Sappaccayadukahetuduke nasappaccayadukanahetudukaṃ
[1048] Sappaccayaṃ hetuṃ dhammaṃ paṭicca naappaccayo nahetu dhammo
uppajjati hetupaccayā:.
[1049] Hetuyā ekaṃ.
[1050] Sappaccayaṃ nahetuṃ dhammaṃ paṭicca naappaccayo nanahetu
dhammo uppajjati hetupaccayā:.
[1051] Hetuyā ekaṃ.
Saṅkhataṃ sappaccayasadisaṃ.
Sanidassanadukahetuduke nasanidassanadukanahetudukaṃ
[1052] Anidassanaṃ hetuṃ dhammaṃ paṭicca naanidassano nahetu dhammo
uppajjati hetupaccayā:.
[1053] Hetuyā tīṇi.
[1054] Anidassanaṃ nahetuṃ dhammaṃ paṭicca nasanidassano nanahetu
dhammo uppajjati hetupaccayā:.
[1055] Hetuyā ekaṃ.
Sappaṭighadukahetuduke nasappaṭighadukanahetudukaṃ
[1056] Appaṭighaṃ hetuṃ dhammaṃ paṭicca naappaṭigho nahetu
dhammo uppajjati hetupaccayā:.
[1057] Hetuyā tīṇi.
[1058] Appaṭighaṃ nahetuṃ dhammaṃ paṭicca nasappaṭigho nanahetu
dhammo uppajjati hetupaccayā:.
[1059] Hetuyā ekaṃ.
Rūpīdukahetuduke narūpīdukanahetudukaṃ
[1060] Arūpiṃ hetuṃ dhammaṃ paṭicca naarūpī nahetu dhammo uppajjati
hetupaccayā:.
[1061] Hetuyā tīṇi.
[1062] Rūpiṃ nahetuṃ dhammaṃ paṭicca narūpī nanahetu dhammo uppajjati
hetupaccayā: arūpiṃ nahetuṃ dhammaṃ paṭicca naarūpī nanahetu dhammo uppajjati
hetupaccayā:.
[1063] Hetuyā tīṇi.
Lokiyadukahetuduke nalokiyadukanahetudukaṃ
[1064] Lokiyaṃ hetuṃ dhammaṃ paṭicca nalokuttaro nahetu dhammo
uppajjati hetupaccayā: ekaṃ . lokuttaraṃ hetuṃ dhammaṃ paṭicca
nalokuttaro nahetu dhammo uppajjati hetupaccayā: tīṇi.
[1065] Hetuyā cattāri.
[1066] Lokiyaṃ nahetuṃ dhammaṃ paṭicca nalokuttaro nanahetu
dhammo uppajjati hetupaccayā: ekaṃ . lokuttaraṃ nahetuṃ dhammaṃ
paṭicca nalokiyo nanahetu dhammo uppajjati hetupaccayā: ekaṃ.
[1067] Hetuyā dve.
Kenaciviññeyyadukahetuduke
nakenaciviññeyyadukanahetudukaṃ
[1068] Kenaciviññeyyaṃ hetuṃ dhammaṃ paṭicca nakenaciviññeyyo
nahetu dhammo uppajjati hetupaccayā: tīṇi . kenacinaviññeyyaṃ
hetuṃ dhammaṃ paṭicca nakenacinaviññeyyo nahetu dhammo uppajjati
hetupaccayā: tīṇi . kenaciviññeyyaṃ hetuñca kenacinaviññeyyaṃ
hetuñca dhammaṃ paṭicca nakenaciviññeyyo nahetu dhammo uppajjati
hetupaccayā: tīṇi.
[1069] Hetuyā nava.
[1070] Kenaciviññeyyaṃ nahetuṃ dhammaṃ paṭicca nakenaciviññeyyo
nanahetu dhammo uppajjati hetupaccayā:.
[1071] Hetuyā nava.
Āsavadukahetuduke noāsavadukanahetudukaṃ
[1072] Āsavaṃ hetuṃ dhammaṃ paṭicca noāsavo nahetu dhammo
uppajjati hetupaccayā: tīṇi . noāsavaṃ hetuṃ dhammaṃ paṭicca
nanoāsavo nahetu dhammo uppajjati hetupaccayā: ekaṃ .
Āsavaṃ hetuñca noāsavaṃ hetuñca dhammaṃ paṭicca noāsavo nahetu
dhammo uppajjati hetupaccayā: ekaṃ.
[1073] Sabbattha pañca.
[1074] Noāsavaṃ nahetuṃ dhammaṃ paṭicca nanoāsavo nanahetu
dhammo uppajjati hetupaccayā:.
[1075] Hetuyā pañca.
Sāsavadukahetuduke nasāsavadukanahetudukaṃ
[1076] Sāsavaṃ hetuṃ dhammaṃ paṭicca naanāsavo nahetu dhammo
uppajjati hetupaccayā: ekaṃ . anāsavaṃ hetuṃ dhammaṃ paṭicca
naanāsavo nahetu dhammo uppajjati hetupaccayā: tīṇi.
[1077] Hetuyā cattāri. Lokiyadukasadisaṃ.
Āsavasampayuttadukahetuduke
naāsavasampayuttadukanahetudukaṃ
[1078] Āsavasampayuttaṃ hetuṃ dhammaṃ paṭicca naāsavasampayutto
nahetu dhammo uppajjati hetupaccayā: tīṇi . āsavavippayuttaṃ
hetuṃ dhammaṃ paṭicca naāsavavippayutto nahetu dhammo uppajjati
hetupaccayā: tīṇi . āsavasampayuttaṃ hetuñca āsavavippayuttaṃ
hetuñca dhammaṃ paṭicca naāsavasampayutto nahetu dhammo uppajjati
hetupaccayā: tīṇi.
[1079] Hetuyā nava.
[1080] Āsavasampayuttaṃ nahetuṃ dhammaṃ paṭicca naāsavasampayutto
nanahetu dhammo uppajjati hetupaccayā: tīṇi . āsavavippayuttaṃ
nahetuṃ dhammaṃ paṭicca naāsavasampayutto nanahetu dhammo uppajjati
hetupaccayā: ekaṃ.
[1081] Hetuyā cattāri.
The Pali Tipitaka in Roman Character Volume 45 page 336-340.
http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1048&items=34
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=1048&items=34&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=45.2&item=1048&items=34
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=45.2&item=1048&items=34
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45.2&i=1048
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com