ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [464]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa     hetupaccayena     paccayo:     saññojanasampayuttā    hetū
sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo  .  saññojanasampayutto
Dhammo     saññojanavippayuttassa    dhammassa    hetupaccayena    paccayo:
saññojanasampayuttā    hetū    cittasamuṭṭhānānaṃ    rūpānaṃ   hetupaccayena
paccayo    .    saññojanasampayutto   dhammo   saññojanasampayuttassa   ca
saññojanavippayuttassa     ca     dhammassa     hetupaccayena     paccayo:
saññojanasampayuttā       hetū       saññojanasampayuttānaṃ      khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     {464.1}    Saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa     hetupaccayena     paccayo:     saññojanavippayuttā    hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo   uddhaccasahagato   moho  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena
paccayo   paṭisandhi   .   saññojanavippayutto  dhammo  saññojanasampayuttassa
dhammassa   hetupaccayena   paccayo:  uddhaccasahagato  moho  sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
     {464.2}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
ca    saññojanavippayuttassa    ca    dhammassa    hetupaccayena   paccayo:
uddhaccasahagato    moho    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [465]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    saññojanasampayutte   khandhe
ārabbha   saññojanasampayuttā   khandhā   uppajjanti   .   mūlaṃ   kātabbaṃ
saññojanasampayutte   khandhe   ārabbha   saññojanavippayuttā   khandhā   ca
Moho    ca    uppajjanti    .    mūlaṃ   kātabbaṃ   saññojanasampayutte
khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.
     {465.1}    Saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa  ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ...
Taṃ   paccavekkhati   pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā
jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ  paccavekkhanti
phalaṃ    paccavekkhanti    nibbānaṃ    paccavekkhanti   nibbānaṃ   gotrabhussa
vodānassa   maggassa   phalassa   āvajjanāya   ārammaṇapaccayena  paccayo
ariyā   saññojanavippayutte   pahīne   kilese  paccavekkhanti  vikkhambhite
kilese paccavekkhanti
     {465.2}  pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... Vatthuṃ ...
Saññojanavippayutte   khandhe   ca   mohañca   aniccato   ...  vipassanti
dibbena   cakkhunā   rūpaṃ   passanti   dibbāya  sotadhātuyā  saddaṃ  suṇanti
cetopariyañāṇena     saññojanavippayuttacittasamaṅgissa     cittaṃ    jānanti
ākāsānañcāyatanaṃ       viññāṇañcāyatanassa       rūpāyatanaṃ      ...
Phoṭṭhabbāyatanaṃ    ...    saññojanavippayuttā    khandhā   iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {465.3}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    dānaṃ   ...   sīlaṃ   ...
Uposathakammaṃ        pubbe        suciṇṇāni       ...       jhānā
Vuṭṭhahitvā  jhānaṃ  ...  cakkhuṃ ... Vatthuṃ ... Saññojanavippayutte khandhe ca
mohañca   assādeti   abhinandati   taṃ   ārabbha  rāgo  ...  domanassaṃ
uppajjati    .   saññojanavippayutto   dhammo   saññojanasampayuttassa   ca
saññojanavippayuttassa     ca    dhammassa    ārammaṇapaccayena    paccayo:
cakkhuṃ  ...  vatthuṃ  ...  saññojanavippayutte  khandhe  ca  mohañca ārabbha
uddhaccasahagatā khandhā ca moho ca uppajjanti.
     {465.4}    Saññojanasampayutto    ca    saññojanavippayutto   ca
dhammā    saññojanasampayuttassa    dhammassa   ārammaṇapaccayena   paccayo:
uddhaccasahagate   khandhe  ca  mohañca  ārabbha  saññojanasampayuttā  khandhā
uppajjanti   .   mūlaṃ   kātabbaṃ   uddhaccasahagate   khandhe   ca  mohañca
ārabbha   saññojanavippayuttā   khandhā   ca   moho   ca  uppajjanti .
Mūlaṃ    kātabbaṃ    uddhaccasahagate    khandhe    ca    mohañca   ārabbha
uddhaccasahagatā khandhā ca moho ca uppajjanti.
     [466]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:   rāgaṃ   ...   diṭṭhiṃ   ...   garuṃ  katvā  assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Sahajātādhipati:     saññojanasampayuttādhipati     sampayuttakānaṃ     khandhānaṃ
adhipatipaccayena   paccayo   .   saññojanasampayutto   dhammo   saññojana-
vippayuttassa    dhammassa    adhipatipaccayena    paccayo:   sahajātādhipati:
Saññojanasampayuttādhipati     cittasamuṭṭhānānaṃ     rūpānaṃ    adhipatipaccayena
paccayo.
     {466.1}   Saññojanasampayutto   dhammo   saññojanasampayuttassa  ca
saññojanavippayuttassa     ca     dhammassa     adhipatipaccayena    paccayo:
sahajātādhipati:     saññojanasampayuttādhipati     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  adhipatipaccayena  paccayo . Saññojanavippayutto
dhammo        saññojanavippayuttassa       dhammassa       adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati.
     {466.2}  Ārammaṇādhipati:  dānaṃ datvā sīlaṃ ... Uposathakammaṃ ...
Taṃ  garuṃ  katvā  paccavekkhati  pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā ...
Ariyā  maggā  ...  phalaṃ ... Nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa
maggassa    phalassa    adhipatipaccayena    paccayo    .    sahajātādhipati:
saññojanavippayuttādhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {466.3}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati:  dānaṃ  ... Sīlaṃ ...
Uposathakammaṃ  katvā  taṃ  garuṃ  katvā  assādeti  taṃ  garuṃ  katvā  rāgo
uppajjati   diṭṭhi  uppajjati  pubbe  suciṇṇāni  ...  jhānā  ...  cakkhuṃ
...  vatthuṃ  ...  saññojanavippayutte  khandhe  garuṃ  katvā  assādeti taṃ
garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.



             The Pali Tipitaka in Roman Character Volume 42 page 265-269. https://84000.org/tipitaka/read/roman_item.php?book=42&item=464&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=464&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=464&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=464&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=464              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]