ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page142.

Soṇadaṇḍasuttaṃ catutthaṃ [178] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā aṅgesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena campā tadavasari . tatra sudaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. [179] Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ . Assosuṃ kho campeyyakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ

--------------------------------------------------------------------------------------------- page143.

Dassanaṃ hotīti . athakho campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti. [180] Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti . addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya nikkhamitvā saṃghāsaṃghīgaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante disvā khattaṃ āmantesi kiṃ nu kho bho khatte campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantīti . atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantīti . tenahi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṃ vadesi soṇadaṇḍo bho brāhmaṇo evamāha āgamentu kira bhavanto soṇadaṇḍopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . evaṃ bhoti kho so khatto soṇadaṇḍassa

--------------------------------------------------------------------------------------------- page144.

Brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami upasaṅkamitvā campeyyake brāhmaṇagahapatike etadavoca soṇadaṇḍo bho brāhmaṇo evamāha āgamentu kira bhavanto soṇadaṇḍopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti. [181] Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni campāyaṃ paṭivasanti kenacideva karaṇīyena . assosuṃ kho te brāhmaṇā soṇadaṇḍo brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . athakho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ saccaṃ kira bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . evaṃ kho me bho hoti ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmīti . mā bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ sace bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati yampi bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati iminā caṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ

--------------------------------------------------------------------------------------------- page145.

Dassanāya upasaṅkamituṃ bhavaṃ hi soṇadaṇḍo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena yampi bhavaṃ soṇadaṇḍo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena iminā caṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ bhavaṃ hi soṇadaṇḍo aḍḍho mahaddhano mahābhogo .pe. bhavaṃ hi soṇadaṇḍo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo bhavaṃ hi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi 1- akkhuddāvakāso dassanāya bhavañhi soṇadaṇḍo sīlavā vuḍḍhasīlī 2- vuḍḍhasīlena samannāgato bhavaṃ hi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā bhavaṃ hi soṇadaṇḍo bahūnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti bahukā kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante @Footnote: 1 Sī. brahmavaṇṇī brahmavaḍḍhī. 2 Sī. vuddhasīlī.

--------------------------------------------------------------------------------------------- page146.

Adhiyitukāmā bhavañhi soṇadaṇḍo jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto samaṇo gotamo taruṇo ceva taruṇapabbajito ca bhavañhi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito bhavañhi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito bhavañhi soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ yampi bhavaṃ soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ iminā caṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamitunti. [182] Evaṃ vutte soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca tenahi bho mamapi suṇātha yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ na tveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena yaṃpi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva

--------------------------------------------------------------------------------------------- page147.

Sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena iminā caṅgena na aharati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ athakho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ {182.1} samaṇo khalu bho gotamo mahantaṃ ñātisaṃghaṃ ohāya pabbajito .pe. samaṇo khalu bho gotamo pahūtaṃ hiraññaṃ suvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca samaṇo khalu bho gotamo daharo va samāno susū kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito samaṇo khalu bho gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso dassanāya samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā samaṇo khalu bho gotamo bahūnaṃ ācariyapācariyo samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya samaṇo khalu bho gotamo uccākulā pabbajito abhinnakhattiyakulā samaṇo khalu bho gotamo

--------------------------------------------------------------------------------------------- page148.

Aḍḍhā 1- kulā pabbajito mahaddhanā mahābhogā samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā saṃpucchituṃ āgacchanti samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṅgatāni samaṇaṃ khalu bho gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti {182.2} samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato samaṇo khalu bho gotamo ehisāgatavādī sakhilo 2- sammodako abbhākuṭiko uttānamukho pubbabhāsī samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito samaṇaṃ khalu bho gotamaṃ bahū devā ca manussā ca abhippasannā samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti samaṇo khalu bho gotamo saṃghīgaṇīgaṇācariyo puthutitthakarānaṃ aggamakkhāyati yathā kho pana bho etesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati na hevaṃ samaṇassa gotamassa yaso samudāgato athakho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo @Footnote: 1 addhātipi addhakulātipi aḍḍhakulātipi pāṭho. 2 Sī. ehisāhatavādī @sukhilo.

--------------------------------------------------------------------------------------------- page149.

Sapariso sāmacco pāṇehi saraṇaṅgato samaṇaṃ khalu bho gotamaṃ rājā pasenadikosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo rañño pasenadikosalassa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre ye kho pana bho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti atithino te honti atithino panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā yampi bho samaṇo gotamo campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre atithismākaṃ samaṇo gotamo atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacitabbo iminā caṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ athakho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ ettake kho ahaṃ bhoto gotamassa vaṇṇe pariyāpuṇāmi no ca kho so bhavaṃ gotamo ettakavaṇṇo aparimāṇavaṇṇo hi so bhavaṃ gotamoti.

--------------------------------------------------------------------------------------------- page150.

[183] Evaṃ vutte te brāhmaṇā soṇaḍaṇḍaṃ brāhmaṇaṃ etadavocuṃ yathā kho bhavaṃ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito cepi so bhavaṃ gotamo yojanasate viharati alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosenāti 1-. Tenahi bho sabbe va mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmāti. {183.1} Athakho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena gaggarā pokkharaṇī tenupasaṅkami . athakho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṃ cetaso parivitakko udapādi ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ tatra ce maṃ samaṇo gotamo evaṃ vadeyya na kho esa brāhmaṇa pañho evaṃ pucchitabbo evaṃ nāmesa brāhmaṇa pañho pucchitabboti tena maṃ ayaṃ parisā paribhaveyya bālo soṇadaṇḍo brāhmaṇo abyatto nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitunti yaṃ kho panāyaṃ parisā paribhaveyya yasopi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogā mañceva pana samaṇo gotamo pañhaṃ puccheyya tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ tatra ce maṃ samaṇo gotamo evaṃ vadeyya na kho esa brāhmaṇa pañho evaṃ byākātabbo evaṃ nāmesa brāhmaṇa pañho byākātabboti tena maṃ ayaṃ parisā @Footnote: 1 Sī. puṭaṃsenāti.

--------------------------------------------------------------------------------------------- page151.

Paribhaveyya bālo soṇadaṇḍo brāhmaṇo abyatto nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetunti yaṃ kho panāyaṃ parisā paribhaveyya yasopi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogā ahañceva kho pana evaṃ samīpagato samāno adisvā va samaṇaṃ gotamaṃ nivatteyyaṃ tena maṃ ayaṃ parisā paribhaveyya bālo soṇadaṇḍo brāhmaṇo abyatto mānathaddho bhīto no visahi samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ kathañhi nāma evaṃ samīpagato samāno adisvā samaṇaṃ gotamaṃ nivattissatīti yaṃ kho panāyaṃ parisā paribhaveyya yasopi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogāti. [184] Athakho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . tatra sudaṃ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti ahañceva

--------------------------------------------------------------------------------------------- page152.

Kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ tatra ce maṃ samaṇo gotamo evaṃ vadeyya na kho esa brāhmaṇa pañho evaṃ pucchitabbo evaṃ nāmesa brāhmaṇa pañho pucchitabboti tena maṃ ayaṃ parisā paribhaveyya bālo soṇadaṇḍo brāhmaṇo abyatto nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitunti yaṃ kho panāyaṃ parisā paribhaveyya yasopi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogā mañceva kho pana samaṇo gotamo pañhaṃ puccheyya tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ tatra ce maṃ samaṇo gotamo evaṃ vadeyya na kho esa brāhmaṇa pañho evaṃ byākātabbo evaṃ nāmesa brāhmaṇa pañho byākātabboti tena maṃ ayaṃ parisā paribhaveyya bālo soṇadaṇḍo brāhmaṇo abyatto nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetunti yaṃ kho panāyaṃ parisā paribhaveyya yasopi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogā aho vata maṃ samaṇo gotamo sake ācariyake tevijjake maṃ pañhaṃ puccheyya addhā va tassāhaṃ cittaṃ ārādheyya pañhassa veyyākaraṇenāti. [185] Athakho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi vihaññati kho ayaṃ soṇadaṇḍo

--------------------------------------------------------------------------------------------- page153.

Brāhmaṇo sakena cittena yananūnāhaṃ soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyyanti . athakho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ etadavoca katīhi pana brāhmaṇa aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti . athakho soṇadaṇḍassa brāhmaṇassa etadahosi yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ abhipatthitaṃ aho vata maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya addhā va tassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇena tatra ce maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ pucchati addhā va tassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenāti. [186] Athakho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ bhagavantaṃ etadavoca pañcahi bho gotama aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyya katamehi pañcahi idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ajjhāyako ca hoti mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo abhirūpo

--------------------------------------------------------------------------------------------- page154.

Ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso dassanāya sīlavā ca hoti vuḍḍhasīlī vuḍḍhasīlena samannāgato paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā pūjaṃ paggaṇhantānaṃ imehi kho bho gotama pañcahi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti. [187] Imesaṃ pana brāhmaṇa pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā catūhi aṅgehi samannāgataṃ brāhmaṇaṃ paññapetuṃ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti . sakkā bho gotama imesaṃ hi bho gotama pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma kiṃ hi vaṇṇo karissati yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ajjhāyako ca hoti mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo sīlavā ca hoti vuḍḍhasīlī vuḍḍhasīlena samannāgato paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā pūjaṃ paggaṇhantānaṃ imehi kho bho gotama catūhi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇosmīti ca

--------------------------------------------------------------------------------------------- page155.

Vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti. [188] Imesaṃ pana brāhmaṇa catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā tīhi aṅgehi samannāgataṃ brāhmaṇaṃ paññapetuṃ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti . sakkā bho gotama imesaṃ hi bho gotama catunnaṃ aṅgānaṃ mante ṭhapayāma kiṃ hi mantā karissanti yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena sīlavā ca hoti vuḍḍhasīlī vuḍḍhasīlena samannāgato paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā pūjaṃ paggaṇhantānaṃ imehi kho bho gotama tīhi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti. [189] Imesaṃ pana brāhmaṇa tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā dvīhi aṅgehi samannāgataṃ brāhmaṇaṃ paññapetuṃ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti . sakkā bho gotama imesaṃ hi bho gotama tiṇṇaṃ aṅgānaṃ jātiṃ ṭhapayāma kiṃ hi jāti karissati yato kho bho gotama brāhmaṇo sīlavā ca hoti vuḍḍhasīlī vuḍḍhasīlena samannāgato paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā pūjaṃ paggaṇhantānaṃ

--------------------------------------------------------------------------------------------- page156.

Imehi kho bho gotama dvīhi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti. [190] Evaṃ vutte te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ mā bhavaṃ soṇadaṇḍo evaṃ avaca mā bhavaṃ soṇadaṇḍo evaṃ avaca apavadati bhavaṃ soṇadaṇḍo vaṇṇaṃ apavadati mante apavadati jātiṃ ekaṃsena bhavaṃ soṇadaṇḍo samaṇassayeva gotamassa vādaṃ anupakkhandatīti. {190.1} Athakho bhagavā te brāhmaṇe etadavoca sace kho tumhākaṃ brāhmaṇānaṃ evaṃ hoti appassuto ca soṇadaṇḍo brāhmaṇo akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo duppañño ca soṇadaṇḍo brāhmaṇo na ca pahoti soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane patimantetunti tiṭṭhatu soṇadaṇḍo brāhmaṇo tumhe mayā saddhiṃ mantavho sace pana tumhākaṃ brāhmaṇānaṃ evaṃ hoti bahussuto ca soṇadaṇḍo brāhmaṇo kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo paṇḍito ca soṇadaṇḍo brāhmaṇo pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane patimantetunti tiṭṭhatha tumhe soṇadaṇḍo brāhmaṇo mayā saddhiṃ patimantetūti. [191] Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca tiṭṭhatu bhavaṃ gotamo tuṇhī bhavaṃ gotamo hotu ahameva tesaṃ

--------------------------------------------------------------------------------------------- page157.

Sahadhammena paṭivacanaṃ karissāmīti . athakho soṇadaṇḍo te brāhmaṇe etadavoca mā bhavanto evaṃ avacuttha mā bhavanto evaṃ avacuttha apavadati bhavaṃ soṇadaṇḍo brāhmaṇo vaṇṇaṃ apavadati mante apavadati jātiṃ ekaṃsena bhavaṃ soṇadaṇḍo brāhmaṇo samaṇasseva gotamassa vādaṃ anupakkhandatīti nāhaṃ bho apavadāmi vaṇṇaṃ vā mante vā jātiṃ vāti. [192] Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṃ parisāyaṃ nisinno hoti . athakho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca passanti no bhonto imaṃ aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyyanti . Evaṃ bho aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso dassanāya nāssa imissaṃ parisāyaṃ samasamo atthi vaṇṇena ṭhapetvā samaṇaṃ gotamaṃ . aṅgako kho māṇavako ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo ahamassa mante vācetā aṅgako kho māṇavako ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ahamassa mātāpitaro jānāmi aṅgako kho māṇavako pāṇaṃpi haneyya adinnaṃpi

--------------------------------------------------------------------------------------------- page158.

Ādiyeyya paradāraṃpi gaccheyya musāpi bhāseyya majjaṃpi piveyya etthadāni kiṃ vaṇṇo karissati kiṃ mantā kiṃ jāti yato kho bho brāhmaṇo sīlavā ca hoti vuḍḍhasīlī vuḍḍhasīlena samannāgato paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā pūjaṃ paggaṇhantānaṃ imehi kho bho dvīhi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti. [193] Imesaṃ pana brāhmaṇa dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā ekena aṅgena samannāgataṃ brāhmaṇaṃ paññapetuṃ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti . no hidaṃ bho gotama sīlaparidhotā hi bho gotama paññā paññāparidhotaṃ sīlaṃ yattha sīlaṃ tattha paññā yattha paññā tattha sīlaṃ sīlavato paññā paññavato sīlaṃ sīlapaññānañca pana lokasmiṃ aggamakkhāyati seyyathāpi bho gotama hatthena vā hatthaṃ dhoveyya pādena vā pādaṃ dhoveyya evameva kho bho gotama sīlaparidhotā paññā paññāparidhotaṃ sīlaṃ yattha sīlaṃ tattha paññā yattha paññā tattha sīlaṃ sīlavato paññā paññavato sīlaṃ sīlapaññānañca pana lokasmiṃ aggamakkhāyatīti. [194] Evametaṃ brāhmaṇa evametaṃ brāhmaṇa sīlaparidhotā hi brāhmaṇa paññā paññāparidhotaṃ sīlaṃ yattha sīlaṃ tattha

--------------------------------------------------------------------------------------------- page159.

Paññā yattha paññā tattha sīlaṃ sīlavato paññā paññavato sīlaṃ sīlapaññānañca pana lokasmiṃ aggamakkhāyati seyyathāpi brāhmaṇa hatthena vā hatthaṃ dhoveyya pādena vā pādaṃ dhoveyya evameva kho brāhmaṇa sīlaparidhotā paññā paññāparidhotaṃ sīlaṃ yattha sīlaṃ tattha paññā yattha paññā tattha sīlaṃ sīlavato paññā paññavato sīlaṃ sīlapaññānañca pana lokasmiṃ aggamakkhāyatīti katamaṃ pana taṃ brāhmaṇa sīlaṃ katamā pana sā paññāti . Ettakaparamā ca mayaṃ bho gotama kismiṃ atthe sādhu vata bhavantaṃyeva gotamaṃ paṭibhātu etassa bhāsitassa atthoti. [195] Tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhoti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi . bhagavā etadavoca idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. evaṃ kho pana brāhmaṇa bhikkhu sīlasampanno hoti . idaṃpi kho taṃ brāhmaṇa sīlaṃ . paṭhamaṃ jhānaṃ upasampajja viharati . dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati .pe. Ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti .pe. idampissa hoti paññāya .pe. nāparaṃ itthattāyāti pajānāti . idampissa hoti paññāya. Ayaṃ kho sā brāhmaṇa paññāti. [196] Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca

--------------------------------------------------------------------------------------------- page160.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ adhivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [197] Athakho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho soṇadaṇḍo brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. [198] Athakho soṇadaṇḍo brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

--------------------------------------------------------------------------------------------- page161.

{198.1} Ekamantaṃ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca ahañceva kho pana bho gotama parisagato samāno āsanā vuṭṭhahitvā bhavantaṃ gotamaṃ abhivādeyyaṃ tena maṃ sā parisā paribhaveyya yaṃ kho pana sā parisā paribhaveyya yasopi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogā ahañceva kho pana ko gotama parisagato samāno añjaliṃ paggaṇheyyaṃ āsanā me taṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretu ahañceva kho pana bho gotama parisagato samāno veṭṭhanaṃ omuñceyyaṃ sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretu ahañceva kho pana bho gotama yānagato samāno yānā paccorohitvā bhavantaṃ gotamaṃ abhivādeyyaṃ tena maṃ sā parisā paribhaveyya yaṃ kho pana sā parisā paribhaveyya yasopi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ bhogā ahañceva kho pana bho gotama yānagato samāno patodalaṭṭhiṃ abbhunnameyyaṃ yānā me taṃ bhavaṃ gotamo paccorohanaṃ dhāretu ahañceva kho pana bho gotama yānagato samāno chattaṃ apanāmeyyaṃ sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretūti . Athakho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. Soṇadaṇḍasuttaṃ catutthaṃ niṭṭhitaṃ. -------------

--------------------------------------------------------------------------------------------- page162.

Kūṭadantasuttaṃ pañcamaṃ [199] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena khānumattaṃ nāma magadhānaṃ brāhmaṇagāmo tadavasari . tatra sudaṃ bhagavā khānumatte viharati ambalaṭṭhikāyaṃ . tena kho pana samayena kūṭadanto brāhmaṇo khānumattaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. [200] Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti . satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarisatāni satta ca ajasatāni satta ca urabbhasatāni thūnūpanītāni honti yaññatthāya . assosuṃ kho khānumattakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito magadhesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ {200.1} taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato {200.2} itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa- sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ

--------------------------------------------------------------------------------------------- page163.

Samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti . athakho khānumattakā brāhmaṇagahapatikā khānumattā nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti. [201] Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti . addasā kho so kūṭadanto brāhmaṇo khānumatte brāhmaṇagahapatike khānumattā nikkhamitvā saṃghāsaṃghīgaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante disvā khattaṃ āmantesi kinnu kho bho khatte khānumattakā brāhmaṇagahapatikā khānumattā nikkhamitvā saṃghāsaṃghīgaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamantīti. {201.1} Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ {201.2} taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti {201.3} tamete bhavantaṃ bho gotamaṃ dassanāya upasaṅkamantīti. Athakho kūṭadantassa brāhmaṇassa etadahosi sutaṃ kho pana metaṃ

--------------------------------------------------------------------------------------------- page164.

Samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ icchāmi cāhaṃ mahāyaññaṃ yajituṃ yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyyanti. {201.4} Athakho kūṭadanto brāhmaṇo khattaṃ āmantesi tenahi bho khatte yena khānumattakā brāhmaṇagahapatikā tenupasaṅkama upasaṅkamitvā khānumattake brāhmaṇagahapatike evaṃ vadehi kūṭadanto bho brāhmaṇo evamāha āgamentu kira bhavanto kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . evaṃ bhoti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khānumattakā brāhmaṇagahapatikā tenupasaṅkami upasaṅkamitvā khānumattake brāhmaṇagahapatike etadavoca kūṭadanto bho brāhmaṇo evamāha āgamentu kira bhavanto kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti. [202] Tena kho pana samayena anekāni brāhmaṇasatāni khānumatte paṭivasanti kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmāti . Assosuṃ kho te brāhmaṇā kūṭadanto kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . athakho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ saccaṃ kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . evaṃ kho me bho hoti ahaṃpi samaṇaṃ gotamaṃ

--------------------------------------------------------------------------------------------- page165.

Dassanāya upasaṅkamissāmīti. {202.1} Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkama na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ sace bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissati bhoto kūṭadantassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati yampi bhoto kūṭadantassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati iminā caṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ {202.2} bhavaṃ hi kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena yaṃpi bhavaṃ kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena iminā caṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ {202.3} bhavaṃ hi kūṭadanto aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtajātarūparajato bhavañhi kūṭadanto ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo bhavañhi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso

--------------------------------------------------------------------------------------------- page166.

Dassanāya bhavañhi kūṭadanto sīlavā vuḍḍhasīlī vuḍḍhasīlena samannāgato bhavañhi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā bhavañhi kūṭadanto bahūnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vācesi bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā bhavañhi kūṭadanto jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto samaṇo gotamo taruṇo ceva taruṇapabbajito ca bhavañhi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito bhavañhi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito {202.4} bhavañhi kūṭadanto khānumattaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ yampi bhavaṃ kūṭadanto khānumattaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ iminā caṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamitunti. [203] Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca tenahi bho mamapi suṇātha yathā mayameva arahāma taṃ

--------------------------------------------------------------------------------------------- page167.

Bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ na tveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ {203.1} samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena iminā caṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ athakho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo khalu bho gotamo mahantaṃ ñātisaṃghaṃ ohāya pabbajito {203.2} samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca samaṇo khalu bho gotamo daharo va samāno susū kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito samaṇo khalu bho gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito {203.3} samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇi brahmavacchasi akkhuddāvakāso dassanāya samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato

--------------------------------------------------------------------------------------------- page168.

Vissaṭṭhāya anelagalāya atthassa viññāpaniyā samaṇo khalu bho gotamo bahūnaṃ ācariyapācariyo samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo {203.4} samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmamaññāya pajāya samaṇo khalu bho gotamo uccākulā pabbajito abhinnakhattiyakulā samaṇo khalu bho gotamo aḍḍhakulā pabbajito mahaddhanā mahābhogā samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā saṃpucchituṃ āgacchanti samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṅgatāni samaṇaṃ khalu bho gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato {203.5} itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti {203.6} samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito samaṇaṃ khalu bho gotamaṃ bahū devā ca manussā ca abhippasannā samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti samaṇo khalu bho gotamo saṃghīgaṇīgaṇācariyo puthutitthakarānaṃ aggamakkhāyati yathā kho pana bho etesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati

--------------------------------------------------------------------------------------------- page169.

Na hevaṃ samaṇassa gotamassa yaso samudāgato athakho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato samaṇaṃ khalu bho gotamaṃ rājā pasenadikosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṅgato {203.7} samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo rañño pasenadikosalassa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito samaṇo khalu bho gotamo khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti atithino te honti atithī kho pana amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā ayaṃ kho samaṇo gotamo khānumattaṃ anuppatto khānumatte viharati ambalaṭṭhikāyaṃ atithi amhākaṃ samaṇo gotamo atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo iminā caṅgena na arahati so bhavaṃ samaṇo gotamo amhākaṃ dassanāya upasaṅkamituṃ athakho mayameva

--------------------------------------------------------------------------------------------- page170.

Arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ ettake kho ahaṃ bhoto gotamassa vaṇṇe pariyāpuṇāmi no ca kho so bhavaṃ gotamo ettakavaṇṇo aparimāṇavaṇṇo hi so bhavaṃ gotamoti. [204] Evaṃ vutte te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ yathā kho bhavaṃ kūṭadanto samaṇassa gotamassa vaṇṇaṃ bhāsati ito cepi so bhavaṃ gotamo yojanasate viharati alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosenāti . tenahi bho sabbe va mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmāti. {204.1} Athakho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnā kho pana khānumattakā brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ icchāmahaṃ

--------------------------------------------------------------------------------------------- page171.

Mahāyaññaṃ yajituṃ sādhu me bhavaṃ gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetūti. [205] Tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhoti kho kūṭadanto brāhmaṇo bhagavato paccassosi . bhagavā etadavoca bhūtapubbaṃ brāhmaṇa rājā mahāvijito nāma ahosi aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro . athakho brāhmaṇa rañño mahāvijitassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi adhigatā kho me vipulā mānusakā bhogā mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi yannūnāhaṃ mahāyaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. Athakho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantāpetvā etadavoca idha mayhaṃ brāhmaṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi adhigatā kho me vipulā mānusakā bhogā mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi yannūnāhaṃ mahāyaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. [206] Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca bhoto kho rañño janapado sakaṇṭako sauppīḷo gāmaghātāpi dissanti nigamaghātāpi dissanti nagaraghātāpi

--------------------------------------------------------------------------------------------- page172.

Dissanti panthaduhanāpi dissanti . bhavaṃ kho pana rājā evaṃ sakaṇṭake janapade sauppīḷe valiṃ uddhareyya akiccakārī assa tena bhavaṃ rājā . siyā kho pana bhoto rañño evamassa ahametaṃ dussukhilaṃ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmīti . na kho panetassa dussukhilassa evaṃ sammā samugghāto hoti . ye te hatāvasesakā bhavissanti te pacchā rañño janapade viheṭhessanti . apica kho idaṃ saṃvidhānaṃ āgamma evametassa dussukhilassa sammā samugghāto hoti . tenahi bhavaṃ rājā siyā kho pana ye bhoto rañño janapade ussahanti kasigorakkhe tesaṃ bhavaṃ rājā vījabhattaṃ anuppadetu ye bhoto rañño janapade ussahanti vāṇijjāya tesaṃ bhavaṃ rājā pābhataṃ anuppadetu ye bhoto rañño janapade ussahanti rājaporisā tesaṃ bhavaṃ rājā bhattavettanaṃ kappetu te va manussā sakammapasutā rañño janapadaṃ na viheṭhessanti . mahā ca rañño kāsiko bhavissati khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantīti . evaṃ bhoti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye pana rañño janapade ussahiṃsu kasigorakkhe tesaṃ rājā mahāvijito bījabhattaṃ anuppadāsi ye rañño janapade ussahiṃsu vāṇijjāya tesaṃ rājā mahāvijito pābhataṃ anuppadāsi ye rañño

--------------------------------------------------------------------------------------------- page173.

Janapade ussahiṃsu rājaporisā tesaṃ rājā mahāvijito bhattavettanaṃ kappesi te va manussā sakammapasutā rañño janapadaṃ na viheṭhesuṃ . Mahā ca rañño rāsiko ahosi khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṃsu. [207] Athakho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantāpetvā etadavoca samūhato kho me bho so dussukhilo bhoto saṃvidhānaṃ āgamma mahā ca me rāsiko khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {207.1} Tenahi bhavaṃ ye bhoto rañño janapade khattiyā anuyantā negamā ceva jānapadā ca te bhavaṃ rājā āmantayataṃ. Icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca .pe. brāhmaṇamahāsālā negamā ceva jānapadā ca .pe. gahapatikā necayikā negamā ceva jānapadā ca te bhavaṃ rājā āmantayataṃ . icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . Evaṃ bhoti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa

--------------------------------------------------------------------------------------------- page174.

Paṭissutvā ye rañño janapade khattiyā anuyantā negamā ceva jānapadā ca te rājā mahāvijito āmantesi icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . yajataṃ bhavaṃ rājā yaññaṃ yaññakālo mahārājāti. Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca .pe. Brāhmaṇamahāsālā negamā ceva jānapadā ca .pe. gahapatikā necayikā negamā ceva jānapadā ca te rājā mahāvijito āmantesi icchāmahaṃ bho mahāyaññaṃ yajituṃ anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . yajataṃ bhavaṃ rājā yaññaṃ yaññakālo mahārājāti . iti ime cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti. [208] Rājā mahāvijito aṭṭhahi aṅgehi samannāgato ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena abhirūpo dassanīyo .pe. Akkhuddāvakāso dassanāya aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikārāya tapati maññe paccatthike yasasā saddho dāyako dānapatiko anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti bahussuto tassa tassa sutajātassa tassa

--------------------------------------------------------------------------------------------- page175.

Tasseva kho pana bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ . rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato . iti imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti. [209] Purohito brāhmaṇo catūhaṅgehi samannāgato ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo sīlavā vuḍḍhasīlī vuḍḍhasīlena samannāgato paṇḍito byatto medhāvī paṭhamo vā dutiyo vā pūjampaggaṇhantānaṃ . purohito brāhmaṇo imehi catūhi aṅgehi samannāgato . iti imānipi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti. [210] Athakho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbe va yaññā tisso vidhā desesi siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa 1- kocideva vippaṭisāro mahā vata me bhogakkhandho vigacchissatīti so bhotā raññā vippaṭisāro na karaṇīyo . siyā kho pana bhoto rañño @Footnote: 1 Sī. yiṭṭhukāmassa.

--------------------------------------------------------------------------------------------- page176.

Mahāyaññaṃ yajamānassa kocideva vippaṭisāro mahā vata me bhogakkhandho vigacchatīti so bhotā raññā vippaṭisāro na karaṇīyo . siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vippaṭisāro mahā vata me bhogakkhandho vigatoti so bhotā raññā vippaṭisāro na karaṇīyo . ime 1- brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbe va yaññā tisso vidhā desesi. [211] Athakho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbe va yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinesi . āgamissanti kho bhoto yaññaṃ pāṇātipātinopi pāṇātipātāpi paṭiviratā . ye tattha pāṇātipātino tesaṃyeva ye tattha pāṇātipātino tesaṃyeva tena ye tattha pāṇātipātā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [212] Āgamissanti kho bhoto yaññaṃ adinnādāyinopi adinnādānāpi paṭiviratā ye tattha adinnādāyino tesaṃyeva tena ye tattha adinnādānā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [213] Āgamissanti kho bhoto yaññaṃ kāmesu micchācārinopi @Footnote: 1 imā khotipi pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page177.

Kāmesu micchācārāpi paṭiviratā ye tattha kāmesu micchācārino tesaṃyeva tena ye tattha kāmesu micchācārā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu. [214] Āgamissanti kho bhoto yaññaṃ musāvādinopi musāvādā paṭiviratāpi ye tattha musāvādino tesaṃyeva tena ye tattha musāvādā paṭiviratā te ārabbha yajataṃ bhavaṃ sajjataṃ bhavaṃ modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.


             The Pali Tipitaka in Roman Character Volume 9 page 142-177. https://84000.org/tipitaka/read/roman_item.php?book=9&item=178&items=37&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=178&items=37&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=178&items=37&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=178&items=37&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=178              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]