ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                       Kusalattikavipākattikaṃ
     [16]   Abyākataṃ   vipākaṃ   dhammaṃ   paṭicca   abyākato  vipāko
dhammo uppajjati hetupaccayā:.
     [17] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
        Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
     [18]   Kusalaṃ   vipākadhammadhammaṃ   paṭicca   kusalo  vipākadhammadhammo
uppajjati   hetupaccayā:   .   akusalaṃ   vipākadhammadhammaṃ  paṭicca  akusalo
vipākadhammadhammo uppajjati hetupaccayā:.
     [19] Hetuyā dve ārammaṇe dve avigate dve.
        Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [20]    Kusalo    vipākadhammadhammo   kusalassa   vipākadhammadhammassa
hetupaccayena    paccayo:    .   akusalo   vipākadhammadhammo   akusalassa
vipākadhammadhammassa hetupaccayena paccayo:.
     [21]    Kusalo    vipākadhammadhammo   kusalassa   vipākadhammadhammassa
ārammaṇapaccayena    paccayo:    kusalo    vipākadhammadhammo    akusalassa
vipākadhammadhammassa     ārammaṇapaccayena     paccayo:     .    akusalo
vipākadhammadhammo     akusalassa     vipākadhammadhammassa    ārammaṇapaccayena
paccayo:    akusalo    vipākadhammadhammo    kusalassa    vipākadhammadhammassa
ārammaṇapaccayena paccayo:.
     [22]   Hetuyā   dve   ārammaṇe   cattāri   adhipatiyā   tīṇi
anantare dve sahajāte dve upanissaye cattāri avigate dve.
        Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [23]   Abyākataṃ   nevavipākanavipākadhammadhammaṃ   paṭicca  abyākato
nevavipākanavipākadhammadhammo uppajjati hetupaccayā:.
     [24] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
        Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                 Kusalattikavipākattikaṃ niṭṭhitaṃ.
                         -----------------
                    Kusalattikaupādinnattikaṃ
     [25]   Abyākataṃ   upādinnupādāniyaṃ   dhammaṃ   paṭicca  abyākato
upādinnupādāniyo dhammo uppajjati hetupaccayā:.
     [26] Hetuyā ekaṃ avigate ekaṃ.
        Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
     [27]    Kusalaṃ    anupādinnupādāniyaṃ    dhammaṃ    paṭicca   kusalo
anupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:  tīṇi  .  akusalaṃ
anupādinnupādāniyaṃ    dhammaṃ    paṭicca    akusalo    anupādinnupādāniyo
dhammo      uppajjati      hetupaccayā:     tīṇi     .     abyākataṃ
anupādinnupādāniyaṃ    dhammaṃ    paṭicca   abyākato   anupādinnupādāniyo
dhammo uppajjati hetupaccayā:.
     [28] Hetuyā nava avigate nava.
        Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [29]     Kusalo     anupādinnupādāniyo     dhammo    kusalassa
anupādinnupādāniyassa  dhammassa  hetupaccayena  paccayo:  tīṇi  .  akusalo
anupādinnupādāniyo   dhammo   akusalassa   anupādinnupādāniyassa  dhammassa
hetupaccayena    paccayo:   tīṇi   .   abyākato   anupādinnupādāniyo
dhammo    abyākatassa    anupādinnupādāniyassa   dhammassa   hetupaccayena
paccayo:.
     [30]     Kusalo     anupādinnupādāniyo     dhammo    kusalassa
anupādinnupādāniyassa   dhammassa   ārammaṇapaccayena   paccayo:   tīṇi .
Akusalo   anupādinnupādāniyo   dhammo   akusalassa  anupādinnupādāniyassa
dhammassa     ārammaṇapaccayena     paccayo:    tīṇi    .    abyākato
anupādinnupādāniyo     dhammo     abyākatassa    anupādinnupādāniyassa
dhammassa ārammaṇapaccayena paccayo: tīṇi.



             The Pali Tipitaka in Roman Character Volume 44 page 532-534. https://84000.org/tipitaka/read/roman_item.php?book=44.3&item=16&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=44.3&item=16&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=44.3&item=16&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.3&item=16&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44.3&i=16              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]