ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [383]  Evaṃ  vutte  vāseṭṭho  māṇavo  bhagavantaṃ etadavoca sutaṃ
metaṃ   bho   gotama   samaṇo   gotamo   brahmānaṃ   sahabyatāya   maggaṃ
desetīti   sādhu   no   bhavaṃ  bho  gotamo  brahmānaṃ  sahabyatāya  maggaṃ

--------------------------------------------------------------------------------------------- page310.

Desetu ullumpatu bhavaṃ bho gotamo brāhmaṇiṃ pajanti . tenahi vāseṭṭha suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho vāseṭṭho māṇavo bhagavato paccassosi. {383.1} Bhagavā etadavoca idha vāseṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphalaṃ evaṃ vitthāretabbaṃ) .pe. Evaṃ kho vāseṭṭha bhikkhu sīlasampanno hoti .pe. Tassime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati . so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Seyyathāpi vāseṭṭha balavā saṃkhadhamo appakasireneva catuddisā viññāpeyya evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. Ayaṃpi kho vāseṭṭha brahmānaṃ sahabyatāya maggo.


             The Pali Tipitaka in Roman Character Volume 9 page 309-310. https://84000.org/tipitaka/read/roman_item.php?book=9&item=383&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=383&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=383&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=383&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=383              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]