Nosaññojanagocchakadukanasanidassanattike
saññojanagocchakadukasanidassanattikaṃ
[476] Nosaññojanaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nosaññojano
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:. Tīṇi pañhā.
Noganthagocchakadukanasanidassanattike
ganthagocchakadukasanidassanattikaṃ
[477] Noganthaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nogantho
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[478] Hetuyā tīṇi.
Nooghagocchakadukanasanidassanattike
oghagocchakadukasanidassanattikaṃ
[479] Nooghaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noogho
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: .
[480] Hetuyā tīṇi.
Noyogagocchakadukanasanidassanattike
yogagocchakadukasanidassanattikaṃ
[481] Noyogaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca noyogo
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[482] Hetuyā tīṇi.
Nonīvaraṇagocchakadukanasanidassanattike
nīvaraṇagocchakadukasanidassanattikaṃ
[483] Nonīvaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nonīvaraṇo
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[484] Hetuyā tīṇi.
Noparāmāsagocchakadukanasanidassanattike
parāmāsagocchakadukasanidassanattikaṃ
[485] Noparāmāsaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca
noparāmāso sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[486] Hetuyā tīṇi.
Nasārammaṇadukanasanidassanattike
sārammaṇadukasanidassanattikaṃ
[487] Nasārammaṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca
anārammaṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā:
ekaṃ . naanārammaṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca anārammaṇo
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . gaṇitakena
tīṇi. Anidassanasappaṭighe tīṇiyeva.
[488] Nasārammaṇaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca anārammaṇo
anidassanaappaṭigho dhammo uppajjati hetupaccayā:.
[489] Hetuyā ekaṃ.
Nocittadukanasanidassanattike cittadukasanidassanattikaṃ
[490] Nocittaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocitto
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . nanocittaṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca nocitto sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ. Gaṇitakena tīṇi.
Nacetasikadukanasanidassanattike cetasikadukasanidassanattikaṃ
[491] Nacetasikaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca cetasiko
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[492] Hetuyā tīṇi.
Nacittasampayuttadukanasanidassanattike
cittasampayuttadukasanidassanattikaṃ
[493] Nacittasampayuttaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca
cittavippayutto sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[494] Hetuyā tīṇi.
Nacittasaṃsaṭṭhadukanasanidassanattike
cittasaṃsaṭṭhadukasanidassanattikaṃ
[495] Nacittasaṃsaṭṭhaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca cittasaṃsaṭṭho
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[496] Hetuyā tīṇi.
Nocittasamuṭṭhānadukanasanidassanattike
cittasamuṭṭhānadukasanidassanattikaṃ
[497] Nocittasamuṭṭhānaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca
cittasamuṭṭhāno sanidassanasappaṭigho dhammo uppajjati
hetupaccayā:. Cittasamuṭṭhānarūpeneva tīṇi.
Nocittasahabhudukanasanidassanattike
cittasahabhudukasanidassanattikaṃ
[498] Nocittasahabhuṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca
nocittasahabhū sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[499] Hetuyā tīṇi.
Nocittānuparivattidukanasanidassanattike
cittānuparivattidukasanidassanattikaṃ
[500] Nocittānuparivattiṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca
nocittānuparivattī sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[501] Hetuyā tīṇi.
Nocittasaṃsaṭṭhasamuṭṭhānadukanasanidassanattike
cittasaṃsaṭṭhasamuṭṭhānadukasanidassanattikaṃ
[502] Nocittasaṃsaṭṭhasamuṭṭhānaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca
nocittasaṃsaṭṭhasamuṭṭhāno sanidassanasappaṭigho dhammo uppajjati
hetupaccayā:.
[503] Hetuyā tīṇi.
Nacittasaṃsaṭṭhasamuṭṭhānasahabhudukanasanidassanattike
cittasaṃsaṭṭhasamuṭṭhānasahabhudukasanidassanattikaṃ
[504] Nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ nasanidassanasappaṭighaṃ dhammaṃ
paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū sanidassanasappaṭigho dhammo
uppajjati hetupaccayā:.
[505] Hetuyā tīṇi.
Nacittasaṃsaṭṭhasamuṭṭhānānuparivattidukanasanidassanattike
cittasaṃsaṭṭhasamuṭṭhānānuparivattidukasanidassanattikaṃ
[506] Nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ nasanidassanasappaṭighaṃ
Dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī sanidassanasappaṭigho
dhammo uppajjati hetupaccayā:.
[507] Hetuyā tīṇi.
Naajjhattikadukanasanidassanattike
ajjhattikadukasanidassanattikaṃ
[508] Naajjhattikaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca bāhiro
sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . nabāhiraṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca bāhiro sanidassanasappaṭigho
dhammo uppajjati hetupaccayā: ekaṃ. Gaṇitakena tīṇi.
Naupādādukanasanidassanattike upādādukasanidassanattikaṃ
[509] Naupādā nasanidassanasappaṭighaṃ dhammaṃ paṭicca upādā
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[510] Hetuyā ekaṃ.
Naupādinnadukanasanidassanattike upādinnadukasanidassanattikaṃ
[511] Naupādinnaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca anupādinno
sanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[512] Hetuyā tīṇi.
The Pali Tipitaka in Roman Character Volume 45 page 421-426.
http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=476&items=37
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=476&items=37&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=45.3&item=476&items=37
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=45.3&item=476&items=37
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45.3&i=476
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com