  ca  avitakkavicara-
matto   ca    dhamma   uppajjanti   hetupaccaya  patisandhikkhane   vatthum
paticca savitakkasavicara khandha ca vitakko ca.
     [8]  Avitakkaavicaram dhammam paticca savitakkasavicaro ca  avitakkavicara-
matto   ca   avitakkaavicaro   ca   dhamma   uppajjanti   hetupaccaya
patisandhikkhane   vatthum   paticca  savitakkasavicara  khandha  ca  vitakko  ca
mahabhute paticca katattarupam.
     [9]  Savitakkasavicaranca  avitakkaavicaranca  dhammam  paticca savitakka-
savicaro    dhammo   uppajjati   hetupaccaya   patisandhikkhane  savitakka-
savicaram  ekam  khandhanca  vatthunca  paticca  tayo  khandha  dve  khandhe ca
vatthunca   paticca   dve  khandha  .  savitakkasavicaranca  avitakkaavicaranca
dhammam    paticca    avitakkavicaramatto   dhammo   uppajjati   hetupaccaya
Patisandhikkhane   savitakkasavicare  khandhe  ca  vatthunca  paticca  vitakko .
Savitakkasavicaranca    avitakkaavicaranca   dhammam   paticca   avitakkaavicaro
dhammo  uppajjati  hetupaccaya  savitakkasavicare  khandhe  ca  mahabhute  ca
paticca   cittasamutthanam   rupam   patisandhikkhane  savitakkasavicare  khandhe  ca
mahabhute ca paticca katattarupam.
     [10]    Savitakkasavicaranca    avitakkaavicaranca    dhammam   paticca
savitakkasavicaro  ca  avitakkaavicaro  ca  dhamma  uppajjanti  hetupaccaya
patisandhikkhane   savitakkasavicaram   ekam   khandhanca   vatthunca  paticca  tayo
khandha  dve  khandhe  ca  vatthunca  paticca  dve  khandha  savitakkasavicare
khandhe ca mahabhute ca paticca katattarupam.
     {10.1}    Savitakkasavicaranca   avitakkaavicaranca   dhammam   paticca
avitakkavicaramatto     ca    avitakkaavicaro   ca   dhamma   uppajjanti
hetupaccaya    patisandhikkhane    savitakkasavicare   khandhe   ca   vatthunca
paticca   vitakko  savitakkasavicare   khandhe  ca   mahabhute   ca   paticca
katattarupam    .   savitakkasavicaranca   avitakkaavicaranca   dhammam   paticca
savitakkasavicaro    ca    avitakkavicaramatto    ca    dhamma  uppajjanti
hetupaccaya   patisandhikkhane   savitakkasavicaram   ekam   khandhanca   vatthunca
paticca  tayo  khandha  vitakko  ca  dve  khandhe  ca  vatthunca paticca dve
khandha vitakko ca.
     [11]   Savitakkasavicaranca    avitakkaavicaranca    dhammam   paticca
savitakkasavicaro   ca  avitakkavicaramatto  ca  avitakkaavicaro  ca  dhamma
Uppajjanti   hetupaccaya   patisandhikkhane   savitakkasavicaram  ekam  khandhanca
vatthunca   paticca   tayo  khandha  vitakko  ca  dve  khandhe  ca  vatthunca
paticca  dve  khandha  vitakko ca savitakkasavicare  khandhe  ca  mahabhute ca
paticca katattarupam.
     [12]    Avitakkavicaramattanca   avitakkaavicaranca   dhammam   paticca
savitakkasavicaro     dhammo    uppajjati    hetupaccaya    patisandhikkhane
vitakkanca    vatthunca    paticca   savitakkasavicara   khandha  .  avitakka-
vicaramattanca    avitakkaavicaranca   dhammam   paticca   avitakkavicaramatto
dhammo    uppajjati    hetupaccaya   avitakkavicaramattam   ekam   khandhanca
vicaranca   paticca   tayo   khandha   dve   khandhe  ca  vicaranca paticca
dve    khandha    patisandhikkhane    avitakkavicaramattam    ekam   khandhanca
vicaranca  paticca  tayo  khandha  dve  khandhe  ca  vicaranca  paticca dve
khandha    patisandhikkhane    avitakkavicaramattam   ekam   khandhanca   vatthunca
paticca tayo khandha dve khandhe ca vatthunca paticca dve khandha.
     {12.1}   Avitakkavicaramattanca   avitakkaavicaranca   dhammam  paticca
avitakkaavicaro    dhammo   uppajjati   hetupaccaya   avitakkavicaramatte
khandhe  ca   vicaranca   paticca   cittasamutthanam   rupam  avitakkavicaramatte
khandhe  ca  mahabhute  ca  paticca  cittasamutthanam  rupam  vitakkanca  mahabhute
ca    paticca    cittasamutthanam   rupam   patisandhikkhane   avitakkavicaramatte
khandhe     ca     vicaranca     paticca     katattarupam    patisandhikkhane
Avitakkavicaramatte  khandhe  ca  mahabhute ca paticca katattarupam patisandhikkhane
vitakkanca  mahabhute  ca  paticca katattarupam patisandhikkhane avitakkavicaramatte
khandhe ca vatthunca paticca vicaro.



             The Pali Tipitaka in Roman Character Volume 41 page 1-8. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]