ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                  Atītārammaṇattikaṃ
                      paṭiccavāro
     [1947]    Atītārammaṇaṃ   dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati   hetupaccayā   atītārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve    khandhe    paṭicca   dve   khandhā   paṭisandhikkhaṇe   atītārammaṇaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
     [1948]    Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo     uppajjati    hetupaccayā    anāgatārammaṇaṃ    ekaṃ    khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     [1949]   Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo   uppajjati   hetupaccayā   paccuppannārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  paccuppannārammaṇaṃ  ekaṃ
khandhaṃ paṭicca tayo khandhā dve khandhe ....
     [1950]    Atītārammaṇaṃ   dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati     ārammaṇapaccayā     adhipatipaccayā    adhipatiyā    paṭisandhi
natthi     .     anantarapaccayā     samanantarapaccayā     sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
āsevanapaccayā  purejātepi  āsevanepi  paṭisandhi  natthi . Kammapaccayā
Vipākapaccayā  vipākaṃ  atītārammaṇaṃ  ekaṃ  khandhaṃ  ...  .  tissopi pañhā
paripuṇṇā   pavatti  paṭisandhi  kātabbā  .  āhārapaccayā  indriyapaccayā
jhānapaccayā   maggapaccayā  sampayuttapaccayā  vippayuttapaccayā  atthipaccayā
natthipaccayā vigatapaccayā avigatapaccayā.
     [1951]  Hetuyā  tīṇi  ārammaṇe  tīṇi  adhipatiyā tīṇi. Saṅkhittaṃ.
Sabbattha tīṇi vigate tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1952]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati   nahetupaccayā   ahetukaṃ   atītārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca
tayo   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagato    uddhaccasahagato
moho.
     [1953]   Anāgatārammaṇaṃ   dhammaṃ   paṭicca  anāgatārammaṇo  dhammo
uppajjati    nahetupaccayā    ahetukaṃ    anāgatārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve  khandhe  ...  vicikicchāsahagate uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [1954]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   paccuppannārammaṇaṃ   ekaṃ
Khandhaṃ   paṭicca   tayo   khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe
paccuppannārammaṇe    vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [1955]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati naadhipatipaccayā anulomasahajātasadisaṃ.
     [1956]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    napurejātapaccayā    arūpe    atītārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca dve khandhe ... Paṭisandhikkhaṇe ....
     [1957]     Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo    uppajjati   napurejātapaccayā   arūpe   anāgatārammaṇaṃ   ekaṃ
khandhaṃ paṭicca tayo khandhā ... Dve khandhe ....
     [1958]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo   uppajjati   napurejātapaccayā   paṭisandhikkhaṇe   paccuppannārammaṇaṃ
ekaṃ khandhaṃ paṭicca dve khandhe ....
     [1959]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    napacchājātapaccayā    naāsevanapaccayā   naadhipatisadisā  .
Nakammapaccayā     atītārammaṇe     khandhe     paṭicca     atītārammaṇā
cetanā.
     [1960]     Anāgatārammaṇaṃ    dhammaṃ    paṭicca    anāgatārammaṇo
dhammo    uppajjati    nakammapaccayā   anāgatārammaṇe   khandhe   paṭicca
Anāgatārammaṇā cetanā.
     [1961]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo     uppajjati     nakammapaccayā     paccuppannārammaṇe    khandhe
paṭicca paccuppannārammaṇā cetanā.
     [1962]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati navipākapaccayā navipāke paṭisandhi natthi.
     [1963]    Paccuppannārammaṇaṃ   dhammaṃ   paṭicca   paccuppannārammaṇo
dhammo    uppajjati    najhānapaccayā    pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā dve khandhe ....
     [1964]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati     namaggapaccayā    ahetukaṃ    atītārammaṇaṃ    ekaṃ    khandhaṃ
paṭicca nahetusadisā tisso pañhā moho natthi.
     [1965]    Atītārammaṇaṃ    dhammaṃ   paṭicca   atītārammaṇo   dhammo
uppajjati    navippayuttapaccayā    arūpe    atītārammaṇaṃ    ekaṃ   khandhaṃ
paṭicca dve khandhe ....
     [1966]   Anāgatārammaṇaṃ   dhammaṃ   paṭicca  anāgatārammaṇo  dhammo
uppajjati    navippayuttapaccayā    arūpe   anāgatārammaṇaṃ   ekaṃ   khandhaṃ
paṭicca dve khandhe ....
     [1967]   Nahetuyā   tīṇi   naadhipatiyā  napurejāte  napacchājāte
naāsevane   nakamme   navipāke   tīṇi   najhāne   ekaṃ  namagge  tīṇi
Navippayutte dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1968]  Hetupaccayā  naadhipatiyā tīṇi ... Napurejāte napacchājāte
naāsevane   nakamme   navipāke   tīṇi   navippayutte   dve  .  evaṃ
gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1969]   Nahetupaccayā  ārammaṇe  tīṇi  .  saṅkhittaṃ  .  sabbattha
tīṇi. Avigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
         Sahajātavāropi paccayavāropi nissayavāropi
         saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.
                      Pañhāvāro.
     [1970]  Atītārammaṇo  dhammo  atītārammaṇassa dhammassa hetupaccayena
paccayo      atītārammaṇā      hetū      sampayuttakānaṃ      khandhānaṃ
hetupaccayena   paccayo  paṭisandhikkhaṇe  atītārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ.
     [1971]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
hetupaccayena   paccayo   anāgatārammaṇā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena paccayo.
     [1972]     Paccuppannārammaṇo     dhammo    paccuppannārammaṇassa
dhammassa   hetupaccayena  paccayo  paccuppannārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe   paccuppannārammaṇā
hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1973]     Atītārammaṇo    dhammo    atītārammaṇassa    dhammassa
ārammaṇapaccayena    paccayo    atītaṃ    viññāṇañcāyatanaṃ    paccavekkhati
nevasaññānāsaññāyatanaṃ   paccavekkhati   atītārammaṇaṃ   atītaṃ   iddhividhañāṇaṃ
paccavekkhati    cetopariyañāṇaṃ    ...    pubbenivāsānussatiñāṇaṃ   ...
Yathākammūpagañāṇaṃ   paccavekkhati   ariyā   atītārammaṇe   pahīne  kilese
paccavekkhanti   vikkhambhite   kilese   ...   pubbe  samudāciṇṇe  ...
Atītārammaṇe   atīte   khandhe   aniccato  dukkhato  anattato  vipassanti
assādenti   abhinandanti   taṃ   ārabbha  atītārammaṇo  rāgo  uppajjati
diṭṭhi  ...  vicikicchā  ...  uddhaccaṃ  domanassaṃ  uppajjati  atītārammaṇā
atītā      khandhā      cetopariyañāṇassa     pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1974]    Atītārammaṇo    dhammo    anāgatārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    anāgataṃ   viññāṇañcāyatanaṃ   paccavekkhati
nevasaññānāsaññāyatanaṃ      paccavekkhati      atītārammaṇaṃ      anāgataṃ
iddhividhañāṇaṃ  paccavekkhati  cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ...
Yathākammūpagañāṇaṃ      ...      atītārammaṇe     anāgate     khandhe
Aniccato  ...  vipassati  assādeti  abhinandati taṃ ārabbha anāgatārammaṇo
rāgo   uppajjati   domanassaṃ  uppajjati  atītārammaṇā  anāgatā  khandhā
cetopariyañāṇassa    anāgataṃsañāṇassa    āvajjanāya    ārammaṇapaccayena
paccayo.
     [1975]    Atītārammaṇo   dhammo   paccuppannārammaṇassa   dhammassa
ārammaṇapaccayena      paccayo      cetopariyañāṇena     atītārammaṇa-
paccuppannacittasamaṅgissa    cittaṃ   jānāti   atītārammaṇā   paccuppannā
khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1976]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    anāgatārammaṇaṃ    anāgataṃ   iddhividhañāṇaṃ
paccavekkhati   cetopariyañāṇaṃ  ...  anāgataṃsañāṇaṃ  ...  anāgatārammaṇe
anāgate   khandhe   aniccato   ...  vipassati  assādeti  abhinandati  taṃ
ārabbha    anāgatārammaṇo    rāgo    ...    domanassaṃ    uppajjati
anāgatārammaṇā   anāgatā   khandhā   cetopariyañāṇassa  anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 41 page 550-556. https://84000.org/tipitaka/read/roman_item.php?book=41&item=1947&items=30              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=41&item=1947&items=30&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=41&item=1947&items=30              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1947&items=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1947              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]