Chagocchakadukechagocchakadukaṃ
[98] Nasaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati
hetupaccayā: naganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati
hetupaccayā: naoghaṃ dhammaṃ paṭicca ogho dhammo uppajjati
Hetupaccayā: nayogaṃ dhammaṃ paṭicca yogo dhammo uppajjati
hetupaccayā: nanīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati
hetupaccayā: naparāmāsaṃ dhammaṃ paṭicca parāmāso dhammo uppajjati
hetupaccayā:.
Nasārammaṇadukesārammaṇadukaṃ
[99] Nasārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati
hetupaccayā: nasārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo
uppajjati hetupaccayā: nasārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca
anārammaṇo ca dhammā uppajjanti hetupaccayā: tīṇi .
Naanārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati
hetupaccayā: tīṇi . nasārammaṇañca naanārammaṇañca dhammaṃ
paṭicca sārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
[100] Hetuyā nava.
Nacittadukecittadukaṃ
[101] Nacittaṃ dhammaṃ paṭicca citto dhammo uppajjati
hetupaccayā: nacittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati
hetupaccayā: nacittaṃ dhammaṃ paṭicca citto ca nocitto ca
dhammā uppajjanti hetupaccayā: tīṇi . nanocittaṃ dhammaṃ paṭicca
nocitto dhammo uppajjati hetupaccayā: ekaṃ . nacittañca
nanocittañca dhammaṃ paṭicca nocitto dhammo uppajjati
Hetupaccayā: ekaṃ.
[102] Hetuyā pañca.
Nacetasikadukecetasikadukaṃ
[103] Nacetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati
hetupaccayā: nacetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati
hetupaccayā: nacetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca
dhammā uppajjanti hetupaccayā:.
[104] Hetuyā nava.
Nacittasampayuttadukecittasampayuttadukaṃ
[105] Nacittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo
uppajjati hetupaccayā: nacittasampayuttaṃ dhammaṃ paṭicca cittavippayutto
dhammo uppajjati hetupaccayā: nacittasampayuttaṃ dhammaṃ paṭicca
cittasampayutto ca cittavippayutto ca dhammā uppajjanti
hetupaccayā: . nacittavippayuttaṃ dhammaṃ paṭicca cittavippayutto
dhammo uppajjati hetupaccayā: nacittavippayuttaṃ dhammaṃ paṭicca
cittasampayutto dhammo uppajjati hetupaccayā: nacittavippayuttaṃ
dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā
uppajjanti hetupaccayā:. Pe.
[106] Hetuyā nava.
Nacittasaṃsaṭṭhadukecittasaṃsaṭṭhadukaṃ
[107] Nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho dhammo uppajjati
hetupaccayā: nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittavisaṃsaṭṭho dhammo uppajjati
hetupaccayā: nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho ca cittavisaṃsaṭṭho
ca dhammā uppajjanti hetupaccayā:.
[108] Hetuyā nava.
Nacittasamuṭṭhānadukecittasamuṭṭhānadukaṃ
[109] Nacittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo
uppajjati hetupaccayā: nacittasamuṭṭhānaṃ dhammaṃ paṭicca nocitta-
samuṭṭhāno dhammo uppajjati hetupaccayā: nacittasamuṭṭhānaṃ dhammaṃ
paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti
hetupaccayā:.
[110] Hetuyā nava.
Nacittasahabhudukecittasahabhudukaṃ
[111] Nacittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati
hetupaccayā: nacittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo
uppajjati hetupaccayā: nacittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca
nocittasahabhū ca dhammā uppajjanti hetupaccayā:.
[112] Hetuyā nava.
Nacittānuparivattidukecittānuparivattidukaṃ
[113] Nacittānuparivattiṃ dhammaṃ paṭicca cittānuparivattī dhammo
uppajjati hetupaccayā: nacittānuparivattiṃ dhammaṃ paṭicca nocittānu-
parivattī dhammo uppajjati hetupaccayā: nacittānuparivattiṃ dhammaṃ
paṭicca cittānuparivattī ca nocittānuparivattī ca dhammā uppajjanti
hetupaccayā:.
[114] Hetuyā nava.
Nacittasaṃsaṭṭhasamuṭṭhānadukecittasaṃsaṭṭhasamuṭṭhānadukaṃ
[115] Nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno
dhammo uppajjati hetupaccayā:.
[116] Hetuyā nava.
Nacittasaṃsaṭṭhasamuṭṭhānasahabhudukecittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ
[117] Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca cittasaṃsaṭṭha-
samuṭṭhānasahabhū dhammo uppajjati hetupaccayā:.
[118] Hetuyā nava.
Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiduke
cittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ
[119] Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca cittasaṃsaṭṭha-
samuṭṭhānānuparivattī dhammo uppajjati hetupaccayā:.
[120] Hetuyā nava.
Naajjhattikadukeajjhattikadukaṃ
[121] Naajjhattikaṃ dhammaṃ paṭicca ajjhattiko dhammo uppajjati
hetupaccayā: tīṇi . nabāhiraṃ dhammaṃ paṭicca bāhiro dhammo uppajjati
hetupaccayā: tīṇi.
[122] Hetuyā nava.
Naupādādukeupādādukaṃ
[123] Naupādā dhammaṃ paṭicca upādā dhammo uppajjati
hetupaccayā:.
[124] Hetuyā pañca.
Naupādinnadukeupādinnadukaṃ
[125] Naupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati
hetupaccayā:.
[126] Hetuyā pañca.
Naupādānagocchakadukeupādānagocchakadukaṃ
[127] Naupādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati
hetupaccayā:. Saṅkhittaṃ.
The Pali Tipitaka in Roman Character Volume 45 page 372-377.
http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=98&items=30
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=45.3&item=98&items=30&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=45.3&item=98&items=30
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=45.3&item=98&items=30
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45.3&i=98
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com