ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [31]   Santi   bhikkhave   eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
@Footnote: 1 jānanaṃ.

--------------------------------------------------------------------------------------------- page23.

Lokañca paññapenti catūhi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi. {31.1} Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati . saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti . te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti . Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. {31.2} Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati . sopi tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṃ dīghamaddhānaṃ tiṭṭhati. {31.3} Tattha tassa ekassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati aho vata aññepi sattā itthattaṃ āgaccheyyunti . Athaññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ . Tepi tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti . tatra bhikkhave yo so satto paṭhamaṃ upapanno tassa evaṃ hoti ahamasmi brahmā

--------------------------------------------------------------------------------------------- page24.

Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā 1- seṭṭho sajjitā 2- vasī pitā bhūtabhabyānaṃ mayā ime sattā nimmitā . taṃ kissa hetu . mamaṃ hi pubbe etadahosi aho vata aññepi sattā itthattaṃ āgaccheyyunti . iti mamaṃ ca manopaṇidhi ime ca sattā itthattaṃ āgatāti. {31.4} Yepi te sattā pacchā upapannā tesampi evaṃ hoti ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ iminā mayaṃ bhotā brahmunā nimmitā . taṃ kissa hetu. Imañhi mayaṃ addasāma idha paṭhamaṃ upapannaṃ mayaṃ panamhā pacchā upapannāti . Tatra bhikkhave yo so satto paṭhamaṃ upapanno so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca . Ye pana te sattā pacchā upapannā te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. {31.5} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ @Footnote: 1 Sī. Yu. nimmātā. 2 Sī. Yu. sañjitā.

--------------------------------------------------------------------------------------------- page25.

Anussarati tato parannānussarati. {31.6} So evamāha yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānaṃ yena mayaṃ bhotā brahmunā nimmitā so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. [32] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti . santi bhikkhave khiḍḍāpadosikā nāma devā . te ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti . Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati pamussati 1-. Satiyā sammosā te devā tamhā kāyā cavanti. {32.1} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya @Footnote: 1 sammussati.

--------------------------------------------------------------------------------------------- page26.

Padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussarati. {32.2} So evamāha ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṃ hassakhiḍḍāratirammasamāpannā viharanti . Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na pamussati . satiyā asammosā te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . ye pana mayaṃ ahumhā 1- khiḍḍāpadosikā te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā 2- . tesanno ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati pamussati . satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. [33] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti . santi bhikkhave manopadosikā @Footnote: 1 Sī. ahumha. 2 Sī. viharimha.

--------------------------------------------------------------------------------------------- page27.

Nāma devā . te ativelaṃ aññamaññaṃ upanijjhāyanti . te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padosenti . Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā . te devā tamhā kāyā cavanti. {33.1} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussarati. {33.2} So evamāha ye kho te bhonto devā na manopadosikā te nātivelaṃ aññamaññaṃ upanijjhāyanti . te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi *- cittāni nappadussenti 1- . te aññamaññaṃ *- appaduṭṭhacittā akilantakāyā akilantacittā . te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . ye pana mayaṃ ahumhā 2- manopadosikā te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā 3- . te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padosimhā 4- . te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā @Footnote: 1 Sī. nappadūsenti. 2 Sī. ahumha. 3 Sī. upanijjhāyimha. @4 Sī. padosimha. @* mīkār—kṛ´์ khagœ añmaññamhi peḌna aññamaññamhi @* mīkār—kṛ´์ khagœ añmaññaṃ peḌna aññamaññaṃ

--------------------------------------------------------------------------------------------- page28.

Kilantacittā . evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. [34] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vimaṃsī . so takkapariyāhataṃ vimaṃsānucaritaṃ sayaṃpāṭibhāṇaṃ 1- evamāha yaṃ kho idaṃ vuccati cakkhuntipi sotantipi ghānantipi jivhātipi kāyotipi ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo . yañca kho idaṃ vuccati cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti . Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti . imehi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti @Footnote: 1 Sī. Yu. sayaṃpaṭibhānaṃ.

--------------------------------------------------------------------------------------------- page29.

Catūhi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti sabbe te imeheva catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā. {34.1} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti . Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ na parāmasati . aparāmasato cassa paccattaññeva nibbuti viditā vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā . anupādā vimutto bhikkhave tathāgato . ime kho bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.


             The Pali Tipitaka in Roman Character Volume 9 page 22-29. https://84000.org/tipitaka/read/roman_item.php?book=9&item=31&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=31&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=31&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=31&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=31              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]