ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [128]   Puna   caparaṃ   mahārāja   bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ    dutiyajjhānaṃ   upasampajja   viharati   .   so   imameva   kāyaṃ
samādhijena    pītisukhena   abhisandeti   parisandeti   paripūreti   parippharati
@Footnote: 1 Sī. yāssa nahānīyapiṇḍisinehānusenaparetā. 2 Sī. paggharaṇī.
Nāssa    kiñci   sabbāvato   kāyassa   samādhijena   pītisukhena   apphuṭaṃ
hoti.
     {128.1}  Seyyathāpi  mahārāja  udakarahado  gambhīro  ubbhitodako
tassa   nevassa   puratthimāya   disāya   udakassa   āyamukhaṃ  na  dakkhiṇāya
disāya   udakassa   āyamukhaṃ   na   pacchimāya   disāya   udakassa  āyamukhaṃ
na   uttarāya  disāya  udakassa  āyamukhaṃ  devo  vā  naṃ  kālena  kālaṃ
sammādhāraṃ   anuppaveccheyya   athakho   tamhā   vā   udakarahadā  sītā
vāridhārā   ubbhijjitvā  tameva  udakarahadaṃ  sītena  vārinā  abhisandeyya
parisandeyya    paripūreyya    paripphareyya    nāssa   kiñci   sabbāvato
udakarahadassa   sītena   vārinā   apphuṭaṃ  assa  evameva  kho  mahārāja
bhikkhu   imameva   kāyaṃ   samādhijena   pītisukhena   abhisandeti  parisandeti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  samādhijena
pītisukhena   apphuṭaṃ  hoti  .  idaṃpi  kho  mahārāja  sandiṭṭhikaṃ  sāmaññaphalaṃ
purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.



             The Pali Tipitaka in Roman Character Volume 9 page 98-99. https://84000.org/tipitaka/read/roman_item.php?book=9&item=128&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=128&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=128&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=128&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=128              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]