ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [375]   Seyyathāpi   vāseṭṭha   puriso  cātummahāpathe  nisseṇiṃ
kareyya  pāsādassa  ārohanāya  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho purisa
yaṃ   tvaṃ  pāsādassa  ārohanāya  nisseṇiṃ  karosi  jānāsi  taṃ  pāsādaṃ
puratthimāya   vā   disāya  dakkhiṇāya  vā  disāya  pacchimāya  vā  disāya
uttarāya   vā   disāya  ucco  vā  nīco  vā  majjho  vāti  .  iti
puṭṭho  noti  vadeyya  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa  yaṃ  tvaṃ
na   jānāsi   na   passasi  tassa  tvaṃ  pāsādassa  ārohanāya  nisseṇiṃ
karosīti  .  iti  puṭṭho  āmāti  vadeyya  .  taṃ  kiṃ  maññasi  vāseṭṭha
nanu   evaṃ  sante  tassa  purisassa  appāṭihirikataṃ  bhāsitaṃ  sampajjatīti .
Addhā   bho  gotama  evaṃ  sante  tassa  purisassa  appāṭihirikataṃ  bhāsitaṃ
sampajjatīti.
     {375.1}  Evameva  kho  vāseṭṭha  na kira tevijjehi brāhmaṇehi
brahmā   sakkhi   diṭṭho   napi  kira  tevijjānaṃ  brāhmaṇānaṃ  ācariyehi
brahmā  sakkhi  diṭṭho  napi  kira  tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi
brahmā   sakkhi   diṭṭho   napi   kira   tevijjānaṃ   brāhmaṇānaṃ   yāva
sattamācariyamahayugā   brahmā   sakkhi   diṭṭho   yepi   kira   tevijjānaṃ
brāhmaṇānaṃ   pubbakā   isayo   mantānaṃ  kattāro  mantānaṃ  pavattāro
yesamidaṃ   etarahi   tevijjā  brāhmaṇā  porāṇaṃ  mantapadaṃ  gītaṃ  pavuttaṃ
samīhitaṃ   tadanugāyanti   tamanubhāsanti   bhāsitamanubhāsanti   vācitamanuvācenti
seyyathīdaṃ  aṭṭhako  vāmako  vāmadevo  vessāmitto  yamataggī  aṅgiraso
bhāradvājo   vāseṭṭho   kassapo   bhagu  tepi  na  evamāhaṃsu  mayametaṃ
Jānāma   mayametaṃ   passāma   yattha   vā  brahmā  yena  vā  brahmā
yahiṃ  vā  brahmāti  .  te  va  tevijjā  brāhmaṇā  evamāhaṃsu  yaṃ na
jānāma   yaṃ   na   passāma   tassa  sahabyatāya  maggaṃ  desema  ayameva
ujumaggo      ayamañjasāyano     niyyāniko     niyyāti     takkarassa
brahmasahabyatāyāti.
     {375.2}  Taṃ  kiṃ  maññasi  vāseṭṭha  nanu  evaṃ  sante tevijjānaṃ
brāhmaṇānaṃ   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti   .  addhā  kho  bho
gotama   evaṃ   sante   tevijjānaṃ   brāhmaṇānaṃ  appāṭihirikataṃ  bhāsitaṃ
sampajjatīti  .  sādhu  vāseṭṭha  te  ca  vāseṭṭha  tevijjā  brāhmaṇā
yaṃ   na   jānanti  yaṃ  na  passanti  tassa  sahabyatāya  maggaṃ  desessanti
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati.



             The Pali Tipitaka in Roman Character Volume 9 page 303-304. https://84000.org/tipitaka/read/roman_item.php?book=9&item=375&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=375&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=375&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=375&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=375              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]