ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [4]   Musāvādaṃ   pahāya   musāvādā  paṭivirato  samaṇo  gotamo
saccavādī  saccasandho  ṭheto  1-  paccayiko  avisaṃvādako  lokassāti .
Iti    vā    hi   bhikkhave   puthujjano   tathāgatassa   vaṇṇaṃ   vadamāno
vadeyya   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  samaṇo
gotamo   ito   sutvā   na  amutra  akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā  amūsaṃ  bhedāya  .  iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
@Footnote: 1 Sī. theto.
Samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitāti   .   iti  vā  hi  bhikkhave
puthujjano   tathāgatassa  vaṇṇaṃ  vadamāno  vadeyya  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  samaṇo  gotamo  yā  sā  vācā  nelā
kaṇṇasukhā    pemanīyā   hadayaṅgamā   porī   bahujanakantā   bahujanamanāpā
tathārūpiṃ  vācaṃ  bhāsitāti  .  iti  vā  hi  bhikkhave  puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.
     {4.1}   Samphappalāpaṃ   pahāya   samphappalāpā   paṭivirato  samaṇo
gotamo   kālavādī   bhūtavādī   atthavādī  dhammavādī  vinayavādī  nidhānavatiṃ
vācaṃ  bhāsitā  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitanti  .  iti vā
hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.



             The Pali Tipitaka in Roman Character Volume 9 page 5-6. https://84000.org/tipitaka/read/roman_item.php?book=9&item=4&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=4&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=4&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=4&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=4              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]