ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                       dutiyo bhāgo
                   anulomatikapaṭṭhānaṃ pacchimaṃ
                       --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Vitakkattikaṃ
                        paṭiccavāro
     [1]  Savitakkasavicāraṃ  dhammaṃ  paṭicca savitakkasavicāro dhammo uppajjati
hetupaccayā   savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca  tayo  khandhā dve khandhe paṭicca  dve
khandhā.
     {1.1}  Savitakkasavicāraṃ  dhammaṃ  paṭicca   avitakkavicāramatto  dhammo
uppajjati    hetupaccayā    savitakkasavicāre   khandhe   paṭicca   vitakko
paṭisandhikkhaṇe   savitakkasavicāre   khandhe   paṭicca  vitakko  .  savitakka-
savicāraṃ   dhammaṃ  paṭicca  avitakkaavicāro  dhammo  uppajjati  hetupaccayā
savitakkasavicāre    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
savitakkasavicāre khandhe paṭicca kaṭattārūpaṃ.
     [2]  Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
Avicāro   ca   dhammā   uppajjanti  hetupaccayā   savitakkasavicāraṃ  ekaṃ
khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca
dve    khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe paṭicca
dve khandhā kaṭattā ca rūpaṃ.
     {2.1}  Savitakkasavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   ca
avitakkaavicāro   ca   dhammā   uppajjanti  hetupaccayā  savitakkasavicāre
khandhe    paṭicca    vitakko    cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe
savitakkasavicāre  khandhe  paṭicca  vitakko  kaṭattā  ca  rūpaṃ  .  savitakka-
savicāraṃ   dhammaṃ    paṭicca    savitakkasavicāro   ca   avitakkavicāramatto
ca    dhammā    uppajjanti   hetupaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ
paṭicca   tayo   khandhā  vitakko  ca  dve  khandhe  paṭicca  dve  khandhā
vitakko    ca    paṭisandhikkhaṇe    savitakkasavicāraṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca.
     [3]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto   ca   avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
savitakkasavicāraṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   vitakko   ca
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca  dve  khandhā  vitakko  ca
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  vitakko   ca   kaṭattā   ca rūpaṃ dve khandhe paṭicca
dve khandhā vitakko ca kaṭattā ca rūpaṃ.
     [4]  Avitakkavicāramattaṃ   dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā
dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe avitakkavicāramattaṃ  ekaṃ
khandhaṃ  paṭicca  tayo khandhā dve khandhe paṭicca dve khandhā. Avitakkavicāra-
mattaṃ  dhammaṃ  paṭicca  savitakkasavicāro  dhammo uppajjati hetupaccayā vitakkaṃ
paṭicca   savitakkasavicārā   khandhā  paṭisandhikkhaṇe  vitakkaṃ  paṭicca savitakka-
savicārā  khandhā . Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati  hetupaccayā  avitakkavicāramatte  khandhe  paṭicca  vicāro citta-
samuṭṭhānañca   rūpaṃ  vitakkaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramatte  khandhe  paṭicca  vicāro   kaṭattā ca rūpaṃ paṭisandhikkhaṇe
vitakkaṃ paṭicca kaṭattārūpaṃ.
     [5] Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
ca  dhammā  uppajjanti  hetupaccayā  vitakkaṃ  paṭicca savitakkasavicārā khandhā
cittasamuṭṭhānañca   rūpaṃ  paṭisandhikkhaṇe  vitakkaṃ paṭicca savitakkasavicārā khandhā
kaṭattā   ca   rūpaṃ .  avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro  ca   dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ
khandhaṃ paṭicca  tayo  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ
Ekaṃ  khandhaṃ paṭicca tayo khandhā vicāro ca kaṭattā ca rūpaṃ dve khandhe paṭicca
dve khandhā vicāro ca kaṭattā ca rūpaṃ.
     [6]  Avitakkaavicāraṃ  dhammaṃ paṭicca avitakkaavicāro dhammo  uppajjati
hetupaccayā   avitakkaavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  citta-
samuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   vicāraṃ  paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe   avitakkaavicāraṃ
ekaṃ  khandhaṃ   paṭicca  tayo  khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve
khandhā   kaṭattā  ca  rūpaṃ  paṭisandhikkhaṇe   vicāraṃ paṭicca kaṭattārūpaṃ khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā vicāraṃ paṭicca vatthu vatthuṃ paṭicca vicāro
ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {6.1} Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo  uppajjati
hetupaccayā   paṭisandhikkhaṇe  vatthuṃ   paṭicca   savitakkasavicārā  khandhā .
Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati
hetupaccayā   vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe
vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe  vatthuṃ  paṭicca
avitakkavicāramattā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca vitakko.
     [7]  Avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
avicāro   ca   dhammā   uppajjanti   hetupaccayā  paṭisandhikkhaṇe  vatthuṃ
Paṭicca   savitakkasavicārā   khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ  .
Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto  ca  avitakkaavicāro
ca   dhammā   uppajjanti  hetupaccayā  vicāraṃ  paṭicca  avitakkavicāramattā
khandhā     cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe    vicāraṃ    paṭicca
avitakkavicāramattā   khandhā   kaṭattā   ca   rūpaṃ   paṭisandhikkhaṇe   vatthuṃ
paṭicca    avitakkavicāramattā    khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   vitakko   mahābhūte   paṭicca  kaṭattārūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   avitakkavicāramattā   khandhā  ca  vicāro
ca  .  avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkavicāra-
matto   ca    dhammā   uppajjanti   hetupaccayā  paṭisandhikkhaṇe   vatthuṃ
paṭicca savitakkasavicārā khandhā ca vitakko ca.
     [8]  Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca  avitakkavicāra-
matto   ca   avitakkaavicāro   ca   dhammā   uppajjanti   hetupaccayā
paṭisandhikkhaṇe   vatthuṃ   paṭicca  savitakkasavicārā  khandhā  ca  vitakko  ca
mahābhūte paṭicca kaṭattārūpaṃ.
     [9]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca savitakka-
savicāro    dhammo   uppajjati   hetupaccayā   paṭisandhikkhaṇe  savitakka-
savicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve  khandhe ca
vatthuñca   paṭicca   dve  khandhā  .  savitakkasavicārañca  avitakkaavicārañca
dhammaṃ    paṭicca    avitakkavicāramatto   dhammo   uppajjati   hetupaccayā
Paṭisandhikkhaṇe   savitakkasavicāre  khandhe  ca  vatthuñca  paṭicca  vitakko .
Savitakkasavicārañca    avitakkaavicārañca   dhammaṃ   paṭicca   avitakkaavicāro
dhammo  uppajjati  hetupaccayā  savitakkasavicāre  khandhe  ca  mahābhūte  ca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe  savitakkasavicāre  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [10]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca   vatthuñca  paṭicca  tayo
khandhā  dve  khandhe  ca  vatthuñca  paṭicca  dve  khandhā  savitakkasavicāre
khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     {10.1}    Savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkavicāramatto     ca    avitakkaavicāro   ca   dhammā   uppajjanti
hetupaccayā    paṭisandhikkhaṇe    savitakkasavicāre   khandhe   ca   vatthuñca
paṭicca   vitakko  savitakkasavicāre   khandhe  ca   mahābhūte   ca   paṭicca
kaṭattārūpaṃ    .   savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro    ca    avitakkavicāramatto    ca    dhammā  uppajjanti
hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca paṭicca dve
khandhā vitakko ca.
     [11]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro   ca  avitakkavicāramatto  ca  avitakkaavicāro  ca  dhammā
Uppajjanti   hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ  ekaṃ  khandhañca
vatthuñca   paṭicca   tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca
paṭicca  dve  khandhā  vitakko ca savitakkasavicāre  khandhe  ca  mahābhūte ca
paṭicca kaṭattārūpaṃ.
     [12]    Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro     dhammo    uppajjati    hetupaccayā    paṭisandhikkhaṇe
vitakkañca    vatthuñca    paṭicca   savitakkasavicārā   khandhā  .  avitakka-
vicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca   avitakkavicāramatto
dhammo    uppajjati    hetupaccayā   avitakkavicāramattaṃ   ekaṃ   khandhañca
vicārañca   paṭicca   tayo   khandhā   dve   khandhe  ca  vicārañca paṭicca
dve    khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ   khandhañca
vicārañca  paṭicca  tayo  khandhā  dve  khandhe  ca  vicārañca  paṭicca dve
khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā.
     {12.1}   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paṭicca
avitakkaavicāro    dhammo   uppajjati   hetupaccayā   avitakkavicāramatte
khandhe  ca   vicārañca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  avitakkavicāramatte
khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  vitakkañca  mahābhūte
ca    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   avitakkavicāramatte
khandhe     ca     vicārañca     paṭicca     kaṭattārūpaṃ    paṭisandhikkhaṇe
Avitakkavicāramatte  khandhe  ca  mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe
vitakkañca  mahābhūte  ca  paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe avitakkavicāramatte
khandhe ca vatthuñca paṭicca vicāro.



             The Pali Tipitaka in Roman Character Volume 41 page 1-8. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]