ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page445.

Kāmāvacaradukaṃ paṭiccavāro [722] Kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā: kāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhi ... Ekaṃ mahābhūtaṃ .... Saṅkhittaṃ. Kāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nakāmāvacarā khandhā . kāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nakāmāvacarā khandhā mahābhūte paṭicca kaṭattārūpaṃ. {722.1} Nakāmāvacaraṃ dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ... . nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro dhammo uppajjati hetupaccayā: nakāmāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe nakāmāvacare khandhe paṭicca kaṭattārūpaṃ . Nakāmāvacaraṃ dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: nakāmāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe .... Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro dhammo uppajjati

--------------------------------------------------------------------------------------------- page446.

Hetupaccayā: nakāmāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe nakāmāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. {722.2} Kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . kāmāvacarañca nakāmāvacarañca dhammaṃ paṭicca kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe nakāmāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ.


             The Pali Tipitaka in Roman Character Volume 43 page 445-446. https://84000.org/tipitaka/read/roman_item.php?book=43&item=722&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=43&item=722&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=722&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=722&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=722              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]