Pañhāvāro
[715] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa
hetupaccayena paccayo: upekkhāsahagatā hetū sampayuttakānaṃ khandhānaṃ
hetupaccayena paccayo paṭisandhi . evaṃ cattāri pañhā yathā
savitakkadukassa.
[716] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa
ārammaṇapaccayena paccayo: . ... adhipatipaccayena paccayo: .
Yathā sappītikadukaṃ evaṃ ārammaṇampi adhipatipi vitthāretabbā
upekkhāti nānaṃ.
[717] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa
anantarapaccayena paccayo: purimā purimā upekkhāsahagatā khandhā
pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena
paccayo . upekkhāsahagato dhammo naupekkhāsahagatassa dhammassa
Anantarapaccayena paccayo: purimā purimā upekkhāsahagatā khandhā
pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo upekkhā-
sahagataṃ cuticittaṃ naupekkhāsahagatassa upapatticittassa āvajjanā
naupekkhāsahagatānaṃ khandhānaṃ vipākamanodhātu naupekkhāsahagatāya
vipākamanoviññāṇadhātuyā upekkhāsahagataṃ bhavaṅgaṃ naupekkhāsahagatassa
bhavaṅgassa upekkhāsahagataṃ kusalākusalaṃ naupekkhāsahagatassa vuṭṭhānassa
kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa nirodhā vuṭṭhahantassa nevasaññā-
nāsaññāyatanaṃ naupekkhāsahagatāya phalasamāpattiyā anantarapaccayena
paccayo.
{717.1} Upekkhāsahagato dhammo upekkhāsahagatassa ca naupekkhā-
sahagatassa ca dhammassa anantarapaccayena paccayo: purimā purimā
upekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ
khandhānaṃ upekkhāya ca anantarapaccayena paccayo . naupekkhāsahagato
dhammo naupekkhāsahagatassa dhammassa anantarapaccayena paccayo: purimā
purimā upekkhā pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo
purimā purimā naupekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ naupekkhā-
sahagatānaṃ khandhānaṃ anantarapaccayena paccayo naupekkhāsahagataṃ cuticittaṃ
naupekkhāsahagatassa upapatticittassa anulomaṃ gotrabhussa anulomaṃ
phalasamāpattiyā anantarapaccayena paccayo . mūlaṃ purimā purimā upekkhā
pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena
Paccayo naupekkhāsahagataṃ cuticittaṃ upekkhāsahagatassa upapatticittassa
naupekkhāsahagataṃ bhavaṅgaṃ āvajjanāya kāyaviññāṇadhātu vipākamanodhātuyā
naupekkhāsahagatā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā
naupekkhāsahagataṃ bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa naupekkhāsahagataṃ
kusalākusalaṃ upekkhāsahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa
anantarapaccayena paccayo.
{717.2} Naupekkhāsahagato dhammo upekkhāsahagatassa ca
naupekkhāsahagatassa ca dhammassa anantarapaccayena paccayo: purimā purimā
upekkhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca
anantarapaccayena paccayo . upekkhāsahagato ca naupekkhāsahagato ca
dhammā upekkhāsahagatassa dhammassa anantarapaccayena paccayo: purimā
purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimānaṃ pacchimānaṃ
upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimā
purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimāya pacchimāya
upekkhāya anantarapaccayena paccayo upekkhāsahagataṃ cuticittañca
upekkhā ca naupekkhāsahagatassa upapatticittassa āvajjanā ca
upekkhā ca naupekkhāsahagatānaṃ khandhānaṃ vipākamanodhātu ca upekkhā
ca naupekkhāsahagatāya vipākamanoviññāṇadhātuyā naupekkhāsahagataṃ
bhavaṅgañca upekkhā ca naupekkhāsahagatassa bhavaṅgassa upekkhā-
sahagataṃ kusalākusalañca upekkhā ca naupekkhāsahagatassa vuṭṭhānassa
Kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa nirodhā vaṭṭhahantassa nevasaññā-
nāsaññāyatanaṃ naupekkhāsahagatāya phalasamāpattiyā anantarapaccayena
paccayo . mūlaṃ purimā purimā upekkhāsahagatā khandhā ca upekkhā ca
pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca
anantarapaccayena paccayo . ... samanantarapaccayena paccayo:
sahajātapaccayena paccayo: nava aññamaññapaccayena paccayo: nava
nissayapaccayena paccayo: nava.
[718] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa
upanissayapaccayena paccayo: tīṇi . naupekkhāsahagato dhammo
naupekkhāsahagatassa dhammassa upanissayapaccayena paccayo:
ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe.
Pakatūpanissayo: naupekkhāsahagataṃ saddhaṃ upanissāya naupekkhā-
sahagatena cittena dānaṃ deti sīlaṃ ... Uposathakammaṃ ... Naupekkhā-
sahagataṃ jhānaṃ ... vipassanaṃ ... maggaṃ ... Samāpattiṃ uppādeti mānaṃ
jappeti diṭṭhiṃ gaṇhāti naupekkhāsahagataṃ sīlaṃ .pe. paññaṃ ... rāgaṃ
dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ...
Senāsanaṃ upekkhaṃ upanissāya naupekkhāsahagatena cittena dānaṃ .pe.
Samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati naupekkhāsahagatā
saddhā .pe. senāsanaṃ upekkhā ca naupekkhāsahagatāya saddhāya
.pe. paññāya rāgassa patthanāya kāyikassa sukhassa kāyikassa
Dukkhassa maggassa phalasamāpattiyā upekkhāya ca upanissayapaccayena
paccayo.
{718.1} Naupekkhāsahagato dhammo upekkhāsahagatassa dhammassa
upanissayapaccayena paccayo: tīṇipi upanissayā naupekkhāsahagataṃ
saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ .pe. samāpattiṃ
uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti naupekkhāsahagataṃ sīlaṃ
.pe. senāsanaṃ upekkhaṃ upanissāya upekkhāsahagatena cittena dānaṃ
.pe. samāpattiṃ uppādeti upekkhāsahagatena cittena adinnaṃ
ādiyati musā bhaṇati pisuṇaṃ ... Pharusaṃ ... Samphaṃ ... Sandhiṃ ... Nillopaṃ ...
Ekāgārikaṃ ... paripanthe ... paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ...
Naupekkhāsahagatā saddhā .pe. senāsanaṃ upekkhāsahagatāya saddhāya
.pe. patthanāya maggassa phalasamāpattiyā upanissayapaccayena
paccayo.
{718.2} Naupekkhāsahagato dhammo upekkhāsahagatassa ca
naupekkhāsahagatassa ca dhammassa upanissayapaccayena paccayo: . tīṇi
upanissayā dutiyagamanasadisā . upekkhāsahagato ca naupekkhāsahagato ca
dhammā upekkhāsahagatassa dhammassa upanissayapaccayena paccayo: tīṇi.
[719] Naupekkhāsahagato dhammo naupekkhāsahagatassa dhammassa
purejātapaccayena paccayo: tīṇi sappītikadukasadisā.
[720] Upekkhāsahagato dhammo naupekkhāsahagatassa dhammassa
pacchājātapaccayena paccayo: tīṇi . ... āsevanapaccayena paccayo:
nava kammapaccayena paccayo: cha cattāri sahajātā nānākhaṇikā
Kātabbā dve nānākhaṇikā ca . ... vipākapaccayena paccayo: nava
āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: nava
jhānapaccayena paccayo: nava maggapaccayena paccayo: cattāri
sampayuttapaccayena paccayo: cha vippayuttapaccayena paccayo: pañca
atthipaccayena paccayo: nava natthipaccayena paccayo: vigatapaccayena
paccayo: avigatapaccayena paccayo:.
Ime paccayā sappītikakaraṇena vibhajitabbā.
[721] Hetuyā cattāri ārammaṇe nava adhipatiyā nava anantare
nava samanantare nava sahajāte nava aññamaññe nava nissaye nava
upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava
kamme cha vipāke nava āhāre cattāri indriye cattāri jhāne
nava magge cattāri sampayutte cha vippayutte pañca atthiyā nava
natthiyā nava vigate nava avigate nava.
Evaṃ paccanīyavibhaṅgopi itare tīṇi gaṇanāpi
sappītikadukasadisā kātabbā.
Upekkhāsahagatadukaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 43 page 439-444.
http://84000.org/tipitaka/read/roman_item.php?book=43&item=715&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=43&item=715&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=43&item=715&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=43&item=715&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=715
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com