ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
     [13]   Avitakkavicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
paṭisandhikkhaṇe    vitakkañca   vatthuñca   paṭicca   savitakkasavicārā   khandhā
vitakkañca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ  .  avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ  paṭicca  avitakkavicāramatto  ca  avitakkaavicāro
ca   dhammā   uppajjanti   hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhañca
vicārañca  paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve khandhe ca
vicārañca   paṭicca   dve    khandhā  cittasamuṭṭhānañca  rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramattaṃ  ekaṃ  khandhañca  vicārañca  paṭicca  tayo  khandhā kaṭattā
ca rūpaṃ  dve  khandhe  ca  vicārañca  paṭicca  dve  khandhā  kaṭattā ca rūpaṃ
paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ    khandhañca   vatthuñca  paṭicca
tayo   khandhā  vicāro  ca  dve  khandhe  ca  vatthuñca paṭicca dve khandhā
vicāro ca.
     [14]   Savitakkasavicārañca    avitakkavicāramattañca    dhammaṃ  paṭicca
savitakkasavicāro     dhammo    uppajjati    hetupaccayā   savitakkasavicāraṃ
ekaṃ   khandhañca   vitakkañca   paṭicca   tayo   khandhā   dve   khandhe ca
vitakkañca    paṭicca    dve    khandhā    paṭisandhikkhaṇe   savitakkasavicāraṃ
Ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā  dve  khandhe ca vitakkañca
paṭicca   dve  khandhā  .   savitakkasavicārañca  avitakkavicāramattañca  dhammaṃ
paṭicca   avitakkaavicāro  dhammo  uppajjati  hetupaccayā  savitakkasavicāre
khandhe  ca  vitakkañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  savitakka-
savicāre khandhe ca vitakkañca paṭicca kaṭattārūpaṃ.
     [15]  Savitakkasavicārañca  avitakkavicāramattañca dhammaṃ paṭicca savitakka-
savicāro  ca   avitakkaavicāro   ca   dhammā   uppajjanti  hetupaccayā
savitakkasavicāraṃ    ekaṃ    khandhañca   vitakkañca   paṭicca   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ca  vitakkañca paṭicca dve khandhā
cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca
vitakkañca  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ dve khandhe ca vitakkañca
paṭicca dve khandhā kaṭattā ca rūpaṃ.
     [16]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ    paṭicca    savitakkasavicāro    dhammo   uppajjati    hetupaccayā
paṭisandhikkhaṇe    savitakkasavicāraṃ    ekaṃ   khandhañca   vitakkañca   vatthuñca
paṭicca  tayo   khandhā   dve   khandhe   ca   vitakkañca  vatthuñca  paṭicca
dve   khandhā   .   savitakkasavicārañca   avitakkavicāramattañca   avitakka-
avicārañca    dhammaṃ    paṭicca    avitakkaavicāro    dhammo   uppajjati
hetupaccayā  savitakkasavicāre  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca
Cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    savitakkasavicāre    khandhe   ca
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [17]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā uppajjanti
hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca  vitakkañca
vatthuñca  paṭicca   tayo   khandhā  tayo khandhe ca  vitakkañca vatthuñca paṭicca
eko  khandho  dve  khandhe  ca  vitakkañca  vatthuñca paṭicca  dve  khandhā
savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [18]  Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo
uppajjati   ārammaṇapaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā  dve  khandhe  paṭicca  dve  khandhā paṭisandhikkhaṇe .... Savitakka-
savicāraṃ    dhammaṃ    paṭicca    avitakkavicāramatto    dhammo   uppajjati
ārammaṇapaccayā   savitakkasavicāre   khandhe   paṭicca  vitakko  paṭisandhik-
khaṇe ....
     [19]    Savitakkasavicāraṃ    dhammaṃ   paṭicca   savitakkasavicāro   ca
avitakkavicāramatto     ca     dhammā     uppajjanti    ārammaṇapaccayā
savitakkasavicāraṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  vitakko  .  dve
khandhe paṭicca dve khandhā vitakko ca paṭisandhikkhaṇe ....
     [20]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
Uppajjati    ārammaṇapaccayā   avitakkavicāramattaṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā   dve   khandhe   paṭicca  dve khandhā paṭisandhikkhaṇe ....
Avitakkavicāramattaṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo   uppajjati
ārammaṇapaccayā   vitakkaṃ   paṭicca  savitakkasavicārā  khandhā  paṭisandhikkhaṇe
...   .   avitakkavicāramattaṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    ārammaṇapaccayā     avitakkavicāramatte     khandhe   paṭicca
vicāro paṭisandhikkhaṇe ....
     [21]   Avitakkavicāramattaṃ   dhammaṃ   paṭicca  avitakkavicāramatto  ca
avitakkaavicāro   ca   dhammā   uppajjanti   ārammaṇapaccayā   avitakka-
vicāramattaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vicāro  ca  dve khandhe
paṭicca dve khandhā vicāro ca paṭisandhikkhaṇe ....
     [22]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati     ārammaṇapaccayā    avitakkaavicāraṃ   ekaṃ   khandhaṃ   paṭicca
tayo    khandhā    dve   khandhe  paṭicca   dve   khandhā  paṭisandhikkhaṇe
avitakkaavicāraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā dve khandhe paṭicca dve
khandhā   paṭisandhikkhaṇe   vatthuṃ  paṭicca  khandhā  vatthuṃ  paṭicca  vicāro .
Avitakkaavicāraṃ    dhammaṃ    paṭicca   savitakkasavicāro   dhammo   uppajjati
ārammaṇapaccayā     paṭisandhikkhaṇe    vatthuṃ    paṭicca    savitakkasavicārā
khandhā   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  avitakkavicāramatto  dhammo
uppajjati     ārammaṇapaccayā    vicāraṃ    paṭicca    avitakkavicāramattā
Khandhā    paṭisandhikkhaṇe    vicāraṃ   paṭicca   avitakkavicāramattā   khandhā
paṭisandhikkhaṇe   vatthuṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe
vatthuṃ paṭicca vitakko.
     [23]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   ca
avitakkaavicāro      ca     dhammā     uppajjanti     ārammaṇapaccayā
paṭisandhikkhaṇe    vatthuṃ    paṭicca   avitakkavicāramattā   khandhā   vicāro
ca   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto    ca   dhammā   uppajjanti   ārammaṇapaccayā   paṭisandhik-
khaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca.
     [24]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro    dhammo    uppajjati   ārammaṇapaccayā   paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā dve khandhe
ca  vatthuñca  paṭicca  dve  khandhā  .  savitakkasavicārañca avitakkaavicārañca
dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati  ārammaṇapaccayā
paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko.



             The Pali Tipitaka in Roman Character Volume 41 page 8-12. https://84000.org/tipitaka/read/roman_item.php?book=41&item=13&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=13&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=13&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=13&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=13              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]