Pītittikaṃ
paṭiccavāro
[465] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
hetupaccayā pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo
khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā
paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā . pītisahagataṃ dhammaṃ paṭicca sukhasahagato
dhammo uppajjati hetupaccayā pītisahagataṃ ekaṃ khandhaṃ paṭicca
sukhasahagatā tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe
pītisahagataṃ ekaṃ khandhaṃ paṭicca sukhasahagatā tayo khandhā dve khandhe
paṭicca dve khandhā . pītisahagataṃ dhammaṃ paṭicca pītisahagato ca
sukhasahagato ca dhammā uppajjanti hetupaccayā pītisahagataṃ ekaṃ
khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca tayo khandhā dve khandhe
paṭicca dve khandhā paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca
pītisahagato ca sukhasahagato ca tayo khandhā dve khandhe paṭicca dve
khandhā.
[466] Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati
hetupaccayā sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve
Khandhe paṭicca eko khandho paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ
paṭicca dve khandhā dve khandhe paṭicca eko khandho . sukhasahagataṃ
dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā sukhasahagataṃ
ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca
dve khandhā paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā
tayo khandhā .pe. dve khandhe paṭicca dve khandhā . sukhasahagataṃ
dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti
hetupaccayā sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā
ca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe
sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve
khandhā dve khandhe paṭicca eko khandho.
[467] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo
uppajjati hetupaccayā upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve
khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe ....
[468] Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato
dhammo uppajjati hetupaccayā pītisahagatañca sukhasahagatañca ekaṃ
khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve
khandhā paṭisandhikkhaṇe pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ
paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve khandhā.
{468.1} Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca sukhasahagato dhammo
Uppajjati hetupaccayā pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ
paṭicca sukhasahagatā dve khandhā dve khandhe paṭicca eko khandho
paṭisandhikkhaṇe pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca
sukhasahagatā dve khandhā dve khandhe paṭicca eko khandho.
{468.2} Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato
ca sukhasahagato ca dhammā uppajjanti hetupaccayā pītisahagatañca
sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve
khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe pītisahagatañca
sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve
khandhā dve khandhe paṭicca eko khandho.
Hetupaccayaṃ.
[469] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
ārammaṇapaccayā adhipatiyā paṭisandhikkhaṇe natthi . anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā
upanissayapaccayā purejātapaccayā . purejāte paṭisandhikkhaṇe
natthi . āsevanapaccayā āsevane vipākaṃ natthi . kammapaccayā
vipākapaccayā āhārapaccayā .pe. indriyapaccayā jhānapaccayā
maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā
vigatapaccayā avigatapaccayā.
Mātikā.
[470] Hetuyā dasa ārammaṇe dasa adhipatiyā dasa anantare
samanantare sahajāte aññamaññe nissaye upanissaye purejāte
āsevane kamme vipāke āhāre indriye jhāne magge sampayutte
vippayutte atthiyā natthiyā vigate avigate sabbattha dasa.
Evaṃ anulomagaṇanā gaṇetabbā.
Anulomaṃ.
[471] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
nahetupaccayā ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā . pītisahagataṃ dhammaṃ paṭicca sukhasahagato
dhammo uppajjati nahetupaccayā ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ
paṭicca sukhasahagatā tayo khandhā dve khandhe paṭicca dve khandhā .
Pītisahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā
uppajjanti nahetupaccayā ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca
pītisahagatā ca sukhasahagatā ca tayo khandhā dve khandhe paṭicca
dve khandhā.
[472] Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati
nahetupaccayā ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā
dve khandhe paṭicca eko khandho . sukhasahagataṃ dhammaṃ paṭicca
pītisahagato dhammo uppajjati nahetupaccayā ahetukaṃ sukhasahagataṃ
ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca
Dve khandhā . sukhasahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca
dhammā uppajjanti nahetupaccayā ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ
paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe
paṭicca eko khandho.
[473] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo
uppajjati nahetupaccayā ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca
dve khandhā dve khandhe paṭicca eko khandho ahetukapaṭisandhikkhaṇe
upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe
paṭicca eko khandho vicikicchāsahagate uddhaccasahagate khandhe paṭicca
vicikicchāsahagato uddhaccasahagato moho.
[474] Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato
dhammo uppajjati nahetupaccayā ahetukaṃ pītisahagatañca sukhasahagatañca
ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve
khandhā . pītisahagatañca sukhasahagatañca dhammaṃ paṭicca sukhasahagato
dhammo uppajjati nahetupaccayā ahetukaṃ pītisahagatañca
sukhasahagatañca ekaṃ khandhaṃ paṭicca sukhasahagatā dve khandhā
dve khandhe paṭicca eko khandho . pītisahagatañca sukhasahagatañca
dhammaṃ paṭicca pītisahagatañca sukhasahagato ca dhammā uppajjanti
nahetupaccayā ahetukaṃ pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ
paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe
Paṭicca eko khandho.
[475] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati
naadhipatipaccayā . na adhipati paṭisandhikkhaṇe paripuṇṇaṃ. Napurejātapaccayā
arūpeti niyāmetabbaṃ paṭisandhikkhaṇeti ca . ... napacchājātapaccayā
naāsevanapaccayā . pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo
uppajjati nakammapaccayā pītisahagate khandhe paṭicca pītisahagatā
cetanā . pītisahajataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati
nakammapaccayā pītisahagate khandhe paṭicca sukhasahagatā cetanā .
Iminā kāraṇena dasa pañhā vitthāretabbā . pītisahagataṃ
dhammaṃ paṭicca pītisahagato dhammo uppajjati navipākapaccayā
.pe. Paripuṇṇaṃ. Paṭisandhi natthi .pe.
[476] Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati
najhānapaccayā sukhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca
dve khandhā dve khandhe paṭicca eko khandho.
[477] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo
uppajjati najhānapaccayā cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca
dve khandhā dve khandhe paṭicca eko khandho . namaggapaccayā
nahetupaccayasadisaṃ . moho natthi . navippayuttapaccayā paripuṇṇaṃ
arūpapañhameva.
[478] Nahetuyā dasa naadhipatiyā dasa napurejāte napacchājāte
Naāsevane nakamme navipāke dasa najhāne dve namagge dasa
navippayatte dasa. Paccanīyaṃ paripuṇṇaṃ kātabbaṃ.
Paccanīyaṃ.
[479] Hetupaccayā naadhipatiyā dasa ... napurejāte dasa
napacchājāte naāsevane nakamme navipāke navippayutte dasa .
Anulomapaccanīyaṃ vitthārena gaṇetabbaṃ.
Anulomapaccanīyaṃ.
[480] Nahetupaccayā ārammaṇe dasa ... anantare dasa
samanantare dasa sahajāte aññamaññe nissaye upanissaye purejāte
āsevane kamme vipāke āhāre indriye jhāne sabbe dasa .
Magge ekaṃ sampayutte dasa vippayutte atthiyā natthiyā vigate
avigate sabbe dasa.
Paccanīyānulomaṃ.
Paṭiccavāro.
Sahajātavāropi paccayavāropi nissayavāropi
saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.
The Pali Tipitaka in Roman Character Volume 41 page 152-158.
https://84000.org/tipitaka/read/roman_item.php?book=41&item=465&items=16
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=41&item=465&items=16&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=41&item=465&items=16
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=41&item=465&items=16
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=41&i=465
Contents of The Tipitaka Volume 41
https://84000.org/tipitaka/read/?index_41
https://84000.org/tipitaka/english/?index_41
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
