Maggārammaṇattikenamaggārammaṇattikaṃ
[107] Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo dhammo
uppajjati hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namagga-
hetuko dhammo uppajjati hetupaccayā: maggārammaṇaṃ dhammaṃ
paṭicca namaggādhipati dhammo uppajjati hetupaccayā: maggārammaṇaṃ
dhammaṃ paṭicca namaggārammaṇo ca namaggādhipati ca dhammā uppajjanti
hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namaggahetuko ca
namaggādhipati ca dhammā uppajjanti hetupaccayā: maggārammaṇaṃ
dhammaṃ paṭicca namaggārammaṇo ca namaggahetuko ca dhammā uppajjanti
hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca
namaggahetuko ca namaggādhipati ca dhammā uppajjanti hetupaccayā:
satta.
[108] Hetuyā pañcattiṃsa avigate pañcattiṃsa sabbattha
vitthāretabbaṃ.
Uppannattikenauppannattikaṃ
[109] Uppanno dhammo naanuppannassa dhammassa hetupaccayena
paccayo:.
[110] Hetuyā tīṇi ārammaṇe nava .pe.
Atītattikenaatītattikaṃ
[111] Paccuppanno dhammo naatītassa dhammassa hetupaccayena
paccayo:.
[112] Hetuyā tīṇi ārammaṇe nava .pe.
Atītārammaṇattikenaatītārammaṇattikaṃ
[113] Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo dhammo
uppajjati hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca naanāgatārammaṇo
dhammo uppajjati hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca
napaccuppannārammaṇo dhammo uppajjati hetupaccayā:
atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca napaccuppannārammaṇo
ca dhammā uppajjanti hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca
naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā
uppajjanti hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca
naatītārammaṇo ca naanāgatārammaṇo ca dhammā uppajjanti
hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca
naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā
uppajjanti hetupaccayā:satta.
[114] Hetuyā ekūnavīsa .pe. Avigate ekūnavīsa.
Ajjhattattikenaajjhattattikaṃ
[115] Ajjhattaṃ dhammaṃ paṭicca nabahiddhā dhammo uppajjati
hetupaccayā: . bahiddhā dhammaṃ paṭicca naajjhatto dhammo uppajjati
Hetupaccayā:.
[116] Hetuyā dve sabbattha vitthāro.
Ajjhattārammaṇattikenaajjhattārammaṇattikaṃ
[117] Ajjhattārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo
dhammo uppajjati hetupaccayā: .pe.
[118] Hetuyā cha .pe.
The Pali Tipitaka in Roman Character Volume 45 page 164-166.
http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=107&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=107&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=45.2&item=107&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=45.2&item=107&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45.2&i=107
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com