ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [339]   Tīṇi   kho   imāni   kevaṭṭa  pāṭihāriyāni  mayā  sayaṃ
abhiññā    sacchikatvā    paveditāni    katamāni    tīṇi   iddhipāṭihāriyaṃ

--------------------------------------------------------------------------------------------- page274.

Ādesanāpāṭihāriyaṃ anusāsanipāṭihāriyaṃ. {339.1} Katamañca kevaṭṭa iddhipāṭihāriyaṃ idha kevaṭṭa bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. {339.2} Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ bahudhāpi hutvā eko hontaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse paṭhaviyā ummujjanimmujjaṃ karontaṃ seyyathāpi udake udakepi abhijjamāne gacchantaṃ seyyathāpi paṭhaviyā ākāsepi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ parimajjantaṃ yāva brahmalokāpi kāyena vasaṃ vattentaṃ. {339.3} Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhividhaṃ paccanubhontaṃ ekopi hutvā bahudhā hontaṃ

--------------------------------------------------------------------------------------------- page275.

Bahudhāpi hutvā eko hontaṃ .pe. yāva brahmalokāpi kāyena vasaṃ vattentanti . tamenaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya atthi kho bho gandhāri nāma vijjā tāya so bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti .pe. yāva brahmalokāpi kāyena vasaṃ vattetīti . taṃ kiṃ maññasi kevaṭṭa api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti . vadeyya bhanteti . Imaṃ kho ahaṃ kevaṭṭa iddhipāṭihāriye ādīnavaṃ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.


             The Pali Tipitaka in Roman Character Volume 9 page 273-275. https://84000.org/tipitaka/read/roman_item.php?book=9&item=339&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=339&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=339&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=339&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=339              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]