Anulomapaccanīyatikattikapaṭṭhānaṃ
kusalattikavedanāttike nakusalattikanavedanāttikaṃ
[714] Kusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā: kusalaṃ sukhāya-
vedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā: .pe. kusalaṃ sukhāyavedanāyasampayuttaṃ
Dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāya-
vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: pañca.
[715] Akusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo
nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: akusalaṃ
sukhāyavedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā: .pe. akusalaṃ sukhāya-
vedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto
ca naakusalo nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:
pañca.
[716] Abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
nakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:
abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā: abyākataṃ
sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāya-
sampayutto ca naakusalo nasukhāyavedanāyasampayutto ca dhammā
uppajjanti hetupaccayā: tīṇi.
[717] Hetuyā terasa ārammaṇe nava avigate terasa.
[718] Abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
nakusalo nasukhāyavedanāyasampayutto dhammo uppajjati
Nahetupaccayā: tīṇi.
[719] Kusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya-
vedanāyasampayutto dhammo uppajjati naārammaṇapaccayā: kusalaṃ sukhāya-
vedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto
dhammo uppajjati naārammaṇapaccayā: kusalaṃ sukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāya-
vedanāyasampayutto ca dhammā uppajjanti naārammaṇapaccayā: tīṇi .
Akusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāya-
sampayutto dhammo uppajjati naārammaṇapaccayā: tīṇi . abyākataṃ
sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto
dhammo uppajjati naārammaṇapaccayā: abyākataṃ sukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati
naārammaṇapaccayā: abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāyavedanāya-
sampayutto ca dhammā uppajjanti naārammaṇapaccayā: tīṇi.
[720] Nahetuyā tīṇi naārammaṇe nava naadhipatiyā terasa
novigate nava.
[721] Hetupaccayā naārammaṇe nava.
[722] Nahetupaccayā ārammaṇe tīṇi.
Sahajātavārampi paccayavārampi nissayavārampi
saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[723] Kusalo sukhāyavedanāyasampayutto dhammo nakusalassa nasukhāya-
vedanāyasampayuttassa dhammassa hetupaccayena paccayo: .pe.
Ārammaṇe aṭṭhārasa.
Pañhāvāraṃ vitthāretabbaṃ.
[724] Akusalaṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo
nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: akusalaṃ
dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā: .pe. akusalaṃ dukkhāya-
vedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto
ca naakusalo nadukkhāyavedanāyasampayutto ca dhammā uppajjanti
hetupaccayā:.
[725] Hetuyā pañca ārammaṇe cha avigate aṭṭha.
[726] Abyākataṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
nakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati
nahetupaccayā: abyākataṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
naakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati nahetupaccayā:
abyākataṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo
Nadukkhāyavedanāyasampayutto ca naakusalo nadukkhāyavedanāya-
sampayutto ca dhammā uppajjanti nahetupaccayā:.
[727] Nahetuyā tīṇi.
Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
[728] Kusalaṃ adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca
nakusalo naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati
hetupaccayā:.
[729] Hetuyā terasa sabbattha vitthāro.
The Pali Tipitaka in Roman Character Volume 45 page 294-298.
http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=714&items=16
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=45.2&item=714&items=16&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=45.2&item=714&items=16
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=45.2&item=714&items=16
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45.2&i=714
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com