ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [1084]  Ācayagāmi  dhammo  ācayagāmissa  dhammassa  hetupaccayena
paccayo    ācayagāmī    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo.
     [1085]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
hetupaccayena    paccayo   ācayagāmī   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena paccayo.
     [1086]   Ācayagāmi   dhammo   ācayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa   ca   dhammassa  hetupaccayena  paccayo  ācayagāmī  hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo.
     [1087]  Apacayagāmi  dhammo  apacayagāmissa  dhammassa  hetupaccayena
paccayo tīṇi.
     [1088]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
Dhammassa    hetupaccayena    paccayo    nevācayagāmināpacayagāmī    hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo   paṭisandhikkhaṇe   nevācayagāmināpacayagāmī   hetū   sampayuttakānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo.
     [1089]  Ācayagāmi  dhammo ācayagāmissa dhammassa ārammaṇapaccayena
paccayo  dānaṃ  datvā  sīlaṃ  samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati
pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā  jhānaṃ  paccavekkhati
sekkhā  pahīne  kilese  paccavekkhanti  vikkhambhite  kilese paccavekkhanti
pubbe  samudāciṇṇe  kilese  jānanti sekkhā vā puthujjanā vā ācayagāmī
khandhe   aniccato  dukkhato  anattato  vipassanti  assādenti  abhinandanti
taṃ ārabbha rāgo uppajjati diṭṭhi ... Vicikicchā ... Uddhaccaṃ ... Domanassaṃ
uppajjati    cetopariyañāṇena   ācayagāmicittasamaṅgissa   cittaṃ   jānanti
ākāsānañcāyatanakusalaṃ      viññāṇañcāyatanakusalassa     ārammaṇapaccayena
paccayo        ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanakusalassa
ācayagāmī        khandhā       iddhividhañāṇassa       cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena paccayo.
     [1090]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    arahā   pahīne   kilese   paccavekkhati
Pubbe   samudāciṇṇe   kilese   jānāti   ācayagāmī  khandhe  aniccato
dukkhato   anattato   vipassati   cetopariyañāṇena  ācayagāmicittasamaṅgissa
cittaṃ  jānāti  sekkhā  vā  puthujjanā  vā  ācayagāmī  khandhe aniccato
dukkhato   anattato   vipassanti   kusale  niruddhe  vipāko  tadārammaṇatā
uppajjati   ācayagāmī  khandhe  assādeti  abhinandati  taṃ  ārabbha  rāgo
uppajjati   domanassaṃ  uppajjati  akusale  niruddhe  vipāko  tadārammaṇatā
uppajjati     ākāsānañcāyatanakusalaṃ     viññāṇañcāyatanavipākassa     ca
kiriyassa     ca     ārammaṇapaccayena    paccayo    ākiñcaññāyatanakusalaṃ
nevasaññānāsaññāyatanavipākassa    ca    kiriyassa   ca   ārammaṇapaccayena
paccayo   ācayagāmī  khandhā  cetopariyañāṇassa  pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo.
     [1091]  Apacayagāmi  dhammo ācayagāmissa dhammassa ārammaṇapaccayena
paccayo  sekkhā  maggā  vuṭṭhahitvā  maggaṃ paccavekkhanti cetopariyañāṇena
apacayagāmicittasamaṅgissa  cittaṃ  jānanti  apacayagāmī khandhā cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       anāgataṃsañāṇassa       ārammaṇapaccayena
paccayo.
     [1092]   Apacayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    arahā    maggā    vuṭṭhahitvā    maggaṃ
Paccavekkhati   cetopariyañāṇena   apacayagāmicittasamaṅgissa   cittaṃ  jānāti
apacayagāmī     khandhā     cetopariyañāṇassa    pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1093]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa
dhammassa   ārammaṇapaccayena   paccayo  arahā  phalaṃ  paccavekkhati  nibbānaṃ
paccavekkhati   nibbānaṃ   phalassa   āvajjanāya  ārammaṇapaccayena  paccayo
arahā  cakkhuṃ  aniccato  dukkhato  anattato  vipassati sotaṃ ... Vatthuṃ ...
Nevācayagāmināpacayagāmī   khandhe   aniccato  dukkhato  anattato  vipassati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
cetopariyañāṇena       nevācayagāmināpacayagāmicittasamaṅgissa       cittaṃ
jānāti         ākāsānañcāyatanakiriyaṃ         viññāṇañcāyatanakiriyassa
ārammaṇapaccayena      paccayo     ākiñcaññāyatanakiriyaṃ     nevasaññā-
nāsaññāyatanakiriyassa     rūpāyatanaṃ     cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     nevācayagāmināpacayagāmī     khandhā    iddhividhañāṇassa
cetopariyañāṇassa       pubbenivāsānussatiñāṇassa       anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1094]   Nevācayagāmināpacayagāmi  dhammo  ācayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    sekkhā   phalaṃ   paccavekkhanti   nibbānaṃ
paccavekkhanti    nibbānaṃ    gotrabhussa    vodānassa   ārammaṇapaccayena
Paccayo  sekkhā  vā  puthujjanā  vā  cakkhuṃ  aniccato  dukkhato anattato
vipassanti   assādenti   abhinandanti   taṃ   ārabbha   rāgo   uppajjati
domanassaṃ   uppajjati   sotaṃ  ...  vatthuṃ  ...  nevācayagāmināpacayagāmī
khandhe    aniccato    dukkhato    anattato    vipassanti    assādenti
abhinandanti    taṃ    ārabbha    rāgo    uppajjati    diṭṭhi   uppajjati
vicikicchā  ...  domanassaṃ  ...  dibbena  cakkhunā  rūpaṃ  passanti dibbāya
sotadhātuyā   saddaṃ   suṇanti  cetopariyañāṇena  nevācayagāmināpacayagāmi-
cittasamaṅgissa    cittaṃ    jānāti    nevācayagāmināpacayagāmī    khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [1095]   Nevācayagāmināpacayagāmi  dhammo  apacayagāmissa  dhammassa
ārammaṇapaccayena    paccayo    nibbānaṃ    maggassa    ārammaṇapaccayena
paccayo.



             The Pali Tipitaka in Roman Character Volume 41 page 343-347. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1084&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1084&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1084&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1084&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1084              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]