ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page303.

[375] Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohanāya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ pāsādassa ārohanāya nisseṇiṃ karosi jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjho vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohanāya nisseṇiṃ karosīti . iti puṭṭho āmāti vadeyya . taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . Addhā bho gotama evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti. {375.1} Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahayugā brahmā sakkhi diṭṭho yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti tamanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu tepi na evamāhaṃsu mayametaṃ

--------------------------------------------------------------------------------------------- page304.

Jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmāti . te va tevijjā brāhmaṇā evamāhaṃsu yaṃ na jānāma yaṃ na passāma tassa sahabyatāya maggaṃ desema ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti. {375.2} Taṃ kiṃ maññasi vāseṭṭha nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . sādhu vāseṭṭha te ca vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahabyatāya maggaṃ desessanti ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati. [376] Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā athakho puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukāmo so orime tīre ṭhito pārimantīraṃ avheyya ehi pārā pāraṃ ehi pārā pāranti . taṃ kiṃ maññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā aciravatiyā nadiyā pārimantīraṃ orimantīraṃ āgaccheyyāti . no hidaṃ bho gotama. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā ye dhammā abrāhmaṇakaraṇā

--------------------------------------------------------------------------------------------- page305.

Te dhamme samādāya vattamānā evamāhaṃsu indaṃ avhayāma somaṃ avhayāma varuṇaṃ avhayāma isānaṃ avhayāma pajāpatiṃ avhayāma brahmānaṃ avhayāma mahindaṃ avhayāmāti . te ca vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya pavattamānā ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā kāyassa bhedā parammaraṇā brahmānaṃ sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati.


             The Pali Tipitaka in Roman Character Volume 9 page 303-305. https://84000.org/tipitaka/read/roman_item.php?book=9&item=375&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=375&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=375&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=375&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=375              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]