ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [453]   Saññojanasampayuttaṃ   dhammaṃ   paccayā   saññojanasampayutto
dhammo   uppajjati   hetupaccayā   tīṇi  paṭiccasadisaṃ  .  saññojanavippayuttaṃ
dhammaṃ      paccayā      saññojanavippayutto      dhammo      uppajjati
hetupaccayā:    yāva    paṭisandhi    ekaṃ   mahābhūtaṃ:   vatthuṃ   paccayā
saññojanavippayuttā     khandhā     vatthuṃ     paccayā     uddhaccasahagato
moho    .    saññojanavippayuttaṃ   dhammaṃ   paccayā   saññojanasampayutto
Dhammo   uppajjati   hetupaccayā:   vatthuṃ   paccayā   saññojanasampayuttā
khandhā uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā.
     {453.1}   Saññojanavippayuttaṃ   dhammaṃ  paccayā  saññojanasampayutto
ca   saññojanavippayutto   ca   dhammā   uppajjanti   hetupaccayā:  vatthuṃ
paccayā   saññojanasampayuttā   khandhā   mahābhūte  paccayā  cittasamuṭṭhānaṃ
rūpaṃ     uddhaccasahagataṃ     mohaṃ     paccayā     sampayuttakā    khandhā
cittasamuṭṭhānañca    rūpaṃ   .   saññojanasampayuttañca   saññojanavippayuttañca
dhammaṃ   paccayā   saññojanasampayutto   dhammo   uppajjati   hetupaccayā:
saññojanasampayuttaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  dve
khandhe  ...  uddhaccasahagataṃ  ekaṃ  khandhañca  mohañca  paccayā tayo khandhā
dve khandhe ....
     {453.2}        Saññojanasampayuttañca       saññojanavippayuttañca
dhammaṃ   paccayā   saññojanavippayutto   dhammo   uppajjati   hetupaccayā:
saññojanasampayutte   khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ  uddhaccasahagate  khandhe  ca  mohañca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Saññojanasampayuttañca       saññojanavippayuttañca      dhammaṃ      paccayā
saññojanasampayutto    ca   saññojanavippayutto   ca   dhammā   uppajjanti
hetupaccayā:   saññojanasampayuttaṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo
khandhā  dve  khandhe ... Saññojanasampayutte khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ  rūpaṃ  uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā
Cittasamuṭṭhānañca rūpaṃ dve khandhe ....



             The Pali Tipitaka in Roman Character Volume 42 page 260-262. https://84000.org/tipitaka/read/roman_item.php?book=42&item=453&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=453&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=453&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=453&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=453              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]