ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                            Paccayavāro
     [534]   Ganthasampayuttaṃ   dhammaṃ   paccayā   ganthasampayutto  dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadisā    .    ganthavippayuttaṃ
dhammaṃ    paccayā    ganthavippayutto    dhammo   uppajjati   hetupaccayā:
Ganthavippayuttaṃ    ekaṃ   khandhaṃ   paccayā   ...   paṭisandhikkhaṇe   khandhe
paccayā   vatthu   vatthuṃ   paccayā   khandhā   ekaṃ  mahābhūtaṃ  ...  vatthuṃ
paccayā   ganthavippayuttā   khandhā   .   ganthavippayuttaṃ   dhammaṃ   paccayā
ganthasampayutto    dhammo    uppajjati    hetupaccayā:   vatthuṃ   paccayā
ganthasampayuttā   khandhā   diṭṭhigatavippayuttaṃ   lobhaṃ   paccayā  sampayuttakā
khandhā paṭighaṃ paccayā sampayuttakā khandhā.
     {534.1}   Ganthavippayuttaṃ   dhammaṃ   paccayā   ganthasampayutto   ca
ganthavippayutto   ca   dhammā   uppajjanti   hetupaccayā:  vatthuṃ  paccayā
ganthasampayuttā    khandhā    mahābhūte    paccayā    cittasamuṭṭhānaṃ   rūpaṃ
diṭṭhigatavippayuttaṃ   lobhaṃ   paccayā   sampayuttakā  khandhā  cittasamuṭṭhānañca
rūpaṃ  paṭighaṃ  paccayā  sampayuttakā  khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā
diṭṭhigatavippayuttā  khandhā  ca  lobho  ca  vatthuṃ  paccayā  domanassasahagatā
khandhā ca paṭighañca.
     {534.2}           Ganthasampayuttañca          ganthavippayuttañca
dhammaṃ       paccayā       ganthasampayutto       dhammo      uppajjati
hetupaccayā:    ganthasampayuttaṃ    ekaṃ    khandhañca    vatthuñca   paccayā
tayo   khandhā   dve   khandhe   ...   diṭṭhigatavippayuttalobhasahagataṃ  ekaṃ
khandhañca   vatthuñca   lobhañca  paccayā  tayo  khandhā  dve  khandhe  ...
Domanassasahagataṃ    ekaṃ   khandhañca   vatthuñca   paṭighañca   paccayā   tayo
khandhā dve khandhe ....
     {534.3}           Ganthasampayuttañca          ganthavippayuttañca
dhammaṃ    paccayā    ganthavippayutto    dhammo   uppajjati   hetupaccayā:
Ganthasampayutte   khandhe   ca   mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
diṭṭhigatavippayuttalobhasahagate   khandhe   ca  lobhañca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ      domanassasahagate      khandhe     ca     paṭighañca     paccayā
cittasamuṭṭhānaṃ   rūpaṃ   diṭṭhigatavippayuttalobhasahagate   khandhe   ca   vatthuñca
paccayā lobho domanassasahagate khandhe ca vatthuñca paccayā paṭighaṃ.
     {534.4}    Ganthasampayuttañca   ganthavippayuttañca   dhammaṃ   paccayā
ganthasampayutto   ca  ganthavippayutto  ca  dhammā  uppajjanti  hetupaccayā:
ganthasampayuttaṃ     ekaṃ     khandhañca     vatthuñca     paccayā     tayo
khandhā   dve   khandhe   ...  ganthasampayutte  khandhe  ca  mahābhūte  ca
paccayā     cittasamuṭṭhānaṃ     rūpaṃ    diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ
khandhañca    lobhañca    paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ
dve   khandhe   ...   domanassasahagataṃ  ekaṃ  khandhañca  paṭighañca  paccayā
tayo     khandhā    cittasamuṭṭhānañca    rūpaṃ    dve    khandhe    ...
Diṭṭhigatavippayuttalobhasahagataṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā
lobho   ca  dve  khandhe  ...  domanassasahagataṃ  ekaṃ  khandhañca  vatthuñca
paccayā tayo khandhā paṭighañca dve khandhe .... Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 313-315. https://84000.org/tipitaka/read/roman_item.php?book=42&item=534&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=42&item=534&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=42&item=534&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=534&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=534              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]