Rūpāvacaradukaṃ
paṭiccavāro
[751] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati
hetupaccayā: rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe ... paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo
uppajjati hetupaccayā: rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro
ca dhammā uppajjanti hetupaccayā: rūpāvacaraṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi.
{751.1} Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
hetupaccayā: narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ... paṭisandhi . narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro
dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca rūpāvacarā
khandhā . narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca
dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca
rūpāvacarā khandhā mahābhūte paṭicca kaṭattārūpaṃ . rūpāvacarañca
narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā:
paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo
khandhā dve khandhe ... . rūpāvacarañca narūpāvacarañca dhammaṃ
Paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacare
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ . rūpāvacarañca
narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā
uppajjanti hetupaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca
vatthuñca paṭicca tayo khandhā dve khandhe ... Rūpāvacare khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ.
[752] Hetuyā nava ārammaṇe cattāri adhipatiyā pañca
anantare cattāri samanantare cattāri sahajāte nava aññamaññe
cha nissaye nava upanissaye cattāri purejāte dve āsevane
dve kamme nava vipāke nava jhāne nava magge nava sampayutte
cattāri vippayutte nava atthiyā nava natthiyā cattāri vigate
cattāri avigate nava.
[753] Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
nahetupaccayā: ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe
paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ yāva asaññasattā
vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato
uddhaccasahagato moho. ... Naārammaṇapaccayā: tīṇi.
[754] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati
Naadhipatipaccayā: rūpāvacare khandhe paṭicca rūpāvacarā adhipati
vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
naadhipatipaccayā: vipāke rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro
ca dhammā uppajjanti naadhipatipaccayā: vipākaṃ rūpāvacaraṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe ... Paṭisandhi.
{754.1} Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
naadhipatipaccayā: narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta-
samuṭṭhānañca rūpaṃ . tīṇi nakāmāvacaraṃ paṭiccasadisaṃ ninnānaṃ idha sabbe
mahābhūtā kātabbā . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca
rūpāvacaro dhammo uppajjati naadhipatipaccayā: paṭisandhikkhaṇe rūpāvacaraṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā. Rūpāvacarañca narūpāvacarañca
dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke
rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
{754.2} Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca
narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: paṭisandhikkhaṇe
rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ...
Rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. ... Naanantarapaccayā:
Naupanissayapaccayā:.
[755] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati
napurejātapaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe ... . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro
dhammo uppajjati napurejātapaccayā: rūpāvacare khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpācavaraṃ dhammaṃ paṭicca rūpāvacaro
ca narūpāvacaro ca dhammā uppajjanti napurejātapaccayā: paṭisandhikkhaṇe
rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe
... . narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
napurejātapaccayā: arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo
khandhā dve khandhe ... narūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi yāva asaññasattā . itare pañcapi pañhā
anulomaṃ kātabbaṃ. ... Napacchājātapaccayā: nava.
[756] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati
naāsevanapaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā
paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
naāsevanapaccayā: rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ
paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca
dhammā uppajjanti naāsevanapaccayā: vipākaṃ rūpāvacaraṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ...
Paṭisandhi . narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
naāsevanapaccayā: tīṇi . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca
rūpāvacaro dhammo uppajjati naāsevanapaccayā: . saṅkhittaṃ . mūlaṃ
itarepi pañhā kātabbā . ... nakammapaccayā: dve saṅkhittaṃ .
... Nasampayuttapaccayā:.
[757] Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati
navippayuttapaccayā: arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo
khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ saṅkhittaṃ.
[758] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte
nava napacchājāte nava naāsevane nava nakamme dve navipāke
pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge
ekaṃ nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi
novigate tīṇi.
Itare dve gaṇanāpi sahajātavāropi kātabbā.
The Pali Tipitaka in Roman Character Volume 43 page 464-468.
https://84000.org/tipitaka/read/roman_item.php?book=43&item=751&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=43&item=751&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=43&item=751&items=8
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=43&item=751&items=8
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=43&i=751
Contents of The Tipitaka Volume 43
https://84000.org/tipitaka/read/?index_43
https://84000.org/tipitaka/english/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
