ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [1]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
hetupaccayā:  sārammaṇaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe
...   paṭisandhikkhaṇe   .pe.   sārammaṇaṃ   dhammaṃ   paṭicca   anārammaṇo
dhammo    uppajjati    hetupaccayā:   sārammaṇe  khandhe  paṭicca  citta-
samuṭṭhānaṃ   rūpaṃ    paṭisandhikkhaṇe    .pe.   sārammaṇaṃ   dhammaṃ   paṭicca
sārammaṇo   ca   anārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ
dve khandhe ... Paṭisandhikkhaṇe .pe.
     {1.1}   Anārammaṇaṃ    dhammaṃ    paṭicca    anārammaṇo    dhammo
uppajjati   hetupaccayā:   ekaṃ   mahābhūtaṃ   .pe.   mahābhūte   paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   .   anārammaṇaṃ   dhammaṃ
paṭicca    sārammaṇo   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page2.

Vatthuṃ paṭicca sārammaṇā khandhā . anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā mahābhūte paṭicca kaṭattārūpaṃ. {1.2} Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā: sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [2] Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā: sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhi . anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā . sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page3.

[3] Hetuyā nava ārammaṇe tīṇi adhipatiyā pañca anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe cha nissaye nava upanissaye tīṇi purejāte ekaṃ āsevane ekaṃ kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava. [4] Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā: ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhacca- sahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā: ahetuke sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhi. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā: ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi . anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā: ekaṃ mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ .... {4.1} Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā . anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā

--------------------------------------------------------------------------------------------- page4.

Uppajjanti nahetupaccayā: ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā mahābhūte paṭicca kaṭattārūpaṃ . sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetu- paccayā: ahetukapaṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā: ahetuke sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhi. {4.2} Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā: ahetuka- paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [5] Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā: sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā: yāva asaññasattā . sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā: sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ. [6] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava

--------------------------------------------------------------------------------------------- page5.

Naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne dve namagge nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. [7] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava. Saṅkhittaṃ. [8] Nahetupaccayā ārammaṇe tīṇi ... Sahajāte nava. Saṅkhittaṃ. ... Magge nava avigate nava. Sahajātavāropi paṭiccavārasadiso. Paccayavāro


             The Pali Tipitaka in Roman Character Volume 43 page 1-5. https://84000.org/tipitaka/read/roman_item.php?book=43&item=1&items=8&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=43&item=1&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=1&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=1&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=1              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]