ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page1.

Vinayapiṭake mahāvibhaṅgassa paṭhamo bhāgo --------- namo tassa bhagavato arahato sammāsambuddhassa. Verañjakaṇḍaṃ [1] Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi . assosi kho verañjo brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi . taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.

--------------------------------------------------------------------------------------------- page2.

[2] Athakho verañjo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca sutammetaṃ bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe 1- mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti tayidaṃ bho gotama tatheva na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti . Nāhantaṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ yaṃ hi brāhmaṇa tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhāpi tassa vipateyyāti. {2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya arasarūpo samaṇo gotamoti ye te brāhmaṇa rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno @Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.

--------------------------------------------------------------------------------------------- page3.

Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti ye te brāhmaṇa rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi brāhmaṇa akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamoti ahañhi brāhmaṇa ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā

--------------------------------------------------------------------------------------------- page4.

Vadamāno vadeyya ucchedavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti ahañhi brāhmaṇa jigucchāmi 1- kāyaduccaritena vacīduccaritena manoduccaritena anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi 2- ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti. Ahañhi brāhmaṇa vinayāya dhammaṃ desemi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.7} Tapassī bhavaṃ gotamoti . atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti tapanīyāhaṃ brāhmaṇa pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ yassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā @Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page5.

Anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi tathāgatassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.8} Apagabbho bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamoti yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ apagabbhoti vadāmi tathāgatassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. [3] Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjheyya kinti svāssa vacanīyo

--------------------------------------------------------------------------------------------- page6.

Jeṭṭho vā kaniṭṭho vāti . jeṭṭhotissa bho gotama vacanīyo so hi nesaṃ jeṭṭho hotīti . evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko va loke anuttaraṃ sammāsambodhiṃ abhisambuddho sohaṃ brāhmaṇa jeṭṭho seṭṭho lokassa āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ upaṭṭhitā sati appamuṭṭhā 1- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. {3.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 2- pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ so anekavihitaṃ pubbenivāsaṃ @Footnote: 1 Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.

--------------------------------------------------------------------------------------------- page7.

Anussarāmi seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . Ayaṃ kho me brāhmaṇa paṭhamā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena

--------------------------------------------------------------------------------------------- page8.

Samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti @Footnote: 1 saggalokantipi pāṭho.

--------------------------------------------------------------------------------------------- page9.

Yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha 1- avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti 2- ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . ayaṃ kho me brāhmaṇa tatiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhāti. [4] Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamo abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ 3- bhotā gotamena anekapariyāyena dhammo @Footnote: 1 yebhuyyena ito paraṃ diṭṭhāsavāpīti atthi. 2 vimuttamhītipi @pāṭho. 3 sabbattha evamevāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page10.

Pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [5] Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ. Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi verañjāyaṃ vassāvāsaṃ upagatā honti . tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapūlakaṃ 1- paññattaṃ hoti . bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya verañjāyaṃ 2- piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapūlakaṃ ārāmaṃ haritvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti . āyasmā panānando patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati. {5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti @Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ. @3 Yu. Ma. pisitvā.

--------------------------------------------------------------------------------------------- page11.

Atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda udukkhalasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . sādhu sādhu ānanda tumhehi ānanda sappurisehi vijitaṃ pacchimā janatā sālimaṃsodanaṃ atimaññissatīti. [6] Athakho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca etarahi bhante verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ 1- seyyathāpi khuddakamadhuṃ 2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante paṭhaviṃ parivatteyyaṃ bhikkhū pappaṭakojaṃ paribhuñjissantīti . ye pana te moggallāna paṭhavīnissitā pāṇā te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ abhinimminissāmi seyyathāpi mahāpaṭhavī ye paṭhavīnissitā pāṇā te tattha saṅkāmessāmi ekena hatthena paṭhaviṃ parivattessāmīti. Alaṃ moggallāna @Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.

--------------------------------------------------------------------------------------------- page12.

Mā te rucci paṭhaviṃ parivattetuṃ vipallāsaṃpi sattā paṭilabheyyunti. Sādhu bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyāti. Ye pana te moggallāna bhikkhū aniddhimanto te kathaṃ karissasīti . tathāhaṃ bhante karissāmi yathā sabbe bhikkhū gacchissantīti . alaṃ moggallāna mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti. [7] Athakho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . athakho āyasmā sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . bhagavato ca sāriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi bhagavato ca sāriputta kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . ko nu

--------------------------------------------------------------------------------------------- page13.

Kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti. {7.1} Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ dassetuṃ appakañca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti taṃ kissa hetu yathātaṃ suttena asaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā ceto paricca ovadituṃ bhūtapubbaṃ sāriputta vessabhū bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ @Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.

--------------------------------------------------------------------------------------------- page14.

Cetasā ceto paricca ovadati anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti athakho sāriputta tesaṃ bhikkhusahassānaṃ 1- vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena 2- lomāni haṃsanti ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti . ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti. {7.3} Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ bahuñca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ paññattaṃ sāvakānaṃ sikkhāpadaṃ uddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ @Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.

--------------------------------------------------------------------------------------------- page15.

Ciraṃ dīghamaddhānaṃ ṭhapesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na vidhamati na viddhaṃseti taṃ kissa hetu yathātaṃ suttena susaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti. [8] Athakho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti. {8.1} Āgamehi tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va tattha kālaṃ jānissati na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ yāva na idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yato ca kho sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ @Footnote: 1 Ma. yathāyidaṃ.

--------------------------------------------------------------------------------------------- page16.

Sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti yato ca kho sāriputta saṅgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho vepullamahattaṃ patto hoti yato ca kho sāriputta saṅgho vepullamahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggamahattaṃ patto hoti yato ca kho sāriputta saṅgho lābhagga- mahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya nirabbudo hi sāriputta bhikkhusaṅgho nirādīnavo apagatakāḷako suddho pariyodāto sāre patiṭṭhito imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako

--------------------------------------------------------------------------------------------- page17.

Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [9] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi āciṇṇaṃ kho panetaṃ ānanda tathāgatānaṃ yehi nimantitā vassaṃ vasanti na te anapaloketvā janapadacārikaṃ pakkamanti āyāmānanda verañjaṃ brāhmaṇaṃ apalokessāmāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho verañjo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {9.1} Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca nimantitamhā tayā brāhmaṇa vassaṃ vutthā apalokema 1- taṃ icchāma mayaṃ janapadacārikaṃ pakkamitunti . saccaṃ bho gotama nimantitattha mayā vassaṃ vutthā apica yo deyyadhammo so na dinno tañca kho no asantaṃ nopi adātukamyatā taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā @Footnote: 1 Yu. Ma. apalokāma.

--------------------------------------------------------------------------------------------- page18.

Pakkāmi . athakho verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti. {9.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi. {9.3} Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Verañjabhāṇavāraṃ niṭṭhitaṃ. --------------

--------------------------------------------------------------------------------------------- page19.

Paṭhamapārājikakaṇḍaṃ [10] Tena kho pana samayena vesāliyā avidūre kalandagāmo 1- hoti. Tattha sudinno nāma kalandaputto 2- seṭṭhiputto hoti. Athakho sudinno kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva karaṇīyena . tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti . addasā kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi yannūnāhaṃpi dhammaṃ suṇeyyanti . athakho sudinno kalandaputto yena sā parisā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi. {10.1} Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . athakho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. @Footnote: 1 Yu. kalandakagāmo nāma. Ma. kalandagāmo nāma. 2 Yu. @kalandakaputto.

--------------------------------------------------------------------------------------------- page20.

{10.2} Athakho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca yathā yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhagavāti . anuññātosi pana tvaṃ sudinna mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na kho ahaṃ bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na kho sudinna tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentīti . sohaṃ bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti 1-. [11] Athakho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami upasaṅkamitvā mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ @Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato bhāsitaṃ @abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā @pakkāmīti likhitaṃ.

--------------------------------------------------------------------------------------------- page21.

Ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti . dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca

--------------------------------------------------------------------------------------------- page22.

Amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti . tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti. {11.1} Athakho sudinno kalandaputto na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti tattheva anantarahitāya bhūmiyā nipajji idheva me maraṇaṃ bhavissati pabbajjā vāti 1-. Athakho sudinno kalandaputto ekaṃpi bhattaṃ na bhuñji dvepi bhattāni na bhuñji tīṇipi bhattāni na bhuñji cattāripi bhattāni na bhuñji pañcapi bhattāni na bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji. [12] Athakho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako @Footnote: 1 pabbajjāyātipi pāṭho.

--------------------------------------------------------------------------------------------- page23.

Piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyāti. {12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho .pe. tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyāti . Tatiyampi kho sudinno kalandaputto tuṇhī ahosi. [13] Athakho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi samma sudinna mātāpitūnaṃ ekaputtako piyo

--------------------------------------------------------------------------------------------- page24.

Manāpo sukhedhito sukhaparihato na tvaṃ samma sudinna kiñci dukkhassa jānāsi maraṇenapi te mātāpitaro akāmakā vinā bhavissanti kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya uṭṭhehi samma sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti. {13.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho .pe. tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ tvaṃ khosi samma sudinna .pe. tatiyampi kho sudinno kalandaputto tuṇhī ahosi . athakho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ amma tāta eso sudinno anantarahitāya bhūmiyā nipanno idheva me maraṇaṃ bhavissati pabbajjā vāti sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya tattheva maraṇaṃ āgamissati sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya pabbajitaṃpi naṃ dakkhissatha sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya kā tassa aññā gati bhavissati idheva paccāgamissati anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti .

--------------------------------------------------------------------------------------------- page25.

Anujānāma tātā sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti. [14] Athakho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ uṭṭhehi samma sudinna anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . athakho sudinno kalandaputto anuññātomhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti haṭṭho udaggo pāṇinā gattāni paripuñchanto vuṭṭhāsi . Athakho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca anuññātomhi 2- ahaṃ bhante mātāpitūhi agārasmā anagāriyaṃ pabbajjāya pabbājetu maṃ bhante bhagavāti . alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirupasampanno ca panāyasmā sudinno evarūpe dhūtaguṇe samādāya vattati āraññiko hoti piṇḍapātiko paṃsukūliko sapadānacāriko aññataraṃ vajjīgāmaṃ upanissāya viharati. [15] Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ . Athakho āyasmato sudinnassa etadahosi etarahi kho vajjī @Footnote: 1 yebhuyyena gahetvāti pāṭho dissati. 2 Yu. Ma. anuññāto.

--------------------------------------------------------------------------------------------- page26.

Dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ bahū kho pana me vesāliyaṃ ñātakā 1- aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā yannūnāhaṃ ñātakānaṃ 2- upanissāya vihareyyaṃ ñātakāpi 3- maṃ nissāya dānāni dassanti puññāni karissanti bhikkhū ca lābhaṃ lacchanti ahañca piṇḍakena na kilamissāmīti . athakho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkāmi anupubbena cārikaṃ 4- caramāno 5- yena vesālī tadavasari. {15.1} Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . assosuṃ kho āyasmato sudinnassa ñātakā sudinno kira kalandaputto vesāliṃ anuppattoti . te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu . athakho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami . tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti . Athakho āyasmā sudinno taṃ ñātidāsiṃ etadavoca sace taṃ bhagini @Footnote: 1 Yu. Ma. ñātī. 2-3 Yu. Ma. ñātī. 4-5 tīsupi potthakesu idaṃ @pāṭhadvayaṃ na dissati.

--------------------------------------------------------------------------------------------- page27.

Chaḍḍanīyadhammaṃ idha me patte ākirāti . athakho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi . athakho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā tenupasaṅkami upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca yagghayye jāneyyāsi ayyaputto sudinno anuppattoti. Sace je saccaṃ bhaṇasi adāsiṃ taṃ karomīti. {15.2} Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjati . pitāpi kho āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjantaṃ disvāna yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca atthi nāma tāta sudinna ābhidosikaṃ kummāsaṃ paribhuñjissasi nanu 1- tāta sudinna sakagehaṃ 2- gantabbanti. Agamamhā kho te gahapati gehaṃ tatāyaṃ 3- ābhidosiko kummāso mayā laddhoti 4-. Athakho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca ehi tāta sudinna gharaṃ gamissāmāti . athakho āyasmā sudinno yena sakapitu nivesanaṃ @Footnote: 1 Yu. Ma. nanu nāma. 2 Yu. Ma. sakaṃ gehaṃ. 3 Yu. tatrāyaṃ. @4 mayā laddhoti pāṭhadvayaṃ yuropiyamarammapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page28.

Tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca bhuñja tāta sudinnāti . alaṃ gahapati kataṃ me ajja bhattakiccanti . Adhivāsehi tāta sudinna svātanāya bhattanti . adhivāsesi kho āyasmā sudinno tuṇhībhāvena . athakho āyasmā sudinno uṭṭhāyāsanā pakkāmi. [16] Athakho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena paṭhaviṃ opuñchāpetvā dve puñje kārāpesi ekaṃ hiraññassa ekaṃ suvaṇṇassa tāva mahantā puñjā ahesuṃ orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipāpetvā 1- āyasmato sudinnassa purāṇadutiyikaṃ āmantesi tenahi vadhu yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarāti . evaṃ ayyeti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. {16.1} Athakho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho āyasmato @Footnote: 1 yebhuyyena parikkhipitvāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page29.

Sudinnassa pitā yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca idante tāta sudinna mātumattikaṃ itthikāya itthīdhanaṃ aññaṃ pettikaṃ aññaṃ pitāmahaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . tāta na ussahāmi na visahāmi abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi kho .pe. tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca idante tāta sudinna mātumattikaṃ itthikāya itthīdhanaṃ aññaṃ pettikaṃ aññaṃ pitāmahaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . vadeyyāma kho taṃ gahapati sace tvaṃ nātikaḍḍheyyāsīti . vadehi tāta sudinnāti . tenahi tvaṃ gahapati mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote osādehi 1- taṃ kissa hetu yaṃ hi te gahapati bhavissati tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā so te na bhavissatīti . evaṃ vutte āyasmato sudinnassa pitā @Footnote: 1 Yu. otārehi. Ma. Rā. osārehi.

--------------------------------------------------------------------------------------------- page30.

Anattamano ahosi kathaṃ hi nāma putto sudinno evaṃ vakkhatīti. {16.2} Athakho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi tenahi vadhu tvaṃ piyā ca manāpā ca appevanāma putto sudinno tuyhaṃpi vacanaṃ kareyyāti . athakho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca kīdisā nāma tā ayyaputta accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasīti . na kho ahaṃ bhagini accharānaṃ hetu brahmacariyaṃ carāmīti . athakho āyasmato sudinnassa purāṇadutiyikā ajjatagge maṃ ayyaputto sudinno bhaginivādena samudācaratīti tattheva mucchitā papatā. {16.3} Athakho āyasmā sudinno pitaraṃ etadavoca sace gahapati bhojanaṃ dātabbaṃ detha mā no viheṭhayitthāti . Bhuñja tāta sudinnāti. Athakho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ . Athakho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . amma na ussahāmi na visahāmi

--------------------------------------------------------------------------------------------- page31.

Abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi kho .pe. tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ tenahi tāta sudinna bījakaṃpi dehi mā no aputtakaṃ sāpateyyaṃ licchavino 1- atiharāpesunti . Etaṃ kho me amma sakkā kātunti . kahaṃ pana tāta sudinna etarahi viharasīti . mahāvane ammāti . athakho āyasmā sudinno uṭṭhāyāsanā pakkāmi. [17] Athakho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi tenahi vadhu yadā utunī ahosi pupphaṃ te uppannaṃ hoti atha me āroceyyāsīti . Evaṃ ayyeti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi . athakho āyasmato sudinnassa purāṇadutiyikā na cirasseva utunī ahosi pupphaṃsā uppajji. {17.1} Athakho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca utunimhi ayye pupphaṃ me uppannanti. Tenahi vadhu yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarāti . evaṃ ayyeti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi . athakho @Footnote: 1 sabbattha potthakesu licchaviyoti pāṭho dissati.

--------------------------------------------------------------------------------------------- page32.

Āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . amma na ussahāmi na visahāmi abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi kho .pe. tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ tenahi tāta sudinna bījakaṃpi dehi mā no aputtakaṃ sāpateyyaṃ licchavino atiharāpesunti . etaṃ kho me amma sakkā kātunti purāṇadutiyikāya bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā appaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi. [18] Bhummā devā saddamanussāvesuṃ nirabbudo vata bho bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena abbudaṃ uppāditaṃ ādīnavo uppāditoti . bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ tāvatiṃsā devā yāmā

--------------------------------------------------------------------------------------------- page33.

Devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā saddamanussāvesuṃ nirabbudo vata bho bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena abbudaṃ uppāditaṃ ādīnavo uppāditoti . itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. {18.1} Athakho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi . athakho āyasmato sudinnassa sahāyakā tassa dārakassa bījakoti nāmaṃ akaṃsu āyasmato sudinnassa purāṇadutiyikāya bījakamātāti nāmaṃ akaṃsu āyasmato sudinnassa bījakapitāti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu. [19] Athakho āyasmato sudinnassa ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi. {19.1} Athakho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ pubbe kho tvaṃ āvuso sudinna vaṇṇavā ahosi pīnindriyo pasannamukhavaṇṇo vippasannacchavivaṇṇo pariyodāto sodāni tvaṃ etarahi

--------------------------------------------------------------------------------------------- page34.

Kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi kacci no tvaṃ āvuso sudinna anabhirato brahmacariyaṃ carasīti . na kho ahaṃ āvuso anabhirato brahmacariyaṃ carāmi atthi me pāpakammaṃ 1- kataṃ purāṇadutiyikāya methuno dhammo paṭisevito tassa mayhaṃ āvuso ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti. {19.2} Alaṃ hi te āvuso sudinna kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito no saupādānāya tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya dhamme desite saupādānāya cetessasi nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭūpacchedāya @Footnote: 1 Yu. pāpaṃ kammaṃ. Ma. pāpakaṃ.

--------------------------------------------------------------------------------------------- page35.

Taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito nanu āvuso bhagavatā anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. [20] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi saccaṃ kira tvaṃ sudinna purāṇadutiyikāya methunaṃ dhammaṃ paṭisevasīti 1- . saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchavikaṃ 2- moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ {20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya @Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.

--------------------------------------------------------------------------------------------- page36.

Cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya dhamme desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭūpacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto {20.2} varante moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sañjotibhūtāya 1- aṅgajātaṃ pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ taṃ kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya itonidānañca kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ asaddhammaṃ @Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page37.

Gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpattiṃ samāpajjissasi bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. {20.3} Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {20.4} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti asaṃvāsoti. {20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. Sudinnabhāṇavāraṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page38.

[21] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati . Athakho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi . tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu . addasā kho sā makkaṭī te bhikkhū dūrato va āgacchante disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭiṃpi cālesi cheppaṃpi cālesi kaṭiṃpi oḍḍi nimittaṃpi akāsi . athakho tesaṃ bhikkhūnaṃ etadahosi nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatīti ekamantaṃ nilīyiṃsu . Athakho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. {21.1} Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi . athakho sā makkaṭī taṃ piṇḍapātaṃ 1- bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi . athakho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati. Athakho te bhikkhū taṃ bhikkhuṃ etadavocuṃ nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ kissa tvaṃ āvuso imissā 2- makkaṭiyā methunaṃ dhammaṃ paṭisevasīti . saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ tañca @Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page39.

Kho manussitthiyā no tiracchānagatāyāti . nanu āvuso tatheva taṃ hoti ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. [22] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto varante moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ

--------------------------------------------------------------------------------------------- page40.

Varante moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sañjotibhūtāya aṅgajātaṃ pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ taṃ kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya itonidānañca kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpattiṃ samāpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti. {22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. Makkaṭīvatthu 1- niṭṭhitaṃ. [23] Tena kho pana samayena sambahulā vesālikā vajjīputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu yāvadatthaṃ supiṃsu yāvadatthaṃ nahāyiṃsu yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā ayoniso manasikaritvā sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā @Footnote: 1 pāyato makkaṭīsikkhāpadanti dissati.

--------------------------------------------------------------------------------------------- page41.

Methunaṃ dhammaṃ paṭiseviṃsu . te aparena samayena ñātibyasanenapi phuṭṭhā bhogabyasanenapi phuṭṭhā rogabyasanenapi phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadenti na mayaṃ bhante ānanda buddhagarahino na dhammagarahino na saṅghagarahino attagarahino mayaṃ bhante ānanda anaññagarahino mayamevamhā alakkhikā mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ idānipi ce 1- mayaṃ bhante ānanda labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ idānipi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma sādhu bhante ānanda bhagavato etamatthaṃ ārocehīti . Evamāvusoti kho āyasmā ānando vesālikānaṃ vajjīputtakānaṃ paṭissuṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato etamatthaṃ ārocesi. {23.1} Aṭṭhānametaṃ ānanda anavakāso yaṃ tathāgato vajjīnaṃ vā vajjīputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyāti. [24] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi yo kho 2- bhikkhave bhikkhu sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati so āgato na @Footnote: 1 Yu. Ma. idāni cepi. 2 Yu. pana.

--------------------------------------------------------------------------------------------- page42.

Upasampādetabbo yo ca kho bhikkhave bhikkhu 1- sikkhaṃ paccakkhāya dubbalyaṃ āvikatvā methunaṃ dhammaṃ paṭisevati so āgato upasampādetabbo evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu bhikkhūnaṃ sikkhāsājīva- samāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti. [25] Yo panāti yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati yo panāti. [26] Bhikkhūti bhikkhakoti bhikkhu . bhikkhācariyaṃ ajjhūpagatoti bhikkhu. Bhinnapaṭadharoti bhikkhu . sāmaññāya bhikkhu . paṭiññāya bhikkhu . Ehibhikkhūti bhikkhu . tīhi saraṇagamanehi upasampannoti bhikkhu. Bhadroti 2- bhikkhu. Sāroti bhikkhu. Sekhoti bhikkhu. Asekhoti bhikkhu. Samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannoti bhikkhu . Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno ayaṃ imasmiṃ atthe adhippeto bhikkhūti. [27] Sikkhāti tisso sikkhā adhisīlasikkhā adhicittasikkhā @Footnote: 1 sabbatthāyaṃ pāṭho natthi. 2 anupubbena bhadrotyādīsu catūsu @pāṭhesu itisaddā sabbattha na dissanti.

--------------------------------------------------------------------------------------------- page43.

Adhipaññāsikkhā tatra yāyaṃ adhisīlasikkhā ayaṃ imasmiṃ atthe adhippetā sikkhāti. [28] Sājīvaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sājīvaṃ nāma tasmiṃ sikkhati tena vuccati sājīvasamāpannoti. [29] Sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvāti atthi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā . atthi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. [30] Kathañca bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā . idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno yannūnāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.1} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno yannūnāhaṃ dhammaṃ paccakkheyyanti vadati viññāpeti .pe. yannūnāhaṃ saṅghaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ sikkhaṃ paccakkheyyanti vadati viññāpeti .

--------------------------------------------------------------------------------------------- page44.

Yannūnāhaṃ vinayaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ pātimokkhaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ uddesaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ upajjhāyaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ ācariyaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ saddhivihārikaṃ paccakkheyyanti vadati viññāpeti. Yannūnāhaṃ antevāsikaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ samānupajjhāyakaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ samānācariyakaṃ paccakkheyyanti vadati viññāpeti. {30.2} Yannūnāhaṃ sabrahmacāriṃ paccakkheyyanti vadati viññāpeti. Yannūnāhaṃ gihī assanti vadati viññāpeti . yannūnāhaṃ upāsako assanti vadati viññāpeti . yannūnāhaṃ ārāmiko assanti vadati viññāpeti. Yannūnāhaṃ sāmaṇero assanti vadati viññāpeti . yannūnāhaṃ titthiyo assanti vadati viññāpeti . yannūnāhaṃ titthiyasāvako assanti vadati viññāpeti . yannūnāhaṃ assamaṇo assanti vadati viññāpeti . Yannūnāhaṃ asakyaputtiyo assanti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.3} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno yadi panāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti .pe. yadi panāhaṃ asakyaputtiyo

--------------------------------------------------------------------------------------------- page45.

Assanti vadati viññāpeti .pe. athāhaṃ 1- buddhaṃ paccakkheyyanti vadati viññāpeti .pe. athāhaṃ asakyaputtiyo assanti vadati viññāpeti .pe. handāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti .pe. handāhaṃ asakyaputtiyo assanti vadati viññāpeti .pe. Hotu me buddhaṃ paccakkheyyanti vadati viññāpeti .pe. hotu me asakyaputtiyo assanti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.4} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātaraṃ sarāmīti vadati viññāpeti. Pitaraṃ sarāmīti vadati viññāpeti . bhātaraṃ sarāmīti vadati viññāpeti. Bhaginiṃ sarāmīti vadati viññāpeti . puttaṃ sarāmīti vadati viññāpeti. Dhītaraṃ sarāmīti vadati viññāpeti . pajāpatiṃ sarāmīti vadati viññāpeti. Ñātake sarāmīti vadati viññāpeti . mitte sarāmīti vadati viññāpeti. Gāmaṃ sarāmīti vadati viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ sarāmīti vadati viññāpeti . vatthuṃ sarāmīti vadati viññāpeti. Hiraññaṃ sarāmīti vadati viññāpeti . suvaṇṇaṃ sarāmīti vadati viññāpeti. Sippaṃ sarāmīti vadati viññāpeti . pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmīti @Footnote: 1 Yu. Ma. apāhaṃ.

--------------------------------------------------------------------------------------------- page46.

Vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.5} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi sā mayā posetabbāti vadati viññāpeti . pitā me atthi so mayā posetabboti vadati viññāpeti . bhātā me atthi so mayā posetabboti vadati viññāpeti . bhaginī me atthi sā mayā posetabbāti vadati viññāpeti. Putto me atthi so mayā posetabboti vadati viññāpeti. Dhītā me atthi sā mayā posetabbāti vadati viññāpeti . pajāpatī me atthi sā mayā posetabbāti vadati viññāpeti . Ñātakā me atthi te mayā posetabbāti vadati viññāpeti . Mittā me atthi te mayā posetabbāti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.6} Athavā pana ukkaṇṭhiko anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi sā maṃ posessatīti vadati viññāpeti . pitā me atthi so maṃ posessatīti vadati viññāpeti . bhātā me atthi so maṃ posessatīti vadati viññāpeti . bhaginī me atthi sā maṃ posessatīti

--------------------------------------------------------------------------------------------- page47.

Vadati viññāpeti . putto me atthi so maṃ posessatīti vadati viññāpeti . dhītā me atthi sā maṃ posessatīti vadati viññāpeti . pajāpatī me atthi sā maṃ posessatīti vadati viññāpeti . ñātakā me atthi te maṃ posessantīti vadati viññāpeti . mittā me atthi te maṃ posessantīti vadati viññāpeti . gāmo me atthi tenapāhaṃ 1- jīvissāmīti vadati viññāpeti . nigamo me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . khettaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . vatthuṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . hiraññaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . suvaṇṇaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . sippaṃ me atthi tenapāhaṃ jīvissāmīti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. {30.7} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno dukkaranti vadati viññāpeti . na sukaranti vadati viññāpeti . duccaranti vadati viññāpeti . na sucaranti vadati viññāpeti . na ussahāmīti vadati viññāpeti . na visahāmīti vadati viññāpeti . na ramāmīti @Footnote: 1 tena cāhantipi pāṭho.

--------------------------------------------------------------------------------------------- page48.

Vadati viññāpeti . nābhiramāmīti vadati viññāpeti . evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā. [31] Kathañca bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā . idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno buddhaṃ paccakkhāmīti vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. {31.1} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno dhammaṃ paccakkhāmīti vadati viññāpeti. Saṅghaṃ paccakkhāmīti vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati viññāpeti. Vinayaṃ paccakkhāmīti vadati viññāpeti . pātimokkhaṃ paccakkhāmīti vadati viññāpeti . uddesaṃ paccakkhāmīti vadati viññāpeti . upajjhāyaṃ paccakkhāmīti vadati viññāpeti . ācariyaṃ paccakkhāmīti vadati viññāpeti . saddhivihārikaṃ paccakkhāmīti vadati viññāpeti . Antevāsikaṃ paccakkhāmīti vadati viññāpeti . samānupajjhāyakaṃ paccakkhāmīti vadati viññāpeti . samānācariyakaṃ paccakkhāmīti vadati viññāpeti . sabrahmacāriṃ paccakkhāmīti vadati viññāpeti .pe. gihīti maṃ dhārehīti vadati viññāpeti . upāsakoti maṃ

--------------------------------------------------------------------------------------------- page49.

Dhārehīti vadati viññāpeti . ārāmikoti maṃ dhārehīti vadati viññāpeti . sāmaṇeroti maṃ dhārehīti vadati viññāpeti . Titthiyoti maṃ dhārehīti vadati viññāpeti . titthiyasāvakoti maṃ dhārehīti vadati viññāpeti . assamaṇoti maṃ dhārehīti vadati viññāpeti . asakyaputtiyoti maṃ dhārehīti vadati viññāpeti . Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. {31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe. Asakyaputtiyabhāvaṃ patthayamāno alaṃ me buddhenāti vadati viññāpeti .pe. alaṃ me sabrahmacārīhīti vadati viññāpeti . evaṃpi bhikkhave .pe. athavā pana .pe. kinnu me buddhenāti vadati viññāpeti .pe. kinnu me sabrahmacārīhīti vadati viññāpeti . Evaṃpi .pe. athavā pana .pe. na mamattho buddhenāti vadati viññāpeti .pe. na mamattho sabrahmacārīhīti vadati viññāpeti . Evaṃpi .pe. athavā pana .pe. sumuttāhaṃ buddhenāti vadati viññāpeti .pe. sumuttāhaṃ sabrahmacārīhīti vadati viññāpeti . Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. {31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni

--------------------------------------------------------------------------------------------- page50.

Vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihivevacanāni vā upāsakavevacanāni vā ārāmikavevacanāni vā sāmaṇeravevacanāni vā titthiyavevacanāni vā titthiyasāvakavevacanāni vā assamaṇavevacanāni vā asakyaputtiyavevacanāni vā tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti. Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā. [32] Kathañca bhikkhave appaccakkhātā hoti sikkhā. Idha bhikkhave bhikkhunā 1- yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . Ummattakassa santike sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . khittacitto sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . khittacittassa santike sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . vedanaṭṭo sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . vedanaṭṭassa santike sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . devatāya santike sikkhaṃ paccakkhāti . Appaccakkhātā hoti sikkhā . tiracchānagatassa santike sikkhaṃ paccakkhāti . @Footnote: 1 yuropiyamarammapotthakesvāyaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page51.

Appaccakkhātā hoti sikkhā . ariyakena milakkhakassa santike sikkhaṃ paccakkhāti . so ce 1- na paṭivijānāti appaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti . so ce na paṭivijānāti appaccakkhātā hoti sikkhā . ariyakena ariyakassa santike sikkhaṃ paccakkhāti . so ce na paṭivijānāti appaccakkhātā hoti sikkhā . milakkhakena milakkhakassa santike sikkhaṃ paccakkhāti . So ce na paṭivijānāti appaccakkhātā hoti sikkhā . davāya sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . ravāya sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . Asāvetukāmo sāveti. Appaccakkhātā hoti sikkhā . Sāvetukāmo na sāveti. Appaccakkhātā hoti sikkhā . aviññussa sāveti . appaccakkhātā hoti sikkhā. Viññussa na sāveti . appaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti. Appaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave appaccakkhātā hoti sikkhā. [33] Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti eso methunadhammo nāma. [34] Paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattaṃpi paveseti eso paṭisevati nāma. @Footnote: 1 pāyato so cāti likhitaṃ.

--------------------------------------------------------------------------------------------- page52.

[35] Antamaso tiracchānagatāyapīti tiracchānagatitthiyāpi methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo pageva manussitthiyā tena vuccati antamaso tiracchānagatāyapīti. [36] Pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti. [37] Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti. [38] Tisso itthiyo manussitthī amanussitthī tiracchānagatitthī . Tayo ubhatobyañjanakā manussaubhatobyañjanako amanussaubhatobyañjanako tiracchānagataubhatobyañjanako . tayo paṇḍakā manussapaṇḍako amanussapaṇḍako tiracchānagatapaṇḍako . tayo purisā manussapuriso amanussapuriso tiracchānagatapuriso. {38.1} Manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa vaccamagge passāvamagge mukhe . amanussitthiyā .pe. tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa vaccamagge passāvamagge mukhe . manussaubhatobyañjanakassa .pe. amanussaubhatobyañjanakassa .pe. tiracchānagataubhatobyañjanakassa

--------------------------------------------------------------------------------------------- page53.

Tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa vaccamagge passāvamagge mukhe . manussapaṇḍakassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa vaccamagge mukhe . Amanussapaṇḍakassa .pe. tiracchānagatapaṇḍakassa .pe. amanussapurisassa .pe. tiracchānagatapurisassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa vaccamagge mukhe. [39] Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa . bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa . bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa . bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā .pe. tiracchānagatitthiyā manussaubhatobyañjanakassa amanussaubhatobyañjanakassa tiracchānagataubhatobyañjanakassa vaccamaggaṃ passāvamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ .pe. mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa . bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa .pe. tiracchānagatapaṇḍakassa manussapurisassa amanussapurisassa tiracchānagatapurisassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. [40] Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā

--------------------------------------------------------------------------------------------- page54.

Vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ na sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ na sādiyati anāpatti. {40.1} Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {40.2} Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. āpatti pārājikassa . mataṃ yebhuyyena khāyitaṃ bhikkhussa

--------------------------------------------------------------------------------------------- page55.

Santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {40.3} Bhikkhupaccatthikā amanussitthiṃ .pe. Tiracchānagatitthiṃ manussa- ubhatobyañjanakaṃ amanussaubhatobyañjanakaṃ tiracchānagataubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {40.4} Bhikkhupaccatthikā tiracchānagataubhatobyañjanakaṃ jāgarantaṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. Āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {40.5} Bhikkhupaccatthikā manussapaṇḍakaṃ .pe. amanussapaṇḍakaṃ tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na sādiyati anāpatti. Bhikkhupaccatthikā tiracchānagatapaṇḍakaṃ jāgarantaṃ suttaṃ mattaṃ pamattaṃ ummattaṃ mataṃ

--------------------------------------------------------------------------------------------- page56.

Akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {40.6} Bhikkhupaccatthikā manussapurisaṃ .pe. amanussapurisaṃ .pe. Tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {40.7} Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. Āpatti pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. [41] Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassa asanthatāya santhatassa santhatāya santhatassa asanthatāya asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na sādiyati

--------------------------------------------------------------------------------------------- page57.

Anāpatti. {41.1} Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. Āpatti pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassa asanthatāya santhatassa santhatāya santhatassa asanthatāya asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {41.2} Bhikkhupaccatthikā amanussitthiṃ .pe. tiracchānagatitthiṃ manussaubhatobyañjanakaṃ amanussaubhatobyañjanakaṃ tiracchānagata- ubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa asanthatassa santhatassa santhatassa santhatassa asanthatassa asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {41.3} Bhikkhupaccatthikā tiracchānagataubhatobyañjanakaṃ jāgarantaṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. Āpatti pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa asanthatassa santhatassa santhatassa santhatassa asanthatassa asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ

--------------------------------------------------------------------------------------------- page58.

Sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. na sādiyati anāpatti. {41.4} Bhikkhupaccatthikā manussapaṇḍakaṃ amanussapaṇḍakaṃ tiracchānagata- paṇḍakaṃ manussapurisaṃ amanussapurisaṃ tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa asanthatassa santhatassa santhatassa santhatassa asanthatassa asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na sādiyati anāpatti. {41.5} Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. Āpatti pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa asanthatassa santhatassa santhatassa santhatassa asanthatassa asanthatassa . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. [42] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ passāvamaggaṃ mukhaṃ abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na sādiyati anāpatti . bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā suttāya mattāya ummattāya

--------------------------------------------------------------------------------------------- page59.

Pamattāya matāya akkhāyitāya matāya yebhuyyena akkhāyitāya .pe. Āpatti pārājikassa .pe. matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ passāvamaggaṃ mukhaṃ abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {42.1} Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā .pe. Tiracchānagatitthiyā manussaubhatobyañjanakassa amanussaubhatobyañjanakassa tiracchānagata- ubhatobyañjanakassa manussapaṇḍakassa amanussapaṇḍakassa tiracchānagata- paṇḍakassa manussapurisassa amanussapurisassa tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ mukhaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {42.2} Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa suttassa mattassa ummattassa pamattassa matassa akkhāyitassa matassa yebhuyyena akkhāyitassa .pe. āpatti pārājikassa .pe. matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ mukhaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. [43] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā

--------------------------------------------------------------------------------------------- page60.

Aṅgajātena vaccamaggaṃ passāvamaggaṃ mukhaṃ abhinisīdenti santhatassa asanthatāya asanthatassa santhatāya santhatassa santhatāya asanthatassa asanthatāya . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {43.1} Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā suttāya mattāya ummattāya pamattāya matāya akkhāyitāya matāya yebhuyyena akkhāyitāya .pe. āpatti pārājikassa .pe. matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ passāvamaggaṃ mukhaṃ abhinisīdenti santhatassa asanthatāya asanthatassa santhatāya santhatassa santhatāya asanthatassa asanthatāya . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {43.2} Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā .pe. Tiracchānagatitthiyā manussaubhatobyañjanakassa amanussaubhatobyañjanakassa tiracchānagata- ubhatobyañjanakassa manussapaṇḍakassa amanussapaṇḍakassa tiracchānagata- paṇḍakassa manussapurisassa amanussapurisassa tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ mukhaṃ abhinisīdenti santhatassa asanthatassa asanthatassa santhatassa santhatassa santhatassa asanthatassa asanthatassa . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.

--------------------------------------------------------------------------------------------- page61.

{43.3} Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa suttassa mattassa ummattassa pamattassa matassa akkhāyitassa matassa yebhuyyena akkhāyitassa .pe. āpatti pārājikassa .pe. matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ mukhaṃ abhinisīdenti santhatassa asanthatassa asanthatassa santhatassa santhatassa santhatassa asanthatassa asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. [44] Yathā bhikkhupaccatthikā vitthāritā evaṃ rājapaccatthikā corapaccatthikā dhuttapaccatthikā uppalagandhapaccatthikā vitthāretabbā. [45] Maggena maggaṃ paveseti āpatti pārājikassa . Maggena amaggaṃ paveseti āpatti pārājikassa . amaggena maggaṃ paveseti āpatti pārājikassa . amaggena amaggaṃ paveseti āpatti thullaccayassa. [46] Bhikkhu suttabhikkhumhi vippaṭipajjati paṭibuddho sādiyati ubho nāsetabbā . paṭibuddho na sādiyati dūsako nāsetabbo . Bhikkhu suttasāmaṇeramhi vippaṭipajjati paṭibuddho sādiyati ubho nāsetabbā . paṭibuddho na sādiyati dūsako nāsetabbo . Sāmaṇero suttabhikkhumhi vippaṭipajjati paṭibuddho sādiyati ubho

--------------------------------------------------------------------------------------------- page62.

Nāsetabbā . paṭibuddho na sādiyati dūsako nāsetabbo . Sāmaṇero suttasāmaṇeramhi vippaṭipajjati paṭibuddho sādiyati ubho nāsetabbā. Paṭibuddho na sādiyati dūsako nāsetabbo. [47] Anāpatti ajānantassa ummattakassa khittacittassa vedanaṭṭassa ādikammikassāti. Santhatabhāṇavāraṃ niṭṭhitaṃ. [48] Makkaṭī vajjiputtā ca gihī naggo ca titthiyā dārikuppalavaṇṇā ca byañjanehipare duve mātā dhītā bhaginī ca jāyā ca mudulambinā dve vaṇā lepacittañca dārudhītalikāya ca sundarena saha pañca pañca sīvathikaṭṭhikā nāgī yakkhī ca petī ca paṇḍakopahato chupe bhaddiye arahaṃ sutto sāvatthiyaṃ caturopare vesāliyā tayo mallā supino bhārukacchako supabbā saddhā bhikkhunī sikkhamānā sāmaṇeri ca vesīyā paṇḍako gihī aññamaññaṃ vuḍḍhapabbajito migoti. [49] Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.

--------------------------------------------------------------------------------------------- page63.

[50] Tena kho pana samayena sambahulā vesālikā vajjīputtakā bhikkhū sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannāti . bhagavato etamatthaṃ ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [51] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti gihiliṅgena methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [52] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti naggo hutvā methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [53] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti kusacīraṃ nivāsetvā .pe. vākacīraṃ nivāsetvā phalakacīraṃ nivāsetvā kesakambalaṃ nivāsetvā vālakambalaṃ nivāsetvā ulūkapakkhaṃ nivāsetvā ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ paṭisevi . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [54] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi . sā kālamakāsi . tassa kukkuccaṃ ahosi .pe.

--------------------------------------------------------------------------------------------- page64.

Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. [55] Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti . athakho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi . Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi . athakho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dūsesi . uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave asādiyantiyāti. [56] Tena kho pana samayena aññatarassa bhikkhuno itthīliṅgaṃ pātubhūtaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave taṃyeva upajjhaṃ tameva upasampadaṃ tāni vassāni bhikkhunīhi saṅkamituṃ yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattīti . tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave taṃyeva upajjhaṃ tameva upasampadaṃ tāni vassāni bhikkhūhi saṅkamituṃ yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ yā āpattiyo bhikkhunīnaṃ bhikkhūhi

--------------------------------------------------------------------------------------------- page65.

Asādhāraṇā tāhi āpattīhi anāpattīti. [57] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti mātuyā methunaṃ dhammaṃ paṭisevi .pe. dhītuyā methunaṃ dhammaṃ paṭisevi .pe. bhaginiyā methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [58] Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . Tena kho pana samayena aññataro bhikkhu lambī hoti . So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [59] Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiṃ ca sarīre aṅgajātasāmantā vaṇo hoti . so evaṃ me anāpatti bhavissatīti aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu matasarīraṃ passi . tasmiṃ ca sarīre aṅgajātasāmantā vaṇo hoti . so

--------------------------------------------------------------------------------------------- page66.

Evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [60] Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi . Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [61] Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati . aññatarā itthī taṃ passitvā etadavoca 1- muhuttaṃ bhante āgamehi vandissāmīti . sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi . tassa kukkuccaṃ ahosi .pe. Sādiyi tvaṃ bhikkhūti. Nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti. [62] Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . ehi bhante ahaṃ vāyamissāmi tvaṃ mā vāyami evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa @Footnote: 1 taṃ passitvā etadavocāti yuropiyamarammapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page67.

Kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {62.1} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti. Ehi bhante tvaṃ vāyamāhi ahaṃ na vāyamissāmi evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {62.2} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . ehi bhante abbhantaraṃ ghaṭṭetvā bahi mocehi .pe. Bahi ghaṭṭetvā abbhantaraṃ mocehi evante anāpatti bhavissatīti . So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [63] Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā akkhāyitaṃ 1- sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena @Footnote: 1 Yu. Ma. akkhayitaṃ.

--------------------------------------------------------------------------------------------- page68.

Khāyitaṃ 1- sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vivaṭṭakate 2- mukhe chupantaṃ aṅgajātaṃ pavesesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vivaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hoti . Sā kālakatā 3- susāne chaḍḍitā 4- . aṭṭhikāni vippakiṇṇāni honti . athakho so bhikkhu sīvathikaṃ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṃ paṭipādesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [64] Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu yakkhiniyā methunaṃ dhammaṃ paṭisevi .pe. petiyā methunaṃ dhammaṃ @Footnote: 1 Yu. Ma. khayitaṃ. 2 Yu. Ma. vattakate. 3 Yu. Ma. Rā. kālaṅkatā. @4 Yu. Ma. chaḍḍitāni.

--------------------------------------------------------------------------------------------- page69.

Paṭisevi .pe. paṇḍakassa methunaṃ dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [65] Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti . so nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā anāpatti 1- me bhavissatīti methunaṃ dhammaṃ paṭisevi .pe. bhagavato etamatthaṃ ārocesuṃ . vedayi vā so bhikkhave moghapuriso na vā vedayi āpatti pārājikassāti. [66] Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ dhammaṃ paṭisevissāmīti chupitamatte vippaṭisārī ahosi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [67] Tena kho pana samayena aññataro bhikkhu bhaddiye 2- jātiyāvane divāvihāragato nipanno hoti . tassa aṅgamaṅgāni vātupatthaddhāni honti . aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi . bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesi 3- . pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ 4- hoti rāgena vaccena passāvena vātena uccāliṅgapāṇaka- daṭṭhena imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ @Footnote: 1 Yu. Ma. evaṃ anāpatti. 2 Ma. bhaddiyanagare. 3 ayamattho @yuropiyamarammapotthakesu bahuvacanavasena kato. 4 Yu. kammaṇiyaṃ.

--------------------------------------------------------------------------------------------- page70.

Hoti aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa arahaṃ so bhikkhave bhikkhu anāpatti bhikkhave tassa bhikkhunoti. [68] Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti . aññatarā gopālikā passitvā aṅgajāte abhinisīdi . so bhikkhu pavesanaṃ sādiyi paviṭṭhaṃ sādiyi ṭhitaṃ sādiyi uddharaṇaṃ sādiyi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti . aññatarā ajapālikā passitvā .pe. aññatarā kaṭṭhahārikā passitvā .pe. Aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi . so bhikkhu pavesanaṃ sādiyi paviṭṭhaṃ sādiyi ṭhitaṃ sādiyi uddharaṇaṃ sādiyi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [69] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nipanno hoti . aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti . so bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca tuyhidaṃ kammanti . āma mayhidaṃ 1- kammanti . tassa kukkuccaṃ ahosi .pe. jānāsi 2- tvaṃ bhikkhūti . nāhaṃ bhagavā jānāmīti . anāpatti bhikkhu ajānantassāti. @Footnote: 1 Yu. Ma. mayhaṃ. 2 Yu. Ma. sādiyi.

--------------------------------------------------------------------------------------------- page71.

Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti . aññatarā itthī passitvā aṅgajāte abhinisīdi . so bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi .pe. Sādiyi tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti . aññatarā itthī passitvā aṅgajāte abhinisīdi . so bhikkhu akkamitvā pavaṭṭesi. Tassa kukkuccaṃ ahosi .pe. Sādiyi tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyinti . anāpatti bhikkhu asādiyantassāti. [70] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kūṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti . Tassa aṅgamaṅgāni vātupatthaddhāni honti . tena kho pana samayena sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ agamaṃsu vihārapekkhikāyo . athakho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā purisusabho vatāyanti vatvā gandhañca mālañca āropetvā pakkamiṃsu . bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesi 1- . pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ hoti rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena @Footnote: 1 idhāpi ṭhāne tesu vuttapotthakesu bahuvacanavasena payogo kato.

--------------------------------------------------------------------------------------------- page72.

Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa arahaṃ so bhikkhave bhikkhu anāpatti bhikkhave tassa bhikkhuno anujānāmi bhikkhave divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitunti. [71] Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā assamaṇo ahaṃ vibbhamissāmīti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi . āyasmā upāli evamāha anāpatti āvuso supinantenāti. [72] Tena kho pana samayena rājagahe supabbā nāma upāsikā muduppasannā 1- hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . Ehi bhante ūruntarikāya 2- ghaṭṭehi evante anāpatti bhavissatīti . So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. {72.1} Tena kho pana samayena rājagahe sapabbā nāma upāsikā muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā @Footnote: 1 yebhuyyena buddhappasannāti dissati. 2 Yu. Ma. urantarikāya.

--------------------------------------------------------------------------------------------- page73.

Bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . Alaṃ bhagini netaṃ kappatīti . ehi bhante nābhiyaṃ 1- ghaṭṭehi .pe. ehi bhante udaravaṭṭiyaṃ 2- ghaṭṭehi .pe. ehi bhante upakacchake ghaṭṭehi .pe. ehi bhante gīvāyaṃ 3- ghaṭṭehi .pe. Ehi bhante kaṇṇacchidde ghaṭṭehi .pe. ehi bhante kesavaṭṭiyaṃ 4- ghaṭṭehi .pe. ehi bhante aṅgulantarikāya ghaṭṭehi .pe. ehi bhante hatthena upakkamitvā mocessāmi evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. [73] Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . Ehi bhante ūruntarikāya ghaṭṭehi evante anāpatti bhavissatīti . So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti. [74] Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā @Footnote: 1 Yu. Ma. nābhiyā. 2 Yu. Ma. udaravaṭṭiyā. 3 Yu. Ma. gīvāya. @4 Yu. Ma. kesavaṭṭiyā.

--------------------------------------------------------------------------------------------- page74.

Muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . Ehi bhante nābhiyaṃ ghaṭṭehi .pe. ehi bhante udaravaṭṭiyaṃ ghaṭṭehi .pe. ehi bhante upakacchake ghaṭṭehi .pe. Ehi bhante gīvāyaṃ ghaṭṭehi .pe. ehi bhante kaṇṇacchidde ghaṭṭehi .pe. ehi bhante kesavaṭṭiyaṃ ghaṭṭehi .pe. ehi bhante aṅgulantarikāya ghaṭṭehi .pe. ehi bhante hatthena upakkamitvā mocessāmi evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti 1-. [75] Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā . ubho na sādiyiṃsu ubhinnaṃ anāpatti . tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya vippaṭipādesuṃ .pe. Sāmaṇeriyā vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā . Ubho na sādiyiṃsu ubhinnaṃ anāpatti. [76] Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ .pe. paṇḍake vippaṭipādesuṃ @Footnote: 1 yathā purimesu vatthūsu visadisatā dissati tathā imesupi vatthūsu.

--------------------------------------------------------------------------------------------- page75.

.pe. Gihiniyā vippaṭipādesuṃ . bhikkhu sādiyi bhikkhu nāsetabbo . Bhikkhu na sādiyi bhikkhussa anāpatti . tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā aññamaññaṃ vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā. Ubho na sādiyiṃsu ubhinnaṃ anāpatti. [77] Tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi . sā ehi bhante vibbhamāti aggahesi . so bhikkhu paṭikkamanto uttāno paripati . sā ubbhujitvā aṅgajāte abhinisīdi . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . sādiyi tvaṃ bhikkhūti . Nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti. [78] Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi . so bhikkhu sādiyi . tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. Paṭhamapārājikaṃ niṭṭhitaṃ. ------------

--------------------------------------------------------------------------------------------- page76.

Dutiyapārājikakaṇḍaṃ [79] Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu . āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi . athakho te bhikkhū vassaṃ vutthā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu . āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasi tattha hemantaṃ tattha gimhaṃ. Athakho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu . dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṃ akāsi . dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu . tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṃ akāsi . dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu . athakho āyasmato dhaniyassa kumbhakāraputtassa

--------------------------------------------------------------------------------------------- page77.

Etadahosi yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyanti. {79.1} Athakho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā taṃ kuṭikaṃ paci . sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitakā 1- seyyathāpi indagopako . seyyathāpi nāma kiṃkiṇikasaddo evameva tassā kuṭikāya saddo ahosi . athakho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitakaṃ disvāna bhikkhū āmantesi kiṃ etaṃ bhikkhave abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitakaṃ seyyathāpi indagopakoti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {79.2} Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma so bhikkhave moghapuriso sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ karissati na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati gacchathetaṃ bhikkhave @Footnote: 1 Yu. Ma. lohitikā.

--------------------------------------------------------------------------------------------- page78.

Kuṭikaṃ bhindatha mā pacchimā janatā pāṇesu pātabyataṃ 1- āpajji na ca bhikkhave sabbamattikāmayā kuṭikā kātabbā yo kareyya āpatti dukkaṭassāti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā yena sā kuṭikā tenupasaṅkamiṃsu upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu . athakho āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca kissa me tumhe āvuso kuṭikaṃ bhindathāti . bhagavā āvuso bhedāpetīti. Bhindathāvuso sace dhammasāmī bhedāpetīti. [80] Athakho āyasmato dhaniyassa kumbhakāraputtassa etadahosi yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā atthi ca me dārugahegaṇako sandiṭṭho yannūnāhaṃ dārugahegaṇakaṃ dārūni yācitvā dārukuṭikaṃ kareyyanti . athakho āyasmā dhaniyo kumbhakāraputto yena dārugahegaṇako tenupasaṅkami upasaṅkamitvā dārugahegaṇakaṃ etadavoca yāvatatiyakaṃ kho me āvuso gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā dehi me āvuso dārūni icchāmi dārukuṭikaṃ kātunti. Natthi bhante tādisāni dārūni @Footnote: 1 Yu. pātavyataṃ.

--------------------------------------------------------------------------------------------- page79.

Yānāhaṃ ayyassa dadeyyaṃ atthi bhante devagahaṇadārūni 1- nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni sace tāni rājā dāpeti harāpetha bhanteti. Dinnāni āvuso raññāti . athakho dārugahegaṇako ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā rājāpimesaṃ abhippasanno na arahati adinnaṃ dinnanti vattunti āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha bhanteti 2-. Athakho āyasmā dhaniyo kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi. [81] Athakho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena dārugahegaṇako tenupasaṅkami upasaṅkamitvā dārugahegaṇakaṃ etadavoca yāni tāni bhaṇe devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni kahaṃ tāni dārūnīti . Tāni sāmi dārūni devena ayyassa dhaniyassa kumbhakāraputtassa dinnānīti . athakho vassakāro brāhmaṇo magadhamahāmatto @Footnote: 1 Yu. Ma. Rā. devagahadārūni. 2 tesu vuttapotthakesu visadisatā @hoti. tattha hi evaṃ vuttaṃ athakho dārugahegaṇakassa etadahosi @ime kho samaṇā sakyaputtiyā .pe. dinnanti vattunti. athakho @dārugahegaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha @bhanteti.

--------------------------------------------------------------------------------------------- page80.

Anattamano ahosi kathaṃ hi nāma devo devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dassatīti . Athakho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca saccaṃ kira 1- devena devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānīti . ko evamāhāti . dārugahegaṇako devāti . Tenahi brāhmaṇa dārugahegaṇakaṃ ānāpehīti . athakho vassakāro brāhmaṇo magadhamahāmatto dārugahegaṇakaṃ bandhaṃ ānāpesi. [82] Addasā kho āyasmā dhaniyo kumbhakāraputto dārugahegaṇakaṃ bandhaṃ nīyamānaṃ 2- disvāna dārugahegaṇakaṃ etadavoca kissa tvaṃ āvuso bandho nīyasīti 3- . tesaṃ bhante dārūnaṃ kiccāti. Gacchāvuso ahaṃpi gacchāmīti . eyyāsi bhante purāhaṃ haññāmīti . Athakho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto tenupasaṅkami upasaṅkamitvā @Footnote: 1 tesu dvīsu potthakesu devāti ālapanaṃ atthi. 2 Yu. Ma. @niyyamānaṃ. 3 Yu. Ma. niyyasīti.

--------------------------------------------------------------------------------------------- page81.

Āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca saccaṃ kira mayā bhante devagahaṇadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānīti . Evaṃ mahārājāti . mayaṃ kho bhante rājāno nāma bahukiccā bahukaraṇīyā datvāpi na sareyyāma iṅgha bhante sarāpehīti . sarasi tvaṃ mahārāja paṭhamābhisitto evarūpiṃ vācaṃ bhāsitā dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantūti . sarāmahaṃ bhante santi bhante samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā tesaṃ appamattakepi kukkuccaṃ uppajjati tesaṃ mayā sandhāya bhāsitaṃ tañca kho araññe apariggahitaṃ so tvaṃ bhante tena lesena dārūni adinnaṃ harituṃ maññasi kathaṃ hi nāma mādisā samaṇaṃ vā brāhmaṇaṃ vā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā 1- gaccha bhante lomena tvaṃ muttosi mā punapi evarūpaṃ akāsīti. [83] Manussā ujjhāyanti khīyanti 2- vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino @Footnote: 1 yuropiyamarammapotthakesu kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ @vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vāti ekavacanavasena @payogo kato. 2 yebhuyyena khiyyantīti paṭhanti.

--------------------------------------------------------------------------------------------- page82.

Samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā rājānaṃpi ime vañcenti kiṃ pana aññe manusseti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ 1- vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatīti. {83.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi saccaṃ kira tvaṃ dhaniya rañño dārūni adinnaṃ ādiyasīti 2- . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa rañño dārūni adinnaṃ ādiyissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . tena kho pana samayena aññataro purāṇavohāriko @Footnote: 1 yebhuyyena khiyyantānanti paṭhanti. 2 Yu. ādiyīti.

--------------------------------------------------------------------------------------------- page83.

Mahāmatto bhikkhūsu pabbajito bhagavato avidūre nisinno hoti . Athakho bhagavā taṃ bhikkhuṃ etadavoca kittakena nu kho bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vāti. Pādena vā bhagavā pādārahena vā atirekapādena vāti. Tena kho pana samayena rājagahe pañcamāsako pādo hoti . Athakho bhagavā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena vigarahitvā dubbharatāya .pe. Viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {83.2} yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti. {83.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [84] Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ avaharitvā bhājesuṃ . Bhikkhū evamāhaṃsu mahāpuññattha tumhe āvuso bahuṃ tumhākaṃ cīvaraṃ uppannanti . kuto āvuso amhākaṃ puññaṃ idāni mayaṃ rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhāti . nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ kissa tumhe āvuso rajakabhaṇḍikaṃ

--------------------------------------------------------------------------------------------- page84.

Avaharitthāti . saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ tañca kho gāme no araññeti . nanu āvuso tatheva taṃ hoti ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe āvuso rajakabhaṇḍikaṃ avaharissatha netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. {84.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitthāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā rajakabhaṇḍikaṃ avaharissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. Pasannānañca ekaccānaṃ aññathattāyāti. {84.2} Athakho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya .pe. viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe

--------------------------------------------------------------------------------------------- page85.

Adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti. [85] Yo panāti yo yādiso .pe. eso vuccati yo panāti . bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . Gāmo nāma ekakuṭikopi gāmo dvikuṭikopi gāmo tikuṭikopi gāmo catukkuṭikopi gāmo samanussopi gāmo amanussopi gāmo parikkhittopi gāmo aparikkhittopi gāmo gonisādiniviṭṭhopi gāmo yopi sattho atirekacatummāsaniviṭṭho sopi vuccati gāmo. Gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto 1- aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto . araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāma . adinnaṃ nāma yaṃ adinnaṃ anissaṭṭhaṃ aparicattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ etaṃ adinnaṃ nāma. Theyyasaṅkhātanti theyyacitto avaharaṇacitto. [86] Ādiyeyyāti ādiyeyya hareyya avahareyya ariyāpathaṃ vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya. [87] Yathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā . rājāno nāma paṭhabyā rājā padesarājā maṇḍalikā @Footnote: 1 leṇḍupātotipi pāṭho.

--------------------------------------------------------------------------------------------- page86.

Antarabhogikā akkhadassā mahāmattā ye vā pana chejjabhejjaṃ anusāsanti ete rājāno nāma . coro nāma yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati eso coro nāma . haneyyuṃ vāti hatthena vā pādena vā kasāya vā vettena vā addhadaṇḍakena vā chejjāya vā haneyyuṃ . bandheyyuṃ vāti rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuṃ purisaguttiṃ vā kareyyuṃ . pabbājeyyuṃ vāti gāmā vā nigamā vā nagarā vā janapadā vā janapadapadesā vā pabbājeyyuṃ. Corosi bālosi mūḷhosi thenosīti paribhāso eso. [88] Tathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā . ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno. [89] Ayampīti purimaṃ upādāya vuccati. Pārājiko hotīti seyyathāpi nāma paṇḍupalāso bandhanā pavutto 1- abhabbo haritattāya evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti . asaṃvāsoti saṃvāso nāma ekakammaṃ @Footnote: 1 pamuttotipi pāṭho.

--------------------------------------------------------------------------------------------- page87.

Ekuddeso samasikkhātā eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti. [90] Bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ nāvaṭṭhaṃ yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ udakaṃ dantapoṇaṃ vanappati haraṇakaṃ upanidhi suṅkaghātaṃ pāṇo apadaṃ dvipadaṃ catuppadaṃ bahuppadaṃ ocarako oṇirakkho saṃvidhāvahāro saṅketakammaṃ nimittakammanti. [91] Bhummaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hoti 1- paṭicchannaṃ. Bhummaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati kuddālaṃ vā piṭakaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā chindati āpatti dukkaṭassa . Paṃsuṃ khaṇati vā viyūhati 2- vā uddharati vā āpatti dukkaṭassa . Kumbhiṃ āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . attano bhājanagataṃ vā karoti muṭṭhiṃ vā chindati āpatti pārājikassa . suttārūḷhaṃ bhaṇḍaṃ 3- pāmaṅgaṃ vā kaṇṭhasuttakaṃ @Footnote: 1 ito paraṃ yuropiyamarammapotthakesu nikhātantipi atthi. 2 Yu. vyūhati @Ma. Rā. byūhati. 3 ito paraṃ yuropiyapotthake vāsaddo dissati.

--------------------------------------------------------------------------------------------- page88.

1- kaṭisuttakaṃ vā sāṭakaṃ vā veṭhanaṃ vā theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . koṭiyaṃ gahetvā uccāreti āpatti thullaccayassa . ghaṃsanto niharati āpatti thullaccayassa . antamaso kesaggamattampi kumbhīmukhā moceti āpatti pārājikassa . sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto ekena payogena pivati āpatti pārājikassa . tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti āpatti dukkaṭassa. [92] Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti . thalaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [93] Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti moro vā kapiñjaro vā tittiro vā vaṭṭako vā sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati . ākāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti @Footnote: 1 ito paraṃ tattha ca marammapotthake ca kaṇṇasuttakaṃ vāti pāṭho @atthi.

--------------------------------------------------------------------------------------------- page89.

Dukkaṭassa . gamanaṃ upacchindati āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [94] Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti mañce vā pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhīle vā nāgadante vā rukkhe vā laggitaṃ hoti antamaso pattādhārakepi . vehāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [95] Udakaṭṭhaṃ nāma bhaṇḍaṃ udake nikkhittaṃ hoti . udakaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . nimujjati vā ummujjati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [96] Nāvā nāma yāya tarati . nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti . nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto

--------------------------------------------------------------------------------------------- page90.

Dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . nāvaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . bandhanaṃ moceti āpatti dukkaṭassa . bandhanaṃ mocetvā āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti āpatti pārājikassa. [97] Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā . yānaṭṭhaṃ nāma bhaṇḍaṃ yāne nikkhittaṃ hoti . yānaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . Āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . yānaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [98] Bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako. Sīse bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . khandhaṃ oropeti āpatti pārājikassa .

--------------------------------------------------------------------------------------------- page91.

Khandhe bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . kaṭiṃ oropeti āpatti pārājikassa . Kaṭiyā bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . hatthena gaṇhāti āpatti pārājikassa . Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati āpatti pārājikassa . Theyyacitto bhūmito gaṇhāti āpatti pārājikassa. [99] Ārāmo nāma pupphārāmo phalārāmo . ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . ārāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . Āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Ārāmaṃ abhiyuñjati āpatti dukkaṭassa . sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.

--------------------------------------------------------------------------------------------- page92.

[100] Vihāraṭṭhaṃ nāma bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . vihāraṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . vihāraṃ abhiyuñjati āpatti dukkaṭassa . sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa. [101] Khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyati . khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . khettaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ pubbaṇṇaṃ vā aparaṇṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . khettaṃ abhiyuñjati āpatti dukkaṭassa . Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko

--------------------------------------------------------------------------------------------- page93.

Na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto parajati āpatti thullaccayassa . khīlaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ vā saṅkāmeti āpatti dukkaṭassa . ekaṃ payogaṃ anāgate āpatti thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa. [102] Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . vatthuṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . vatthuṃ abhiyuñjati āpatti dukkaṭassa . Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto parajati āpatti thullaccayassa . khīlaṃ vā rajjuṃ vā vatiṃ vā pākāraṃ vā saṅkāmeti āpatti dukkaṭassa . ekaṃ payogaṃ anāgate āpatti thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa. [103] Gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ

--------------------------------------------------------------------------------------------- page94.

Hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . gāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [104] Araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti etaṃ 1- araññaṃ . araññaṭṭhaṃ nāma bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . araññaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [105] Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyaṃ 2- taḷāke vā . theyyacitto āmasati 3- āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti @Footnote: 1 Yu. Ma. taṃ. 2 Yu. Ma. pokkharaṇiyā. 3 Yu. Ma. taṃ theyyacitto āmasati.

--------------------------------------------------------------------------------------------- page95.

Pārājikassa . attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . attano bhājanagataṃ karoti āpatti pārājikassa . mariyādaṃ chindati āpatti dukkaṭassa . mariyādaṃ chinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti pārājikassa . atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti dukkaṭassa. [106] Dantapoṇaṃ nāma chinnaṃ vā acchinnaṃ vā . pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [107] Vanappati nāma yo manussānaṃ pariggahito hoti rukkho paribhogo . theyyacitto chindati pahāre pahāre āpatti dukkaṭassa. Ekaṃ pahāraṃ anāgate āpatti thullaccayassa . tasmiṃ pahāre āgate āpatti pārājikassa. [108] Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ . theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . sahabhaṇḍahārakaṃ

--------------------------------------------------------------------------------------------- page96.

Nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa . patitaṃ bhaṇḍaṃ gahessāmīti pātāpeti āpatti dukkaṭassa . patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [109] Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ . dehi me bhaṇḍanti vuccamāno nāhaṃ gaṇhāmīti bhaṇati āpatti dukkaṭassa . Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto parajati āpatti thullaccayassa. [110] Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā atra paviṭṭhassa suṅkaṃ gaṇhantūti. Tatra pavisitvā rājagghaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ atikkāmeti āpatti pārājikassa . antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti āpatti pārājikassa. Suṅkaṃ pariharati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page97.

[111] Pāṇo nāma manussapāṇo vuccati . theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa. [112] Apadaṃ nāma ahi macchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [113] Dvipadaṃ nāma manussā pakkhajātā . Theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa. [114] Catuppadaṃ nāma hatthī assā oṭṭhā goṇā gadrabhā pasukā . theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . Dutiyaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . tatiyaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . catutthaṃ pādaṃ saṅkāmeti

--------------------------------------------------------------------------------------------- page98.

Āpatti pārājikassa. [115] Bahuppadaṃ nāma vicchikā satapadī uccāliṅgapāṇakā . Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti saṅkāmeti pade pade āpatti thullaccayassa . pacchimaṃ pādaṃ saṅkāmeti āpatti pārājikassa. [116] Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa. [117] Oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento . Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [118] Saṃvidhāvahāro nāma sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati āpatti sabbesaṃ pārājikassa. [119] Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . tena saṅketena taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . taṃ saṅketaṃ pure vā

--------------------------------------------------------------------------------------------- page99.

Pacchā vā taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa. [120] Nimittakammaṃ nāma nimittaṃ karoti akkhiṃ vā nikkhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . tena nimittena taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa. [121] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ maññamāno taṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ maññamāno aññaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so aññaṃ maññamāno taṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so aññaṃ maññamāno aññaṃ avaharati mūlaṭṭhassa anāpatti . avahārakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo

--------------------------------------------------------------------------------------------- page100.

Itthannāmaṃ bhaṇḍaṃ avaharatūti āpatti dukkaṭassa . so itarassa āroceti āpatti dukkaṭassa . avahārako paṭiggaṇhāti mūlaṭṭhassa āpatti thullaccayassa . so taṃ bhaṇḍaṃ avaharati āpatti sabbesaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatūti āpatti dukkaṭassa . so aññaṃ āṇāpeti āpatti dukkaṭassa . avahārako paṭiggaṇhāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti āṇāpakassa ca avahārakassa ca āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa. {121.1} So gantvā puna pacchāgacchati nāhaṃ sakkomi taṃ bhaṇḍaṃ avaharitunti . so puna āṇāpeti yadā sakkosi tadā taṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ āṇāpetvā vippaṭisārī na sāveti mā avaharīti so taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . So taṃ āṇāpetvā vippaṭisārī sāveti mā avaharīti so āṇatto ahaṃ tayāti taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti .

--------------------------------------------------------------------------------------------- page101.

Avahārakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ āṇāpetvā vippaṭisārī sāveti mā avaharīti sādhūti oramati ubhinnaṃ anāpatti. [122] Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa parapariggahitañca hoti parapariggahitasaññī ca garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa parapariggahitañca hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti thullaccayassa . pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa parapariggahitañca hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa. [123] Chahākārehi adinnaṃ ādiyantassa āpatti pārājikassa

--------------------------------------------------------------------------------------------- page102.

Na ca sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Chahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa na ca sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti thullaccayassa . Chahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ lahuko ca hoti parikkhāro māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa. Ṭhānā cāveti āpatti dukkaṭassa. [124] Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti parapariggahitasaññī ca garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . Phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa

--------------------------------------------------------------------------------------------- page103.

Na ca parapariggahitaṃ hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa . Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti parapariggahitasaññī ca lahuko ca hoti parikkhāro māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . Āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . Ṭhānā cāveti āpatti dukkaṭassa. [125] Anāpatti sakasaññissa vissāsagāhe tāvakālike petapariggahe tiracchānagatapariggahe paṃsukūlasaññissa ummattakassa ādikammikassāti. Adinnādānamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ. [126] Rajakehi pañcakkhātā caturottharaṇehi ca andhakārena ve 1- pañca pañca hāraṇakena ca niruttiyā pañcakkhātā vātehi apare duve asambhinne kusāpāto jantāgharena 2- sahā dasa vighāsehi pañcakkhātā pañca ceva amūlakā dubbhikkhe kūramaṃsañca pūvasakkhalimodakā @Footnote: 1 tetipi pāṭho. 2 Yu. Ma. jantagghena.

--------------------------------------------------------------------------------------------- page104.

Saparikkhārathavikā bhisivaṃsā 1- na nikkhama 2- khādanīyañca vissāsaṃ sasaññāyapare duve satta nāvaharāmāti satta ceva avāharuṃ saṅghassa avaharuṃ satta pupphehi apare duve tayo ca vuttavādino maṇī tīṇi atikkame sūkarā ca migā macchā yānañcāpi pavattayi duve pesī duve dārū paṃsukūlaṃ duve dakā anupubbavidhānena tadañño na paripūrayi sāvatthiyā caturo muṭṭhī dve vighāsā duve tiṇā saṅghassa bhājaye satta satta ceva asāmikā dārūdakā mattikā dve tiṇāni saṅghassa satta avahāsi seyyaṃ sassāmikaṃ na cāpi nīhareyya hareyya sassāmikaṃ tāvakālikaṃ campā rājagahe ceva vesāliyā ca ajjuko bārāṇasī ca kosambī sāgalā daḷhikena cāti. [127] Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ kacci nu kho mayaṃ pārājikaṃ āpattiṃ @Footnote: 1 Rā. bhisivaṃso. 2 Yu. Ma. na nikkhame.

--------------------------------------------------------------------------------------------- page105.

Āpannāti . bhagavato etamatthaṃ ārocesuṃ . āpattiṃ tumhe bhikkhave āpannā pārājikanti. [128] Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . Bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu cittuppādeti. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto āmasi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [129] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu cittuppādeti . tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacitto āmasi .pe. anāpatti bhikkhu pārājikassa

--------------------------------------------------------------------------------------------- page106.

Āpatti dukkaṭassāti .pe. theyyacitto phandāpesi .pe. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti .pe. Theyyacitto ṭhānā cāvesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [130] Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ maññamāno taṃ avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti .pe. taṃ maññamāno aññaṃ avahari .pe. Aññaṃ maññamāno taṃ avahari .pe. aññaṃ maññamāno aññaṃ avahari .pe. tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . So taṃ 1- maññamāno attano bhaṇḍaṃ avahari . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [131] Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti .pe. theyyacitto phandāpesi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti .pe. Theyyacitto khandhaṃ oropesi .pe. āpattiṃ tvaṃ bhikkhu āpanno @Footnote: 1 Yu. Ma. aññaṃ.

--------------------------------------------------------------------------------------------- page107.

Pārājikanti .pe. khandhe bhāraṃ theyyacitto āmasi .pe. Theyyacitto phandāpesi .pe. theyyacitto kaṭiṃ oropesi .pe. Kaṭiyā bhāraṃ theyyacitto āmasi .pe. theyyacitto phandāpesi .pe. theyyacitto hatthena aggahesi .pe. hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipi .pe. theyyacitto bhūmito aggahesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [132] Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi . aññataro bhikkhu māyidaṃ cīvaraṃ nassīti paṭisāmesi . so nikkhamitvā taṃ bhikkhuṃ pucchi āvuso mayhaṃ cīvaraṃ kena avahaṭanti . so evamāha mayā avahaṭanti . so taṃ ādiyi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Kiṃcitto tvaṃ bhikkhūti . niruttipatho ahaṃ bhagavāti . anāpatti bhikkhu niruttipatheti. {132.1} Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā .pe. pīṭhe nisīdanaṃ nikkhipitvā .pe. heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi . aññataro bhikkhu māyaṃ patto nassīti paṭisāmesi . so nikkhamitvā taṃ bhikkhuṃ pucchi āvuso mayhaṃ patto kena avahaṭoti . so evamāha mayā avahaṭoti . So taṃ ādiyi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu niruttipatheti. {132.2} Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi . aññatarā bhikkhunī

--------------------------------------------------------------------------------------------- page108.

Māyidaṃ cīvaraṃ nassīti paṭisāmesi . sā nikkhamitvā taṃ bhikkhuniṃ pucchi ayye mayhaṃ cīvaraṃ kena avahaṭanti . sā evamāha mayā avahaṭanti . sā taṃ ādiyi assamaṇīsi tvanti . tassā kukkuccaṃ ahosi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave niruttipatheti. [133] Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Kiṃcitto tvaṃ bhikkhūti . atheyyacitto ahaṃ bhagavāti . anāpatti bhikkhu atheyyacittassāti. {133.1} Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ pure sāmikā passantīti theyyacitto aggahesi . Sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . theyyacitto ahaṃ bhagavāti. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [134] Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ aggahesi . tasmiṃ ca sarīre peto adhivattho hoti . athakho so peto taṃ bhikkhuṃ etadavoca mā bhante mayhaṃ sāṭakaṃ aggahesīti . so bhikkhu anādiyanto

--------------------------------------------------------------------------------------------- page109.

Aggahesi 1- . athakho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi . athakho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi . athakho taṃ sarīraṃ tattheva paripati . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave abhinne sarīre paṃsukūlaṃ gahetabbaṃ yo gaṇheyya āpatti dukkaṭassāti. [135] Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [136] Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi . Athakho so bhikkhu āyasmantaṃ ānandaṃ etadavoca kissa me tvaṃ āvuso ānanda antaravāsakaṃ nivāsesīti . sakasaññī ahaṃ āvusoti. Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave sakasaññissāti. [137] Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā sīhavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu . tesaṃ kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave sīhavighāseti . tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā byagghavighāsaṃ passitvā .pe. @Footnote: 1 Yu. Ma. agamāsi.

--------------------------------------------------------------------------------------------- page110.

Dīpivighāsaṃ passitvā .pe. taracchavighāsaṃ passitvā .pe. Kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave tiracchānagatapariggaheti. [138] Tena kho pana samayena aññataro bhikkhu saṅghassa odane bhājiyamāne aparassa bhāgaṃ dehīti amūlakaṃ aggahesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti sampajānamusāvāde pācittiyassāti . tena kho pana samayena aññataro bhikkhu saṅghassa khādanīye bhājiyamāne .pe. saṅghassa pūve bhājiyamāne .pe. saṅghassa ucchumhi bhājiyamāne .pe. Saṅghassa timbarūsake bhājiyamāne aparassa bhāgaṃ dehīti amūlakaṃ aggahesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti sampajānamusāvāde pācittiyassāti. [139] Tena kho pana samayena aññataro bhikkhu dubbhikkhe odaniyagharaṃ pavisitvā pattapūraṃ odanaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnagharaṃ pavisitvā pattapūraṃ maṃsaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari .pe. pattapūrā sakkhaliyo theyyacitto avahari

--------------------------------------------------------------------------------------------- page111.

.pe. Pattapūre modake theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [140] Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ maññamāno taṃ avahari .pe. taṃ maññamāno aññaṃ avahari .pe. aññaṃ maññamāno taṃ avahari .pe. aññaṃ maññamāno aññaṃ avahari . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ 1- maññamāno attano parikkhāraṃ avahari . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [141] Tena kho pana samayena aññataro bhikkhu pīṭhe 2- thavikaṃ passitvā ito gaṇhanto pārājiko bhavissāmīti saha pīṭhakena saṅkāmetvā aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [142] Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [143] Tena kho pana samayena aññataro bhikkhu cīvaravaṃse cīvaraṃ @Footnote: 1 Yu. Ma. aññaṃ. 2 Yu. Ma. pīṭhe ṭhapitaṃ.

--------------------------------------------------------------------------------------------- page112.

Theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [144] Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā ito nikkhamanto pārājiko bhavissāmīti vihārā na nikkhami . bhagavato etamatthaṃ ārocesuṃ . nikkhameyya vā so bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassāti. [145] Tena kho pana samayena dve bhikkhū sahāyakā honti eko 1- gāmaṃ piṇḍāya pāvisi dutiyo 2- saṅghassa khādanīye bhājiyamāne sahāyakassa bhāgaṃ gahetvā tassa vissāsanto paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . vissāsagāho ahaṃ bhagavāti . Anāpatti bhikkhu vissāsagāheti. [146] Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti . saṅghassa khādanīye bhājiyamāne sabbesaṃ paṭivisā āharitvā upanikkhittā honti . aññataro bhikkhu aññatarassa bhikkhuno paṭivisaṃ attano maññamāno paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu sakasaññissāti 3-. {146.1} Tena kho pana samayena sambahulā bhikkhū @Footnote: 1 Yu. eko bhikkhu. 2 sabbattha dutiyo bhikkhūti āgataṃ. 3 Yu. @Ma. sasaññissāti.

--------------------------------------------------------------------------------------------- page113.

Cīvarakammaṃ karonti . saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviso āharitvā upanikkhitto hoti . pattasāmiko bhikkhu attano maññamāno paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu sakasaññissāti. [147] Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu . Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū taṃ paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesuṃ . kiṃcittā tumhe bhikkhaveti . paṃsukūlasaññino mayaṃ bhagavāti. Anāpatti bhikkhave paṃsukūlasaññissāti. {147.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā .pe. Panasacorakā .pe. Tālapakkacorakā .pe. Ucchucorakā .pe. Timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu . corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū taṃ paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. [148] Tena kho pana samayena ambacorakā ambaṃ pātetvā

--------------------------------------------------------------------------------------------- page114.

Bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu . Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū pure sāmikā passantīti theyyacittā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. {148.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā .pe. panasacorakā .pe. tālapakkacorakā .pe. ucchucorakā .pe. Timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu . Sāmikā te corake anubandhiṃsu . corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū pure sāmikā passantīti theyyacittā paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti. Tesaṃ kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [149] Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ theyyacitto avahari .pe. saṅghassa jambuṃ .pe. saṅghassa labujaṃ .pe. saṅghassa panasaṃ .pe. saṅghassa tālapakkaṃ .pe. saṅghassa ucchuṃ .pe. saṅghassa timbarūsakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [150] Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena

--------------------------------------------------------------------------------------------- page115.

Kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphaṃ ocinitvā pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [151] Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemīti . so gantvā ekaṃ sāṭakaṃ āharāpetvā attanā paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjemīti vattabbo yo vadeyya āpatti dukkaṭassāti. {151.1} Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca āvuso mayhaṃ upaṭṭhākakulaṃ vutto vajjehīti . so gantvā yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji ekaṃ tassa bhikkhuno adāsi . so jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjehīti vattabbo yo vadeyya āpatti dukkaṭassāti. {151.2} Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemīti. Sopi evamāha vutto vajjehīti . so gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ doṇaṃ taṇḍulaṃ āharāpetvā attanā paribhuñji . so jānitvā taṃ

--------------------------------------------------------------------------------------------- page116.

Codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjemīti vattabbo na ca vutto vajjehīti vattabbo yo vadeyya āpatti dukkaṭassāti. [152] Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti . Athakho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi . Tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassāti. {152.1} Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti . Athakho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi . athakho so puriso suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca āhara me bhante bhaṇḍikaṃ nāhaṃ akallakoti . kissa pana tvaṃ āvuso evarūpaṃ akāsīti . athakho so puriso tassa bhikkhuno etamatthaṃ ārocesi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā jānāmīti . Anāpatti bhikkhu ajānantassāti . tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggapaṭipanno hoti . aññataro

--------------------------------------------------------------------------------------------- page117.

Puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa bhikkhuno adāsi imaṃ bhante maṇiṃ suṅkaṭṭhānaṃ atikkāmehīti . athakho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [153] Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ sūkaraṃ kāruññena muñci . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . kāruññādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu kāruññādhippāyassāti. {153.1} Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ sūkaraṃ pure sāmikā passantīti theyyacitto muñci . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {153.2} Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ migaṃ kāruññena muñci .pe. pāse baddhaṃ migaṃ pure sāmikā passantīti theyyacitto muñci .pe. kumine baddhe macche kāruññena muñci .pe. kumine baddhe macche pure sāmikā passantīti theyyacitto muñci . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [154] Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā ito gaṇhanto pārājiko bhavissāmīti akkamitvā pavaṭṭetvā aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ

--------------------------------------------------------------------------------------------- page118.

Tvaṃ bhikkhu āpanno pārājikanti. [155] Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu atheyyacittassāti. {155.1} Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ pure sāmikā passantīti theyyacitto aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [156] Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā nadiyā osārenti . bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti. Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. {156.1} Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā nadiyā osārenti . bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū pure sāmikā passantīti theyyacittā uttāresuṃ. Sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [157] Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi . aññataro bhikkhu paṃsukūlasaññī

--------------------------------------------------------------------------------------------- page119.

Aggahesi . athakho so gopālako taṃ bhikkhuṃ codesi assamaṇosi tvanti. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu paṃsukūlasaññissāti. [158] Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu atheyyacittassāti. {158.1} Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti . so bhikkhu pure sāmikā passantīti theyyacitto aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [159] Tena kho pana samayena aññataro bhikkhu sappikumbhiṃ passitvā thokaṃ thokaṃ paribhuñji . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [160] Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu bhaṇḍaṃ avaharissāmāti . eko bhaṇḍaṃ avahari . te evamāhaṃsu na mayaṃ pārājikā yo avahaṭo so pārājikoti . Bhagavato etamatthaṃ ārocesuṃ . āpattiṃ tumhe bhikkhave āpannā pārājikanti . Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā bhaṇḍaṃ avaharitvā

--------------------------------------------------------------------------------------------- page120.

Bhājesuṃ . tehi bhājiyamāne ekamekassa paṭiviso na pañcamāsako pūri . te evamāhaṃsu na mayaṃ pārājikāti . bhagavato etamatthaṃ ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [161] Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa muggamuṭṭhiṃ .pe. māsamuṭṭhiṃ .pe. tilamuṭṭhiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [162] Tena kho pana samayena sāvatthiyaṃ andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu . bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . corakā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. {162.1} Tena kho pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu . bhikkhū paṃsukūla- saññino paṭiggahāpetvā paribhuñjiṃsu . corakā te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti. [163] Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lutaṃ tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ

--------------------------------------------------------------------------------------------- page121.

Ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [164] Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā pañcamāsagghanakaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [165] Tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ bhājāpetvā paribhuñjiṃsu . āvāsikā bhikkhū te bhikkhū codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesuṃ . kiṃcittā tumhe bhikkhaveti . Paribhogatthāya mayaṃ bhagavāti. Anāpatti bhikkhave paribhogatthāyāti. {165.1} Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ .pe. saṅghassa labujaṃ .pe. saṅghassa panasaṃ .pe. saṅghassa tālapakkaṃ .pe. saṅghassa ucchuṃ .pe. saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ assamaṇāttha tumheti . Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paribhogatthāyāti. [166] Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti . bhikkhū gopetuṃ ime issarā nayime dātunti kukkuccāyantā na paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave gopakassa dāneti . tena kho pana samayena jambupālakā .pe. Labujapālakā .pe. panasapālakā .pe. tālapakkapālakā .pe. Ucchupālakā .pe. timbarūsakapālakā bhikkhūnaṃ timbarūsake denti .

--------------------------------------------------------------------------------------------- page122.

Bhikkhū gopetuṃ ime issarā nayime dātunti kukkuccāyantā na paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave gopakassa dāneti. [167] Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ tāvakālikaṃ haritvā attano vihārassa kuḍḍaṃ upatthambhesi . bhikkhū taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . tāvakāliko ahaṃ bhagavāti. Anāpatti bhikkhu tāvakāliketi. [168] Tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ theyyacitto avahari .pe. saṅghassa mattikaṃ theyyacitto avahari .pe. Saṅghassa muñjakatiṇaṃ 1- theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {168.1} Tena kho pana samayena aññataro bhikkhu saṅghassa muñjakatiṇaṃ theyyacitto jhāpesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [169] Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ .pe. saṅghassa bhisiṃ .pe. saṅghassa bimbohanaṃ @Footnote: 1 Yu. Ma. puñjakitaṃ tiṇaṃ.

--------------------------------------------------------------------------------------------- page123.

.pe. Saṅghassa kavāṭaṃ .pe. saṅghassa ālokasandhiṃ .pe. saṅghassa gopānasiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [170] Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti . athakho so upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā aññatra paribhogaṃ aññatra paribhuñjissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo yo paribhuñjeyya āpatti dukkaṭassāti. {170.1} Tena kho pana samayena bhikkhū uposathaggaṃpi 1- sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti . gattānipi cīvarānipi paṃsukitāni honti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave tāvakālikaṃ haritunti. [171] Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā ayyā icchati tekaṭullayāguṃ pātunti pacāpetvā haritvā attanā paribhuñji . sā jānitvā taṃ codesi assamaṇīsi tvanti . tassā kukkuccaṃ ahosi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave pārājikassa āpatti sampajānamusāvāde @Footnote: 1 Rā. uposathaggepi.

--------------------------------------------------------------------------------------------- page124.

Pācittiyassāti. {171.1} Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā ayyā icchati madhugoḷakaṃ khāditunti pacāpetvā haritvā attanā paribhuñji . sā jānitvā taṃ codesi assamaṇīsi tvanti . tassā kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti sampajānamusāvāde pācittiyassāti. [172] Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti putto ca bhāgineyyo ca . athakho so gahapati āyasmantaṃ ajjukaṃ etadavoca imaṃ bhante okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa ācikkheyyāsīti. So kālamakāsi 1-. {172.1} Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Athakho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi. Athakho tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca ko nu kho bhante ānanda pituno dāyajjo putto vā bhāgineyyo vāti . Putto kho āvuso pituno 2- dāyajjoti . ayaṃ bhante ayyo ajjuko amhākaṃ @Footnote: 1 yuropiyamarammapotthakesu ayamattho na dissati. amhākampana @potthake rāmaññapotthake ca paññāyateva. 2 mātāpitūnantipi @pāṭho.

--------------------------------------------------------------------------------------------- page125.

Sāpateyyaṃ amhākaṃ methunakassa ācikkhīti . assamaṇo āvuso āyasmā ajjukoti . athakho āyasmā ajjuko āyasmantaṃ ānandaṃ etadavoca dehi me āvuso ānanda vinicchayanti. {172.2} Tena kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti . athakho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca yo nu kho āvuso ānanda sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti 1- vutto tassa ācikkhati kiṃ so āpajjatīti . na so 2- bhante kiñci āpajjati antamaso dukkaṭamattampīti . ayaṃ āvuso āyasmā ajjuko sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti vutto tassa ācikkhi anāpatti āvuso āyasmato ajjukassāti. [173] Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa upaṭṭhākakulaṃ corehi upaddutaṃ hoti dve ca dārakā nītā honti. Athakho āyasmā pilindavaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi . manussā te dārake passitvā ayyassāyaṃ pilindavacchassa iddhānubhāvoti āyasmante pilindavacche abhippasīdiṃsu . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā pilindavaccho corehi nīte dārake ānessatīti . bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave iddhimantassa iddhivisayeti. @Footnote: 1 Yu. Ma. ācikkhāti. 2 tesu dvīsupi potthakesu ayaṃ pāṭho @natthi.

--------------------------------------------------------------------------------------------- page126.

[174] Tena kho pana samayena dve bhikkhū sahāyakā honti paṇḍako ca kapilo ca . eko gāmake viharati eko kosambiyaṃ . athakho tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarāmagge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti . So bhikkhu sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . taṃ uttiṇṇaṃ aññatarā gopālikā passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . so pakatiyāpāhaṃ assamaṇoti tassā methunaṃ dhammaṃ paṭisevitvā kosambiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . anāpatti bhikkhave adinnādāne pārājikassa āpatti methunaṃ dhammaṃ samāyoge pārājikassāti. [175] Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca assamaṇo ahaṃ bhante vibbhamissāmīti . Kiṃ tayā āvuso katanti . āpaṇikassa veṭhanaṃ gaṇhāmi bhanteti 1-. Āharāpetvā agghāpesi . taṃ agghāpentaṃ na pañcamāsakaṃ 2- @Footnote: 1 yuropiyamarammapotthakesu imassa atthassa visadisatā hoti. tattha hi @so etamatthaṃ ārocesīti vuttaṃ. amhākampana potthake rāmaññapotthake @ca īdisoyevattho paññāyati. 2 Yu. pañcamāsake. @Ma. pañcamāsako.

--------------------------------------------------------------------------------------------- page127.

Agghati . anāpatti āvuso pārājikassāti dhammiṃ kathaṃ akāsi . So bhikkhu abhiramīti. Dutiyapārājikaṃ niṭṭhitaṃ. ----------

--------------------------------------------------------------------------------------------- page128.

Tatiyapārājikakaṇḍaṃ [176] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati . athakho bhagavā bhikkhū āmantesi icchāmahaṃ bhikkhave addhamāsaṃ paṭisallīyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti . Evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. {176.1} Bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti te 1- anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti . te sakena kāyena aṭṭiyanti harāyanti jigucchanti seyyathāpi nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena 2- aṭṭiyeyya harāyeyya jiguccheyya evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti @Footnote: 1 atirekapāṭhena bhavitabbaṃ 2 Yu. Ma. āsattena. Rā. āsaṭṭhena.

--------------------------------------------------------------------------------------------- page129.

Migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti 1- sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti . athakho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhū jīvitā voropetvā lohitakaṃ 2- asiṃ ādāya yena vaggumudā nadī tenupasaṅkami. {176.2} Athakho migalaṇḍikassa samaṇakuttakassa lohītakaṃ taṃ 3- asiṃ dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ bahuṃ vata mayā apuññaṃ pasutaṃ yohaṃ bhikkhū sīlavante kalyāṇadhamme jīvitā voropesinti . athakho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca sādhu sādhu sappurisa lābhā te sappurisa suladdhaṃ te sappurisa bahuṃ tayā sappurisa puññaṃ pasutaṃ yaṃ tvaṃ atiṇṇe tāresīti . Athakho migalaṇḍiko samaṇakuttako lābhā kira me suladdhaṃ kira me bahuṃ kira mayā puññaṃ pasutaṃ atiṇṇe kirāhaṃ tāremīti tiṇhaṃ 4- asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti ko atiṇṇo kaṃ tāremīti . tattha ye te bhikkhū avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ hoti chambhitattaṃ hoti lomahaṃso . ye pana te bhikkhū vītarāgā tesaṃ tasmiṃ samaye na @Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. lohitagataṃ. 2 tesu potthakesu @natthi ayaṃ pāṭho. 4 Yu. Ma. Rā. tikkhaṃ.

--------------------------------------------------------------------------------------------- page130.

Hoti bhayaṃ na hoti chambhitattaṃ na hoti lomahaṃso . athakho migalaṇḍiko samaṇakuttako ekaṃpi bhikkhuṃ ekāheneva jīvitā voropesi dvepi bhikkhū ekāhena jīvitā voropesi tayopi bhikkhū ekāhena jīvitā voropesi cattāropi bhikkhū ekāhena jīvitā voropesi pañcapi bhikkhū ekāhena jīvitā voropesi .pe. dasapi bhikkhū ekāhena jīvitā voropesi vīsaṃpi 1- bhikkhū ekāhena jīvitā voropesi tiṃsaṃpi bhikkhū ekāhena jīvitā voropesi cattāḷīsaṃpi 2- bhikkhū ekāhena jīvitā voropesi paññāsaṃpi bhikkhū ekāhena jīvitā voropesi saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi. [177] Athakho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tanubhūto viya bhikkhusaṅghoti . tathā hi pana bhante bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati te ca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti anekākāravokāraṃ asubha- bhāvanānuyogamanuyuttā viharanti te sakena kāyena aṭṭiyanti harāyanti jigucchanti seyyathāpi nāma itthī vā puriso vā daharo yuvā @Footnote: 1 Yu. vīsatiṃ. Ma. Rā. vīsatipi. 2 Yu. cattārīsaṃpi.

--------------------------------------------------------------------------------------------- page131.

Maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena aṭṭiyeyya harāyeyya jiguccheyya evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti athakho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekaṃpi bhikkhuṃ ekāhena jīvitā voropesi .pe. saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyāti . tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca sannipatito bhante bhikkhusaṅgho yassidāni bhante bhagavā kālaṃ maññatīti. [178] Athakho bhagavā yena upaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi ayaṃpi kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro

--------------------------------------------------------------------------------------------- page132.

Uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti seyyathāpi bhikkhave gimhānaṃ pacchime māse ūhataṃ rajojallaṃ tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti evameva kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti kathaṃ bhāvito ca bhikkhave ānāpānassatisamādhi kathaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti {178.1} idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so sato va assasati sato passasati {178.2} dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti {178.3} sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāya- paṭisaṃvedī passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati pītipaṭisaṃvedī assasissāmīti sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati sukhapaṭisaṃvedī assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī

--------------------------------------------------------------------------------------------- page133.

Assasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati {178.4} abhippamodayaṃ cittaṃ assasissāmīti sikkhati abhippamodayaṃ cittaṃ passasissāmīti sikkhati samādahaṃ cittaṃ assasissāmīti sikkhati samādahaṃ cittaṃ passasissāmīti sikkhati vimocayaṃ cittaṃ assasissāmīti sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati {178.5} aniccānupassī assasissāmīti sikkhati aniccānupassī passasissāmīti sikkhati virāgānupassī assasissāmīti sikkhati virāgānupassī passasissāmīti sikkhati nirodhānupassī assasissāmīti sikkhati nirodhānupassī passasissāmīti sikkhati paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati {178.6} evaṃ bhāvito kho bhikkhave ānāpānassatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametīti. [179] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti sādhu no

--------------------------------------------------------------------------------------------- page134.

Āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ bhikkhūnaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropessanti aññamaññaṃpi jīvitā voropessanti migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {179.1} yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti. {179.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [180] Tena kho pana samayena aññataro upāsako gilāno hoti . tassa pajāpatī abhirūpā hoti dassanīyā pāsādikā . Chabbaggiyā bhikkhū tassā itthiyā paṭibaddhacittā honti . athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi sace kho so āvuso upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma handa mayaṃ āvuso tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemāti . athakho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ tvaṃ khosi upāsaka katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddho akatakibbiso kataṃ tayā kalyāṇaṃ akataṃ

--------------------------------------------------------------------------------------------- page135.

Tayā pāpaṃ kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyo ito tvaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressasīti. {180.1} Athakho so upāsako saccaṃ kho ayyā āhaṃsu ahañhi katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddho akatakibbiso kataṃ mayā kalyāṇaṃ akataṃ mayā pāpaṃ kiṃ mayhiminā pāpakena dujjīvitena mataṃ me jīvitā seyyo ito ahaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressāmīti . So asappāyāni ceva bhojanāni bhuñji asappāyāni ca khādanīyāni khādi asappāyāni ca sāyanīyāni sāyi asappāyāni ca pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni ca sāyanīyāni sāyato asappāyāni ca pānāni pivato kharo ābādho uppajji . so teneva ābādhena kālamakāsi. Tassa pajāpatī ujjhāyati khīyati vipāceti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ

--------------------------------------------------------------------------------------------- page136.

Sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ imehi me sāmiko māritoti . aññepi manussā ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ imehi upāsako māritoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessantīti. {180.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇethāti . saccaṃ bhagavāti. Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ

--------------------------------------------------------------------------------------------- page137.

Uddiseyyātha {180.3} yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti iticittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ayampi pārājiko hoti asaṃvāsoti. [181] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo . manussaviggaho nāma yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma. Jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti. Satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā sūlaṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā. [182] Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti maraṇe vaṇṇaṃ bhaṇati. [183] Maraṇāya vā samādapeyyāti satthaṃ vā āhara visaṃ vā khāda rajjuyā vā ubbandhitvā kālaṃ karohīti. [184] Ambho purisāti ālapanādhivacanametaṃ ambho purisāti 1-. @Footnote: 1 tesu vuttapotthakesu idaṃ vacanaṃ na paññāyati.

--------------------------------------------------------------------------------------------- page138.

Kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti pāpakaṃ nāma jīvitaṃ aḍḍhānaṃ jīvitaṃ upādāya daliddānaṃ jīvītaṃ pāpakaṃ sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ pāpakaṃ . dujjīvitaṃ nāma hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa . kiṃ iminā ca pāpakena iminā ca dujjīvitena matante jīvitā seyyoti . iticittamanoti yaṃ cittaṃ taṃ mano yaṃ mano taṃ cittaṃ . cittasaṅkappoti maraṇasaññī maraṇacetano maraṇādhippāyo . anekapariyāyenāti uccāvacehi ākārehi . Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti maraṇe vaṇṇaṃ bhaṇati ito tvaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressasīti. [185] Maraṇāya vā samādapeyyāti satthaṃ vā āhara visaṃ vā khāda rajjuyā vā ubbandhitvā kālaṃ karohi sobbhe vā narake vā papāte vā papatāti. [186] Ayampīti purime upādāya vuccati . pārājiko hotīti seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti . asaṃvāsoti

--------------------------------------------------------------------------------------------- page139.

Saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti. [187] Sāmaṃ adhiṭṭhāya dūtena dūtaparamparāya visakkiyena dūtena gatapaccāgatena dūtena araho rahosaññī raho arahosaññī araho arahosaññī raho rahosaññī kāyena saṃvaṇṇeti vācāya saṃvaṇṇeti kāyena vācāya saṃvaṇṇeti dūtena saṃvaṇṇeti lekhāya saṃvaṇṇeti opātaṃ apassenaṃ upanikkhipanaṃ bhesajjaṃ rūpūpahāro saddūpahāro gandhūpahāro rasūpahāro phoṭṭhabbūpahāro dhammūpahāro ācikkhanā anusāsanī saṅketakammaṃ nimittakammanti. [188] Sāmanti sayaṃ hanati kāyena vā kāyapaṭibaddhena vā nissaggiyena vā . adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti evaṃ vijjha evaṃ pahara evaṃ ghātehīti. [189] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so taṃ maññamāno taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so taṃ maññamāno aññaṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so aññaṃ maññamāno taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ

--------------------------------------------------------------------------------------------- page140.

Āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . So aññaṃ maññamāno aññaṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa. [190] Bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ jīvitā voropetūti āpatti dukkaṭassa . so itarassa āroceti āpatti dukkaṭassa . Vadhako paṭiggaṇhāti mūlaṭṭhassa āpatti thullaccayassa . so taṃ jīvitā voropeti āpatti sabbesaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ jīvitā voropetūti āpatti dukkaṭassa . So aññaṃ āṇāpeti āpatti dukkaṭassa . vadhako paṭiggaṇhāti āpatti dukkaṭassa . so taṃ jīvitā voropeti mūlaṭṭhassa anāpatti āṇāpakassa ca vadhakassa ca āpatti pārājikassa. [191] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so gantvā puna paccāgacchati nāhaṃ sakkomi taṃ jīvitā voropetunti . so puna āṇāpeti yadā sakkosi tadā taṃ jīvitā voropehīti āpatti dukkaṭassa . so taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa. [192] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti

--------------------------------------------------------------------------------------------- page141.

Āpatti dukkaṭassa . so taṃ āṇāpetvā vippaṭisārī na sāveti mā ghātehīti . so taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so āṇāpetvā vippaṭisārī sāveti mā ghātehīti . so āṇatto ahaṃ tayāti taṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa . Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa . so āṇāpetvā vippaṭisārī sāveti mā ghātehīti . So sādhūti oramati ubhinnaṃ anāpatti. [193] Araho rahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa . raho arahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa . araho arahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa . raho rahosaññī ullapati aho itthannāmo hato assāti āpatti dukkaṭassa. [194] Kāyena saṃvaṇṇeti nāma kāyena vikāraṃ karoti yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . marati āpatti pārājikassa . Vācāya saṃvaṇṇeti nāma vācāya bhaṇati yo evaṃ marati so

--------------------------------------------------------------------------------------------- page142.

Dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . marati āpatti pārājikassa . kāyena vācāya saṃvaṇṇeti nāma kāyena ca vikāraṃ karoti vācāya ca bhaṇati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . Marati āpatti pārājikassa. [195] Dūtena saṃvaṇṇeti nāma dūtassa sāsanaṃ āroceti yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . dūtassa sāsanaṃ sutvā marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . marati āpatti pārājikassa . Lekhāya saṃvaṇṇeti nāma lekhaṃ chindati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti akkharakkharāya āpatti dukkaṭassa . lekhaṃ passitvā marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa. [196] Opātaṃ nāma manussaṃ uddissa opātaṃ khanati papatitvā marissatīti āpatti dukkaṭassa 1- . papatite dukkhā vedanā uppajjati @Footnote: 1 ito paraṃ yuropiyapotthake manusso tasmiṃ papati āpatti @dukkaṭassāti attho vutto. so pana sabbapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page143.

Āpatti thullaccayassa . marati āpatti pārājikassa . anodissa opātaṃ khanati yo koci papatitvā marissatīti āpatti dukkaṭassa . Manusso tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā vedanā uppajjati āpatti thullaccayassa . marati āpatti pārājikassa . yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā vedanā uppajjati āpatti dukkaṭassa . marati āpatti thullaccayassa . Tiracchānagato tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā vedanā uppajjati āpatti dukkaṭassa . marati āpatti pācittiyassa. [197] Apassenaṃ nāma apassene satthaṃ vā ṭhapeti visena vā makkheti dubbalaṃ vā karoti sobbhe vā narake vā papāte vā ṭhapeti iminā 1- papatitvā marissatīti āpatti dukkaṭassa . Satthena vā visena vā papatitena vā dukkhā vedanā uppajjati āpatti thullaccayassa. Marati āpatti pārājikassa. [198] Upanikkhipanaṃ nāma asiṃ vā sattiṃ vā bheṇḍiṃ vā sūlaṃ 2- vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati iminā marissatīti āpatti dukkaṭassa . tena @Footnote: 1 yuropiyapotthake ayampi pāṭho na paññāyati. 2 tesu @vuttapotthakesu ayampi pāṭho na paññāyateva.

--------------------------------------------------------------------------------------------- page144.

Marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . Marati āpatti pārājikassa. [199] Bhesajjaṃ nāma sappiṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti imaṃ sāyitvā marissatīti āpatti dukkaṭassa . taṃ sāyite dukkhā vedanā uppajjati āpatti thullaccayassa. Marati āpatti pārājikassa. [200] Rūpūpahāro nāma amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ imaṃ passitvā uttasitvā marissatīti āpatti dukkaṭassa . Taṃ passitvā uttasati āpatti thullaccayassa . marati āpatti pārājikassa . manāpikaṃ rūpaṃ upasaṃharati pemaniyaṃ 1- hadayaṅgamaṃ 2- imaṃ passitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . Taṃ passitvā alābhakena sussati āpatti thullaccayassa . marati āpatti pārājikassa. {200.1} Saddūpahāro nāma amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ imaṃ sutvā uttasitvā marissatīti āpatti dukkaṭassa . taṃ sutvā uttasati āpatti thullaccayassa . Marati āpatti pārājikassa . manāpikaṃ saddaṃ upasaṃharati pemaniyaṃ 3- hadayaṅgamaṃ 4- imaṃ sutvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . taṃ sutvā alābhakena sussati āpatti thullaccayassa . @Footnote: 1-2 ime dve pāṭhā tīsupi potthakesu na dissanti. 3-4 idha pana @ṭhāne tādisā vā pāṭhā tatthāpi dissanti.

--------------------------------------------------------------------------------------------- page145.

Marati āpatti pārājikassa. {200.2} Gandhūpahāro nāma amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatīti āpatti dukkaṭassa . taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati āpatti thullaccayassa . marati āpatti pārājikassa . Manāpikaṃ gandhaṃ upasaṃharati imaṃ ghāyitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . taṃ ghāyitvā alābhakena sussati āpatti thullaccayassa. Marati. Āpatti pārājikassa. {200.3} Rasūpahāro nāma amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ imaṃ sāyitvā jegucchatā pāṭikulyatā marissatīti āpatti dukkaṭassa . taṃ sāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati āpatti thullaccayassa . Marati āpatti pārājikassa . manāpikaṃ rasaṃ upasaṃharati imaṃ sāyitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . taṃ sāyitvā alābhakena sussati āpatti thullaccayassa . marati āpatti pārājikassa. {200.4} Phoṭṭhabbūpahāro nāma amanāpikaṃ phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ iminā phuṭṭho marissatīti āpatti dukkaṭassa . tena phuṭṭhassa dukkhā vedanā uppajjati āpatti thullaccayassa . marati āpatti pārājikassa . manāpikaṃ phoṭṭhabbaṃ upasaṃharati sukhasamphassaṃ mudusamphassaṃ iminā phuṭṭho alābhakena sussitvā marissatīti āpatti dukkaṭassa . tena

--------------------------------------------------------------------------------------------- page146.

Phuṭṭho alābhakena sussati āpatti thullaccayassa . marati āpatti pārājikassa. {200.5} Dhammūpahāro nāma nerayikassa nirayakathaṃ katheti imaṃ sutvā uttasitvā marissatīti āpatti dukkaṭassa . Taṃ sutvā uttasati āpatti thullaccayassa . marati āpatti pārājikassa . kalyāṇakammassa saggakathaṃ katheti imaṃ sutvā adhimutto marissatīti āpatti dukkaṭassa . taṃ sutvā adhimutto marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa . Marati āpatti pārājikassa. [201] Ācikkhanā nāma puṭṭho bhaṇati evaṃ marassu yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa. {201.1} Anusāsanī nāma apuṭṭho bhaṇati evaṃ marassu yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya anusāsaniyā marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa. [202] Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā voropehīti āpatti dukkaṭassa . tena saṅketena taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . taṃ saṅketaṃ pure vā

--------------------------------------------------------------------------------------------- page147.

Pacchā vā taṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa. {202.1} Nimittakammaṃ nāma nimittaṃ karoti akkhiṃ vā nikkhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ jīvitā voropehīti āpatti dukkaṭassa . Tena nimittena taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa . Taṃ nimittaṃ pure vā pacchā vā taṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa. [203] Anāpatti asañcicca ajānantassa namaraṇādhippāyassa ummattakassa khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti. Manussaviggahapārājikamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ. [204] Saṃvaṇṇanā nisīdanto musalodukkhalena ca vuḍḍhapabbajitā santo laggaṃ maṃsaṃ visenapi 3- tayo ca vatthukammehi iṭṭhakāhipare tayo vāsī gopānasī ceva aṭṭakotaraṇaṃ pati sedanatthuñca sambāho nahāpanābbhañjanena ca uṭṭhāpento nipātento annapānena māraṇaṃ jāragabbho sapattī ca mātāputtaṃ ubho vadhi @Footnote: 1-2 ime dve pāṭhā yuropiyamarammapotthakesu na dissanti. @3 vuḍḍhapabbajitābhisanno aggaṃ vimaṃsanā visanti tesu potthakesu @āgataṃ.

--------------------------------------------------------------------------------------------- page148.

Ubho na miyyare maddā tāpaṃ vañjhā vijāyinī patodaṃ niggahe yakkho vāḷayakkhañca pāhiṇi taṃ maññamāno pahari saggañca nirayaṃ bhaṇe āḷaviyā tayo rukkhā dāyehi apare tayo mā kilamesi na tuyhaṃ takkaṃ socirakena 1- cāti. [205] Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannāti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti. [206] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake pilotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi . Tassa kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . athakho so bhikkhu bhagavato etamatthaṃ ārocesi . Anāpatti bhikkhu pārājikassa na ca bhikkhave appaṭivekkhitvā āsane nisīditabbaṃ yo nisīdeyya āpatti dukkaṭassāti. [207] Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento musale ussite ekaṃ musalaṃ aggahesi . dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi . @Footnote: 1 Yu. Ma. takkasuvīrakena. Rā. takkaṃ sovirakena.

--------------------------------------------------------------------------------------------- page149.

So kālamakāsi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . asañcicco ahaṃ bhagavāti . anāpatti bhikkhu asañciccāti. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi aññataraṃ dārakaṃ ottharitvā māresi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu asañciccāti. [208] Tena kho pana samayena pitāpattā bhikkhūsu pabbajitā honti . kāle ārocite putto pitaraṃ etadavoca gaccha bhante saṅgho taṃ paṭimānetīti piṭṭhiyaṃ gahetvā paṇāmesi . so papatitvā kālamakāsi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . Nāhaṃ bhagavā maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti. {208.1} Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti . kāle ārocite putto pitaraṃ etadavoca gaccha bhante saṅgho taṃ paṭimānetīti maraṇādhippāyo piṭṭhayaṃ gahetvā paṇāmesi . so papatitvā kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {208.2} Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti . kāle ārocite putto pitaraṃ etadavoca gaccha bhante saṅgho taṃ paṭimānetīti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi . so papatitvā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu

--------------------------------------------------------------------------------------------- page150.

Pārājikassa āpatti thullaccayassāti. [209] Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti . aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi . salohitaṃ maṃsaṃ pati . so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu namaraṇādhippāyassāti . Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti . aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi . salohitaṃ maṃsaṃ pati . so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {209.1} Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti . aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [210] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi . te bhikkhū kālamakaṃsu . tassa kukkuccaṃ ahosi .pe. Kiṃcitto tvaṃ bhikkhūti. Nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassāti. {210.1} Tena kho pana samayena aññataro bhikkhu

--------------------------------------------------------------------------------------------- page151.

Vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi . so bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . vīmaṃsādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [211] Tena kho pana samayena āḷavikā 1- bhikkhū vihāravatthuṃ karonti . aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi . Uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi . so bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu asañciccāti. {211.1} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi . uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci . so bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {211.2} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi . uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci . so bhikkhu na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . tena kho pana samayena āḷavikā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti . aññataro @Footnote: 1 Yu. Ma. āḷavakā.

--------------------------------------------------------------------------------------------- page152.

Bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi . uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi . so bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu asañciccāti. {211.3} Tena kho pana samayena āḷavikā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti . aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi . Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {211.4} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi . uparimena bhikkhunā duggahitā vāsī heṭṭhimassa bhikkhuno matthake avatthāsi . so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu asañciccāti. {211.5} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi . uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karonti. Aññataro bhikkhu

--------------------------------------------------------------------------------------------- page153.

Heṭṭhā hutvā gopānasiṃ uccāresi . uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi . so bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu asañciccāti. {211.6} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karonti . aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi . Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {211.7} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti . aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca āvuso atra ṭhito bandhāhīti . So tatra ṭhito bandhanto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti. {211.8} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti . aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca āvuso atra ṭhito bandhāhīti . so tatra ṭhito bandhanto paripatitvā kālamakāsi .pe. paripatitvā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [212] Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā

--------------------------------------------------------------------------------------------- page154.

Otarati . aññataro bhikkhu taṃ bhikkhuṃ etadavoca āvuso ito otarāhīti . so tena otaranto paripatitvā kālamakāsi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti. {212.1} Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati . aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca āvuso ito otarāhīti . so tena otaranto paripatitvā kālamakāsi .pe. Paripatitvā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [213] Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ abhirūhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave attānaṃ pātetabbaṃ yo pāteyya āpatti dukkaṭassāti. {213.1} Tena kho pana samayena chabbaggiyā bhikkhū gijjhakūṭaṃ pabbataṃ abhirūhitvā davāya silaṃ pavijjhiṃsu . sā 1- aññataraṃ gopālakaṃ ottharitvā māresi 2- . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa na ca bhikkhave davāya silā pavijjhitabbā yo pavijjheyya āpatti dukkaṭassāti. [214] Tena kho pana samayena aññataro bhikkhu gilāno @Footnote: 1 yuropiyamarammapotthakesu ayaṃ pāṭho na dissati. rāmaññapotthake @pana silāti dissati. 2 Yu. Ma. māresuṃ.

--------------------------------------------------------------------------------------------- page155.

Hoti . taṃ bhikkhū sedesuṃ . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti. {214.1} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sedesuṃ . so bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti thullaccayassāti. {214.2} Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti . tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti . tassa bhikkhū maraṇādhippāyā natthuṃ adaṃsu . so bhikkhu kālamakāsi. .pe. So bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti thullaccayassāti. {214.3} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū maraṇādhippāyā sambāhesuṃ . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti thullaccayassāti . tena kho pana samayena

--------------------------------------------------------------------------------------------- page156.

Aññataro bhikkhu gilāno hoti . taṃ bhikkhū nahāpesuṃ . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti. {214.4} Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū maraṇādhippāyā nahāpesuṃ . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa āpatti thullaccayassāti . Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū telena abbhañjiṃsu . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti . Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū maraṇādhippāyā telena abbhañjiṃsu . so bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti thullaccayassāti. {214.5} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū maraṇādhippāyā uṭṭhāpesuṃ . so bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti

--------------------------------------------------------------------------------------------- page157.

Thullaccayassāti. {214.6} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ . so bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti thullaccayassāti . tena kho pana samayena aññataro bhikkhu gilāno hoti . tassa bhikkhū annaṃ adaṃsu . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti. {214.7} Tena kho pana samayena aññataro bhikkhu gilāno hoti . tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti thullaccayassāti . Tena kho pana samayena aññataro bhikkhu gilāno hoti . tassa bhikkhū pānaṃ adaṃsu . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana samayena aññataro bhikkhu gilāno hoti . tassa bhikkhū maraṇādhippāyā pānaṃ adaṃsu . so bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti

--------------------------------------------------------------------------------------------- page158.

Bhikkhave pārājikassa āpatti thullaccayassāti. [215] Tena kho pana samayena aññatarā itthī pavutthapatikā jārena gabbhinī hoti . sā kulūpakaṃ bhikkhuṃ etadavoca iṅghayya gabbhapātanaṃ jānāhīti . suṭṭhu bhaginīti tassā gabbhapātanaṃ adāsi . Dārako kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {215.1} Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī . vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati iṅghayya tassā gabbhapātanaṃ jānāhīti . suṭṭhu bhaginīti tassā gabbhapātanaṃ adāsi . dārako kālamakāsi . mātā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {215.2} Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī . vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati iṅghayya tassā gabbhapātanaṃ jānāhīti . Suṭṭhu bhaginīti tassā gabbhapātanaṃ adāsi . mātā kālamakāsi . Dārako na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā

--------------------------------------------------------------------------------------------- page159.

Vañjhā ekā vijāyinī . vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati iṅghayya tassā gabbhapātanaṃ jānāhīti . suṭṭhu bhaginīti tassā gabbhapātanaṃ adāsi . ubho kālamakaṃsu .pe. ubho na kālamakaṃsu . Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {215.3} Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca iṅghayya gabbhapātanaṃ jānāhīti . Tenahi bhagini maddassūti . sā madditvā gabbhaṃ pātesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {215.4} Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca iṅghayya gabbhapātanaṃ jānāhīti . tenahi bhagini tāpehīti. Sā tāpetvā gabbhaṃ pātesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca iṅghayya bhesajjaṃ jānāhi yenāhaṃ vijāyeyyanti . suṭṭhu bhaginīti tassā bhesajjaṃ adāsi . Sā kālamakāsi . kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. {215.5} Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyyanti. Suṭṭhu bhaginīti tassā bhesajjaṃ adāsi . sā kālamakāsi. Tassa kukkuccaṃ ahosi .pe.

--------------------------------------------------------------------------------------------- page160.

Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [216] Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ . so bhikkhu uttasanto 1- anassāsako kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti 2-. [217] Tena kho pana samayena sattarasavaggiyā bhikkhū chabbaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti 3-. [218] Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [219] Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhaṃ vihāraṃ pāhesi . taṃ yakkhā jīvitā voropesuṃ . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti. {219.1} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhaṃ vihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. .pe. Taṃ yakkhā na jīvitā voropesuṃ . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {219.2} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ @Footnote: 1 Yu. Ma. uttanto. 2-3 Yu. Ma. anāpatti bhikkhave pārājikassāti.

--------------------------------------------------------------------------------------------- page161.

Pāhesi . taṃ vāḷā jīvitā voropesuṃ . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti. {219.3} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi . Taṃ vāḷā jīvitā voropesuṃ .pe. Taṃ vāḷā jīvitā na voropesuṃ . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {219.4} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi . Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti. {219.5} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi . taṃ corā jīvitā voropesuṃ .pe. taṃ corā na jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [220] Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi . taṃ maññamāno aññaṃ jīvitā voropesi . Aññaṃ maññamāno taṃ jīvitā voropesi . aññaṃ maññamāno aññaṃ jīvitā voropesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [221] Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti . aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi . So bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti

--------------------------------------------------------------------------------------------- page162.

Bhikkhu namaraṇādhippāyassāti. {221.1} Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti . aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [222] Tena kho pana samayena aññataro bhikkhu kalyāṇakammassa saggakathaṃ kathesi . so adhimutto kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu namaraṇādhippāyassāti . tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammassa saggakathaṃ kathesi . so adhimutto kālamakāsi .pe. so adhimutto na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {222.1} Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi . so uttasitvā kālamakāsi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti. {222.2} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi . so uttasitvā kālamakāsi .pe. so uttasitvā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [223] Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā rukkhaṃ chindanti . aññataro bhikkhu aññataraṃ bhikkhuṃ

--------------------------------------------------------------------------------------------- page163.

Etadavoca āvuso atra ṭhito chindāhīti . taṃ tatra ṭhitaṃ chindantaṃ rukkho ottharitvā māresi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti. {223.1} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā rukkhaṃ chindanti . aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca āvuso atra ṭhito chindāhīti . Taṃ tatra ṭhitaṃ chindantaṃ rukkho ottharitvā māresi .pe. rukkho ottharitvā na māresi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [224] Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti. {224.1} Tena kho pana samayena chabbaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ . manussā daḍḍhā kālamakaṃsu .pe. manussā daḍḍhā na kālamakaṃsu . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa āpatti thullaccayassāti. [225] Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātakaṃ etadavoca āvuso māyimaṃ kilamesi ekena pahārena jīvitā voropehīti . suṭṭhu bhanteti ekena pahārena jīvitā voropesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca āvuso māyimaṃ

--------------------------------------------------------------------------------------------- page164.

Kilamesi ekena pahārena jīvitā voropehīti . so nāhaṃ tuyhaṃ vacanaṃ karissāmīti taṃ jīvitā voropesi . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [226] Tena kho pana samayena aññataro puriso kulaghare 1- hatthapādacchinno ñātakehi samparikiṇṇo hoti . aññataro bhikkhu te manusse etadavoca āvuso icchatha imassa maraṇanti . Āma bhante icchāmāti . tenahi takkaṃ pāyethāti . te taṃ takkaṃ pāyesuṃ . so kālamakāsi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {226.1} Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti . aññatarā bhikkhunī te manusse etadavoca āvuso icchatha imassa maraṇanti . Āmayye icchāmāti . tenahi loṇasocirakaṃ 2- pāyethāti . Te taṃ loṇasocirakaṃ pāyesuṃ . so kālamakāsi . tassā kukkuccaṃ ahosi. Athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Āpattiṃ sā bhikkhave bhikkhunī āpannā pārājikanti. Tatiyapārājikaṃ niṭṭhitaṃ. ------------ @Footnote: 1 Yu. Ma. ñātighare. 2-3 Yu. Ma. loṇasucīrakaṃ.

--------------------------------------------------------------------------------------------- page165.

Catutthapārājikakaṇḍaṃ [227] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu . tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ . athakho tesaṃ bhikkhūnaṃ etadahosi etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na ca piṇḍakena kilameyyāmāti. {227.1} Ekacce evamāhaṃsu handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmāti . ekacce evamāhaṃsu alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmāti. Ekacce evamāhaṃsu alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena kiṃ gihīnaṃ dūteyyaṃ haṭena 1- handa @Footnote: 1 haraṇenātipi pāṭho.

--------------------------------------------------------------------------------------------- page166.

Mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma asuko bhikkhu paṭhamassa jhānassa lābhī asuko bhikkhu dutiyassa jhānassa lābhī asuko bhikkhu tatiyassa jhānassa lābhī asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno asuko bhikkhu sakadāgāmī asuko bhikkhu anāgāmī asuko bhikkhu arahā asuko bhikkhu tevijjo asuko bhikkhu chaḷabhiññoti evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmāti . Esoyeva kho āvuso seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsitoti. {227.2} Athakho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu asuko bhikkhu paṭhamassa jhānassa lābhī .pe. asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu sotāpanno .pe. asuko bhikkhu chaḷabhiññoti . athakho te manussā lābhā vata no suladdhaṃ vata no yesaṃ no evarūpā bhikkhū vassaṃ upagatā na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yathayime bhikkhū sīlavanto kalyāṇadhammāti . Te 1- na 2- tādisāni bhojanāni attanā bhuñjanti na mātāpitūnaṃ denti na puttadārassa denti na dāsakammakaraporisassa denti na mittāmaccānaṃ denti na ñātisālohitānaṃ denti yādisāni @Footnote: 1-2 Yu. Ma. potthakesu ayaṃ pāṭho sabbattha vāresu āgato.

--------------------------------------------------------------------------------------------- page167.

Bhikkhūnaṃ denti na tādisāni khādanīyāni attanā khādanti na mātāpitūnaṃ denti .pe. na ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti na 1- tādisāni sāyanīyāni attanā sāyanti na mātāpitūnaṃ denti .pe. na ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti na 2- tādisāni pānāni attanā pivanti na mātāpitūnaṃ denti na puttadārassa denti na dāsakammakaraporisassa denti na mittāmaccānaṃ denti na ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti . athakho te bhikkhū vaṇṇavanto ahesuṃ pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā. {227.3} Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ . athakho te bhikkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkamiṃsu anupubbena cārikaṃ 3- caramānā 4- yena vesālī yena mahāvanaṃ yena kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [228] Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā . Vaggumudātīriyā pana bhikkhū vaṇṇavanto honti pīnindriyā pasannamukhavaṇṇā @Footnote: 1-2 ayampana ekekasmiṃ vāre ekekoyeva pākaṭo. 3-4 tīsupi @potthakesu idaṃ pāṭhadvayaṃ na paññāyati.

--------------------------------------------------------------------------------------------- page168.

Vippasannacchavivaṇṇā . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā vaggumudātīriye bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti . jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desissāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . athakho bhagavā vaggumudātīriye bhikkhū etadavoca yathā kathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthāti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Kacci pana vo bhikkhave bhūtanti. Abhūtaṃ bhagavāti. [229] Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā udarassa kāraṇā gihīnaṃ aññamaññassa uttari- manussadhammassa vaṇṇaṃ bhāsissatha varaṃ tumhehi moghapurisā tiṇhena

--------------------------------------------------------------------------------------------- page169.

Govikantanena 1- kucchiparikanto na tveva udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito taṃ kissa hetu tatonidānaṃ hi moghapurisā maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vanipātaṃ nirayaṃ upapajjeyya itonidānañca kho moghapurisā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. [230] Pañcime bhikkhave mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca . idha bhikkhave ekaccassa mahācorassa evaṃ hoti kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento chindanto chedāpento pacanto pacāpentoti . so aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto ghātento chindanto chedāpento pacanto pacāpento . evameva kho bhikkhave idhekaccassa pāpabhikkhuno evaṃ hoti kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca lābhī @Footnote: 1 Yu. Ma. govikattanena.

--------------------------------------------------------------------------------------------- page170.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti . so aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārānaṃ . ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ. {230.1} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano hadati 1- . ayaṃ bhikkhave dutiyo mahācoro santo saṃvijjamāno lokasmiṃ. {230.2} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti . Ayaṃ bhikkhave tatiyo mahācoro santo saṃvijjamāno lokasmiṃ. {230.3} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni seyyathīdaṃ ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisī bimbohanaṃ lohakumbhī lohabhāṇakaṃ 2- lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ vallī veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ tehi gihī saṅgaṇhāti upalāpeti . ayaṃ bhikkhave catuttho mahācoro santo saṃvijjamāno lokasmiṃ. {230.4} Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ @Footnote: 1 Yu. Ma. harati. 2 Yu. Ma. lohabhāṇako.

--------------------------------------------------------------------------------------------- page171.

Ullapati taṃ kissa hetu theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti. Aññathā santamattānaṃ aññathā yo pavedaye nikacca kitavasseva bhuttaṃ theyyena tassa taṃ. Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā pāpā pāpehi kammehi nirayante upapajjare. Seyyo ayoguḷo bhutto tatto aggisikhūpamo yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti. [231] Athakho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {231.1} yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno visuddhāpekkho 1- evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā vilapinti ayampi pārājiko hoti asaṃvāsoti. {231.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [232] Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate @Footnote: 1 visuddhāpekhotipi pāṭho.

--------------------------------------------------------------------------------------------- page172.

Sacchikatasaññino adhimānena aññaṃ byākariṃsu . tesaṃ aparena samayena rāgāyapi cittaṃ namati dosāyapi cittaṃ namati mohāyapi cittaṃ namati . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ mayañcamhā adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākarimhā kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannāti . Te 1- āyasmato ānandassa etamatthaṃ ārocesuṃ . āyasmā ānando bhagavato etamatthaṃ ārocesi . hontiyevānanda 2- bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti tañca kho etaṃ abbohārikanti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {232.1} yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā vilapinti aññatra adhimānā ayampi pārājiko hoti asaṃvāsoti. @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti. 2 Yu. Ma. hete ānanda.

--------------------------------------------------------------------------------------------- page173.

[233] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ atthi me kusalā 1- dhammāti . uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati . Attūpanāyikanti te vā kusale dhamme attani upaneti attānaṃ vā tesu kusalesu dhammesu upaneti . ñāṇanti tisso vijjā . Dassananti yaṃ ñāṇaṃ taṃ dassanaṃ yaṃ dassanaṃ taṃ ñāṇaṃ . Samudācareyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā . iti jānāmi iti passāmīti jānāmahaṃ ete dhamme passāmahaṃ ete dhamme atthi ca me ete dhammā ahañca etesu dhammesu sandissāmīti. [234] Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte . samanuggāhiyamānoti yaṃ vatthuṃ paṭiññātaṃ hoti tasmiṃ vatthusmiṃ samanuggāhiyamāno kiṃ te adhigataṃ kinti te adhigataṃ kadā te adhigataṃ kattha te adhigataṃ katame te kilesā pahīnā katamesaṃ tvaṃ dhammānaṃ lābhīti . Asamanuggāhiyamānoti na kenaci vuccamāno . āpannoti pāpiccho @Footnote: 1 tīsupi potthakesu ekavacananiddeso kato.

--------------------------------------------------------------------------------------------- page174.

Icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti . visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo . ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti nāhaṃ ete dhamme jānāmi nāhaṃ ete dhamme passāmi natthi ca me ete dhammā na cāhaṃ etesu dhammesu sandissāmīti. Tucchaṃ musā vilapinti tucchakaṃ mayā bhaṇitaṃ musā mayā bhaṇitaṃ abhūtaṃ mayā bhaṇitaṃ asantaṃ mayā bhaṇitaṃ 1- ajānantena mayā bhaṇitaṃ. Aññatra adhimānāti ṭhapetvā adhimānaṃ. [235] Ayampīti purime upādāya vuccati . pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti . asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti. [236] Uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati . jhānanti paṭhamaṃ jhānaṃ dutiyaṃ @Footnote: 1 idaṃ pāṭhattayaṃ Yu. Ma. potthakesu na paññāyati.

--------------------------------------------------------------------------------------------- page175.

Jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ . vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho . samādhīti suññato samādhi animitto samādhi appaṇihito samādhi . samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti . Ñāṇanti tisso vijjā . maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo . phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā anāgāmi- phalassa sacchikiriyā arahattaphalassa sacchikiriyā . kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ . vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā . suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati dutiyena jhānena suññāgāre abhirati tatiyena jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati. [237] Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {237.1} Catūhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti

--------------------------------------------------------------------------------------------- page176.

Bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ. {237.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ. {237.3} Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ. {237.4} Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [238] Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {238.1} Catūhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.

--------------------------------------------------------------------------------------------- page177.

{238.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ. {238.3} Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ. {238.4} Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [239] Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {239.1} Catūhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ. {239.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa

--------------------------------------------------------------------------------------------- page178.

Āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ. {239.3} Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ. {239.4} Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [240] Tīhākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {240.1} Catūhākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ. {240.2} Pañcahākārehi paṭhamassa jhānassa lābhimhīti sampajāna- musā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā

--------------------------------------------------------------------------------------------- page179.

Bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ. {240.3} Chahākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ. {240.4} Sattahākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [241] Tīhākārehi paṭhamassa jhānassa vasimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {241.1} Catūhākārehi paṭhamassa jhānassa vasimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ. {241.2} Pañcahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti

--------------------------------------------------------------------------------------------- page180.

Vinidhāya diṭṭhiṃ vinidhāya khantiṃ. {241.3} Chahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ. {241.4} Sattahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [242] Tīhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {242.1} Catūhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ. {242.2} Pañcahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ . chahākārehi paṭhamaṃ

--------------------------------------------------------------------------------------------- page181.

Jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ. {242.3} Sattahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ (yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ evaṃ sabbaṃpi vitthāretabbaṃ 1- .) [243] Tīhākārehi dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajjiṃ samāpajjāmi samāpanno catutthassa jhānassa lābhimhi vasimhi catutthaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. [244] Tīhākārehi suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ samāpajjiṃ samāpajjāmi samāpanno appaṇihitassa vimokkhassa lābhimhi vasimhi appaṇihito vimokkho sacchikato mayāti @Footnote: 1 idaṃ vacanaṃ yuropiyapotthake itaresaṃ jhānānaṃ osānavāre ṭhapitaṃ amhākampana @potthake marammarāmaññapotthakesu ca idha ṭhapitanti daṭṭhabbaṃ.

--------------------------------------------------------------------------------------------- page182.

Sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [245] Tīhākārehi suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ samāpajjiṃ samāpajjāmi samāpanno appaṇihitassa samādhissa lābhimhi vasimhi appaṇihito samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [246] Tīhākārehi suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ samāpajjiṃ samāpajjāmi samāpanno appaṇihitāya samāpattiyā lābhimhi vasimhi appaṇihitā samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [247] Tīhākārehi tisso vijjā samāpajjiṃ samāpajjāmi samāpanno tissannaṃ vijjānaṃ lābhimhi vasimhi tisso vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [248] Tīhākārehi cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde samāpajjiṃ samāpajjāmi samāpanno catunnaṃ iddhipādānaṃ lābhimhi vasimhi cattāro iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [249] Tīhākārehi pañcindriyāni pañca balāni samāpajjiṃ samāpajjāmi samāpanno pañcannaṃ balānaṃ lābhimhi vasimhi pañca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.

--------------------------------------------------------------------------------------------- page183.

[250] Tīhākārehi satta bojjhaṅge samāpajjiṃ samāpajjāmi samāpanno sattannaṃ bojjhaṅgānaṃ lābhimhi vasimhi satta bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [251] Tīhākārehi ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ samāpajjāmi samāpanno ariyassa aṭṭhaṅgikassa maggassa lābhimhi vasimhi ariyo aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [252] Tīhākārehi sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ 1- samāpajjiṃ samāpajjāmi samāpanno arahattaphalassa 2- lābhimhi vasimhi arahattaphalaṃ 3- sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [253] Tīhākārehi rāgo me catto rāgo me vanto rāgo me mutto rāgo me pahīno rāgo me paṭinissaṭṭho rāgo me ukkheṭito rāgo me samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi doso me catto .pe. Moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [254] Tīhākārehi rāgā me cittaṃ vinīvaraṇaṃ dosā me cittaṃ vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa @Footnote: 1-3 Yu. Ma. arahattaṃ. 2 arahattassa.

--------------------------------------------------------------------------------------------- page184.

Āpatti pārājikassa .pe. pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Suddhikaṃ niṭṭhitaṃ. [255] Tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhimhi vasimhi paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi paṭhamañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhimhi vasimhi paṭhamañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa catutthassa ca jhānassa lābhimhi vasimhi paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [256] Tīhākārehi paṭhamañca jhānaṃ suññatañca vimokkhaṃ paṭhamañca jhānaṃ animittañca vimokkhaṃ paṭhamañca jhānaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhimhi vasimhi paṭhamañca jhānaṃ

--------------------------------------------------------------------------------------------- page185.

Appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [257] Tīhākārehi paṭhamañca jhānaṃ suññatañca samādhiṃ paṭhamañca jhānaṃ animittañca samādhiṃ paṭhamañca jhānaṃ appaṇihitañca samādhiṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi vasimhi paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [258] Tīhākārehi paṭhamañca jhānaṃ suññatañca samāpattiṃ paṭhamañca jhānaṃ animittañca samāpattiṃ paṭhamañca jhānaṃ appaṇihitañca samāpattiṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi vasimhi paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [259] Tīhākārehi paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [260] Tīhākārehi paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne paṭhamañca jhānaṃ cattāro ca sammappadhāne paṭhamañca jhānaṃ cattāro ca iddhipāde samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca

--------------------------------------------------------------------------------------------- page186.

Jhānassa catunnañca iddhipādānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [261] Tīhākārehi paṭhamañca jhānaṃ pañca ca indriyāni paṭhamañca jhānaṃ pañca ca balāni samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa pañcannañca balānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [262] Tīhākārehi paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [263] Tīhākārehi paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi vasimhi paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [264] Tīhākārehi paṭhamañca jhānaṃ sotāpattiphalañca paṭhamañca jhānaṃ sakadāgāmiphalañca paṭhamañca jhānaṃ anāgāmiphalañca paṭhamañca

--------------------------------------------------------------------------------------------- page187.

Jhānaṃ arahattaphalañca 1- samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa arahattaphalassa 2- ca lābhimhi vasimhi paṭhamañca jhānaṃ arahattaphalañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [265] Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno rāgo ca me catto .pe. paṭhamañca jhānaṃ samāpajjiṃ .pe. doso ca me catto .pe. paṭhamañca jhānaṃ samāpajjiṃ .pe. moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. [266] Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Khaṇḍacakkaṃ niṭṭhitaṃ. @Footnote: 1-2 yaṃ idha arahattaphalanti ca arahattaphalassāti ca dissati taṃ @yuropiyamarammapotthakesu arahattanti ca arahattassāti ca dissatīti @sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page188.

[267] Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa tatiyassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca jhānaṃ suññatañca vimokkhaṃ dutiyañca jhānaṃ animittañca vimokkhaṃ dutiyañca jhānaṃ appaṇihitañca vimokkhaṃ dutiyañca jhānaṃ suññatañca samādhiṃ dutiyañca jhānaṃ animittañca samādhiṃ dutiyañca jhānaṃ appaṇihitañca samādhiṃ dutiyañca jhānaṃ suññatañca samāpattiṃ dutiyañca jhānaṃ animittañca samāpattiṃ dutiyañca jhānaṃ *- appaṇihitañca samāpattiṃ dutiyañca jhānaṃ tisso ca vijjā dutiyañca jhānaṃ cattāro ca satipaṭṭhāne dutiyañca jhānaṃ cattāro ca sammappadhāne dutiyañca jhānaṃ cattāro ca iddhipāde dutiyañca jhānaṃ pañca ca indriyāni dutiyañca jhānaṃ satta ca bojjhaṅge dutiyañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ dutiyañca jhānaṃ sotāpattiphalañca dutiyañca jhānaṃ sakadāgāmiphalañca dutiyañca jhānaṃ anāgāmiphalañca dutiyañca jhānaṃ arahattaphalañca samāpajjiṃ .pe. dutiyañca jhānaṃ samāpajjiṃ rāgo @Footnote:* mīkār—kṛ´์ khagœ ñānaṃ peḌna jhānaṃ

--------------------------------------------------------------------------------------------- page189.

Ca me catto .pe. doso ca me catto .pe. moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito .pe. dutiyañca jhānaṃ samāpajjiṃ rāgā ca me cittaṃ vinīvaraṇaṃ dutiyañca jhānaṃ samāpajjiṃ dosā ca me cittaṃ vinīvaraṇaṃ dutiyañca jhānaṃ samāpajjiṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi vasimhi dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. Baddhacakkaṃ niṭṭhitaṃ. Evaṃ ekekaṃ mūlaṃ kātūna baddhacakkaṃ parivattakaṃ kattabbaṃ. Idaṃ saṅkhittaṃ 1-. [268] Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno mohā ca me cittaṃ vinīvaraṇaṃ paṭhamassa ca jhānassa lābhimhi vasimhi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca @Footnote: 1 idaṃ pāṭhadvayaṃ yuropiyapotthakeyeva na dissati.

--------------------------------------------------------------------------------------------- page190.

Jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ .pe. rāgo ca me catto .pe. Doso ca me catto .pe. Moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa .pe. Ekamūlakaṃ saṅkhittaṃ 1- niṭṭhitaṃ. [269] Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi yathā ekamūlakaṃ vitthāritaṃ evameva vitthāretabbaṃ. Idaṃ sabbamūlakaṃ. [270] Tīhākārehi .pe. sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca @Footnote: 1 Yu. potthake na paññāyati.

--------------------------------------------------------------------------------------------- page191.

Vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ samāpajjāmi samāpanno .pe. rāgo ca me catto .pe. Doso ca me catto .pe. moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Sabbamūlakaṃ niṭṭhitaṃ. Suddhikavārakathā niṭṭhitā 1-. @Footnote: 1 idaṃ pāṭhadvayaṃ sabbapotthakesu na dissati.

--------------------------------------------------------------------------------------------- page192.

[271] Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa {271.1} .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa {271.2} .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ tisso vijjā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo rāgo me catto .pe. doso me catto .pe. moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti

--------------------------------------------------------------------------------------------- page193.

Sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. {271.3} Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo rāgā me cittaṃ vinīvaraṇaṃ dosā me cittaṃ vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Vatthunissārakassa nikkhepapadassa khaṇḍacakkaṃ niṭṭhitaṃ 1-. [272] Tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti @Footnote: 1 Yu. vattuvisārakassa ekamūlakassa khaṇḍacakkaṃ. Ma. vatthuvisārakassa @khaṇḍacakkaṃ.

--------------------------------------------------------------------------------------------- page194.

Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa 1- ekamūlakaṃ 2- baddhacakkaṃ 3-. Mūlaṃ 4- saṅkhittaṃ. [273] Tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ. [274] Tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjinti vattukāmo tatiyañca jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā @Footnote: 1 yamidha vatthunissārakassāti taṃ yuropiyapotthake vattuvisārakassāti @marammapotthake vatthuvisārakassāti rāmaññapotthake vatthunissārakassāti @dissatīti sabbattha ñātabbaṃ. 2 Yu. Ma. Rā.ekamūlakassa. 3-4 Yu. @Ma. baddhacakkamūlaṃ saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page195.

Bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa dumūlakaṃ khaṇḍacakkaṃ. [275] Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa dumūlakaṃ baddhacakkaṃ. [276] Tīhākārehi dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. tīhākārehi dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti vattukāmo rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti

--------------------------------------------------------------------------------------------- page196.

Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe. Vatthunissārakassa dumūlakaṃ saṅkhittaṃ niṭṭhitaṃ 1-. [277] Timūlakaṃpi catumūlakaṃpi pañcamūlakaṃpi chamūlakaṃpi sattamūlakaṃpi aṭṭhamūlakaṃpi navamūlakaṃpi dasamūlakaṃpi kātabbaṃ yathā nikkhittapadānaṃ ekekamūlakaṃpi kathetabbaṃ . yathā ekamūlakaṃ vitthāritaṃ evameva vitthāretabbaṃ. Idaṃ sabbamūlakaṃ. [278] Tīhākārehi .pe. sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca samāpajjiṃ rāgo ca me catto .pe. doso ca me catto .pe. moho ca me @Footnote: 1 Yu. Ma. potthakesu dumūlakaṃ na vibhajitaṃ. ekamūlakato paṭṭhāya @dumūlakampi timūlakampi .pe. dasamūlakampi evameva kātabbaṃ. @idaṃ sabbamūlakanti ettakameva tattha likhitaṃ.

--------------------------------------------------------------------------------------------- page197.

Catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ vinīvaraṇanti vattukāmo mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-. Vatthunissārakassa cakkapeyyālaṃ niṭṭhitaṃ. Vattukāmavārakathā niṭṭhitā. [279] Tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu paṭhamassa jhānassa lābhī vasī tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti. {279.1} Catūhākārehi pañcahākārehi chahākārehi sattahākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu paṭhamassa jhānassa lābhī vasī tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa @Footnote: 1 ito paraṃ Yu. potthake vattuvisārakassa sabbamūlakantipi atthi.

--------------------------------------------------------------------------------------------- page198.

Paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. {279.2} Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ tisso vijjā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ samāpajji samāpajjati samāpanno so bhikkhu arahattaphalassa lābhī vasī tena bhikkhunā arahattaphalaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa .pe. tīhākārehi yo te vihāre vasi tassa bhikkhuno rāgo catto .pe. doso catto .pe. moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa .pe. tīhākārehi yo te vihāre vasi tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ dosā cittaṃ vinīvaraṇaṃ mohā cittaṃ vinīvaraṇanti

--------------------------------------------------------------------------------------------- page199.

Sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. {279.3} Tīhākārehi yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu suññāgāre catutthassa jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-. @Footnote: 1 ito paraṃ tesu tesu potthakesu nānattaṃ hoti. tattha amhākaṃ @potthake tāva paṇṇarasapi gamanāni evaṃ kātabbānīti paññāyati. @Yu. Ma. potthakesu peyyālapaṇṇarasagamanāni evameva vitthāretabbānīti. @rāmaññapotthake pana na kiñci dissati. taṃ yuttaṃ. kasmā. @tabbaṇṇanāyaṃ yo te vihāre vasīti vārena saddhiṃ peyyālapaṇṇarasakassa @dassitattā. idaṃ pana rāmaññapotthakaṃ anuvattitvā sodhitanti veditabbaṃ.

--------------------------------------------------------------------------------------------- page200.

[280] Tīhākārehi yo te cīvaraṃ paribhuñji yo te piṇḍapātaṃ paribhuñji yo te senāsanaṃ paribhuñji yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñji yena te vihāro paribhutto yena te cīvaraṃ paribhuttaṃ yena te piṇḍapāto paribhutto yena te senāsanaṃ paribhuttaṃ yena te gilānapaccayabhesajjaparikkhāro paribhutto yaṃ tvaṃ āgamma vihāraṃ adāsi cīvaraṃ adāsi piṇḍapātaṃ adāsi senāsanaṃ adāsi gilānapaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu suññāgāre catutthassa jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Peyyālapaṇṇarasakaṃ niṭṭhitaṃ. Paccayapaṭisaṃyuttavārakathā 1- niṭṭhitā. [281] Anāpatti adhimānena anullapanādhippāyassa ummattakassa khittacittassa vedanaṭṭassa ādikammikassāti. @Footnote: 1 Rā. paccayapaṭisaṃyuttakathā. Yu. Ma. potthakesu pana na kiñci dissati.

--------------------------------------------------------------------------------------------- page201.

[282] Adhimāne 1- araññamhi piṇḍopajjhāriyāpatho saññojanā raho dhammā vihāro paccupaṭṭhito na dukkaraṃ viriyamathopi maccuno bhāyāvuso vippaṭisāri sammā viriyena yogena arādhanāya atha vedanāya adhivāsanā duve brāhmaṇe pañca vatthūni aññaṃ byākaraṇā tayo agārāvaraṇā kāmā rati cāpi apakkami 2- aṭṭhi pesī ubho gāvaghātakā piṇḍo sākuṇiko nicchavorabbhi asi ca sūkariko satti māgavi usu ca kāraṇiko sūci sārathi yo ca sibbiyati sūcako hi so aṇḍabhāri ahū gāmakūṭako kūpe nimuggo hi so pāradāriko gūthakhādī ahū duṭṭhabrāhmaṇo nicchavitthī aticārinī ahū maṅgulitthī ahū ikkhaṇitthikā @Footnote: 1 Yu. adhimānena. 2 Yu. ratiyā pana pakkami.

--------------------------------------------------------------------------------------------- page202.

Okilinī sapattiṅgārokiri sīsacchinno ahū coraghātako bhikkhu bhikkhunī sikkhamānā sāmaṇero atha sāmaṇerikā kassapassa vinayasmiṃ pabbajjā pāpakammaṃ te akariṃsu tāvade tapodā rājagahe yuddhaṃ nāgānogāhanena ca sobhito arahaṃ bhikkhu pañcakappasataṃ sareti. [283] Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ byākāsi . tassa kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . athakho so bhikkhu bhagavato etamatthaṃ ārocesi. Anāpatti bhikkhu adhimānenāti. [284] Tena kho pana samayena aññataro bhikkhu paṇidhāya araññe viharati evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya araññe vatthabbaṃ yo vaseyya āpatti dukkaṭassāti. {284.1} Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati evaṃ maṃ jano sambhāvessatīti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.

--------------------------------------------------------------------------------------------- page203.

[285] Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca ye āvuso amhākaṃ upajjhāyassa saddhivihārikā sabbe va arahantoti . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {285.1} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca ye āvuso amhākaṃ upajjhāyassa antevāsikā sabbe va mahiddhikā mahānubhāvāti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . Ullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [286] Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati 1- evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya caṅkamitabbaṃ yo caṅkameyya āpatti dukkaṭassāti. {286.1} Tena kho pana samayena aññataro bhikkhu paṇidhāya tiṭṭhati .pe. paṇidhāya nisīdati 2- .pe. paṇidhāya seyyaṃ kappeti 3- evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi. @Footnote: 1 Yu. Ma. caṅkami. 2 Yu. Ma. nisīdi. 3 sabbattha kappesīti dissati.

--------------------------------------------------------------------------------------------- page204.

Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya seyyā kappetabbā 1- yo kappeyya āpatti dukkaṭassāti. [287] Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha mayhaṃpi āvuso saññojanā pahīnāti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [288] Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati . paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi mā āvuso evarūpaṃ abhaṇi nattheso tuyhanti . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. {288.1} Tena kho pana samayena aññataro bhikkhu rahogato uttari- manussadhammaṃ ullapati . devatā taṃ bhikkhuṃ apasādesi mā bhante evarūpaṃ abhaṇi nattheso tuyhanti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [289] Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca yo āvuso tuyhaṃ vihāre vasati so bhikkhu @Footnote: 1 sabbattha seyyaṃ kappetabbanti dissati.

--------------------------------------------------------------------------------------------- page205.

Arahāti . so ca bhikkhu 1- tassa vihāre vasati . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . Ullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {289.1} Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca yaṃ tvaṃ āvuso bhikkhuṃ upaṭṭhāsi 2- cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena so bhikkhu arahāti . so ca taṃ bhikkhuṃ upaṭṭhāti 3- cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena . Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . Kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti . Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [290] Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . Nāvuso dukkaraṃ aññaṃ byākātunti . tassa kukkuccaṃ ahosi ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na paññāyati. 2 Yu. Ma. upaṭṭhesi. @3 Yu. Ma. upaṭṭheti.

--------------------------------------------------------------------------------------------- page206.

Anullapanādhippāyassāti 1-. {290.1} Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . Ārādhanīyo kho āvuso dhammo āraddhaviriyenāti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.2} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ mā kho āvuso bhāyīti . Nāhaṃ āvuso maccuno bhāyāmīti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu anullapanādhippāyassāti. {290.3} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ mā kho āvuso bhāyīti. Yo nūnāvuso vippaṭisārī assa so bhāyeyyāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu anullapanādhippāyassāti. {290.4} Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . Ārādhanīyo kho āvuso dhammo sammāpayuttenāti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.5} Tena kho pana samayena aññataro @Footnote: 1 ito pure yuropiyapotthake ekaṃ vatthu atirekaṃ hoti. tattha @hi vuttaṃ tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ @bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti. na āvuso @dukkaraṃ ārādhetunti. tassa kukkuccaṃ ahosi .pe. anāpatti @bhikkhu anullapanādhippāyassāti. taṃ sabbesu potthakesu na dissati.

--------------------------------------------------------------------------------------------- page207.

Bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . ārādhanīyo kho āvuso dhammo āraddhaviriyenāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu anullapanādhippāyassāti . tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . ārādhanīyo kho āvuso dhammo yuttayogenāti. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.6} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti . Nāvuso sakkā yena vā tena vā adhivāsetunti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.7} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti. Nāvuso sakkā puthujjanena adhivāsetunti . tassa kukkuccaṃ ahosi .pe. bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [291] Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca āyantu bhonto arahantoti . tesaṃ kukkuccaṃ ahosi mayañcamhā na arahanto 1- ayañca brāhmaṇo @Footnote: 1 Yu. Ma. anarahanto.

--------------------------------------------------------------------------------------------- page208.

Amhe arahantavādena samudācarati kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti. {291.1} Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca nisīdantu bhonto arahantoti .pe. Bhuñjantu bhonto arahantoti .pe. tappentu bhonto arahantoti .pe. gacchantu bhonto arahantoti . tesaṃ kukkuccaṃ ahosi mayañcamhā na arahanto ayañca brāhmaṇo amhe arahantavādena samudācarati kathaṃ nu kho amhehi paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti. [292] Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha mayhaṃpi āvuso āsavā pahīnāti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {292.1} Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha mayhaṃpi āvuso ete dhammā saṃvijjantīti . tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {292.2} Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha ahaṃpi āvuso etesu dhammesu sandissāmīti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Āpattiṃ

--------------------------------------------------------------------------------------------- page209.

Tvaṃ bhikkhu āpanno pārājikanti. [293] Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ ehi bhante agāraṃ ajjhāvasāti . abhabbo kho āvuso mādiso agāraṃ ajjhāvasitunti . tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Kiṃcitto tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu anullapanādhippāyassāti. {293.1} Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ ehi bhante kāme paribhuñjāti . āvaṭā me āvuso kāmāti . Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu anullapanādhippāyassāti. {293.2} Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ abhiramasi bhanteti . abhirato ahaṃ āvuso paramāya abhiratiyāti. Tassa kukkuccaṃ ahosi ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti. Bhagavato etamatthaṃ ārocesi . Kiṃcitto tvaṃ bhikkhūti. Anullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu anullapanādhippāyassāti. [294] Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ upagacchiṃsu yo imamhā āvāsā paṭhamaṃ pakkamissati taṃ mayaṃ arahāti jānissāmāti . aññataro

--------------------------------------------------------------------------------------------- page210.

Bhikkhu maṃ arahāti jānantūti tamhā āvāsā paṭhamaṃ pakkāmi 1- . Tassa kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [295] Tena 2- samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti . Athakho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca āyāmāvuso lakkhaṇa rājagahaṃ piṇḍāya pavisissāmāti . evamāvusoti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi . athakho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi . athakho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca ko nu kho āvuso mahāmoggallāna hetu ko paccayo sitassa pātukammāyāti . akālo kho āvuso lakkhaṇa etassa paṇhassa byākaraṇāya 3- bhagavato maṃ santike etaṃ paṇhaṃ pucchāti . athakho āyasmā ca lakkhaṇo āyasmā ca @Footnote: 1 Yu. Ma. pakkami. 2 Yu. Rā. tena kho pana. 3 Yu. Ma. potthakesu @ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page211.

Mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi ko nu kho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti . idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi 1- kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi 2- vitudenti vitacchenti 3- virājenti 4- svāssudaṃ 5- aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma peto bhavissati 6- evarūpopi nāma attabhāvapaṭilābho bhavissatīti . bhikkhū ujjhāyanti khīyanti vipācenti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . athakho bhagavā bhikkhū @Footnote: 1 Yu. Ma. kākāpi. 2 Ma. phāsuḷantarikādīhi. 3-4 Yu. Ma. potthakesu @idaṃ pāṭhadvayaṃ na dissati. 5 tabbaṇṇanāyaṃ sāsudanti āgataṃ. tattha hi @vuttaṃ sāsudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto. sā @aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. 6 evarūpopi @nāma peto bhavissatīti Yu. Ma. potthakesu na dissati.

--------------------------------------------------------------------------------------------- page212.

Āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va me so bhikkhave satto diṭṭho ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti .pe. {295.1} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti 1- vitacchenti virājenti 2- svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi .pe. {295.2} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. vibhajenti. ito @paraṃ pacchimaṃ pāṭhadvayaññeva tattha dissati no purimo pāṭho.

--------------------------------------------------------------------------------------------- page213.

Karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko ahosi .pe. {295.3} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe orabbhiko ahosi .pe. {295.4} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi .pe. {295.5} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe māgaviko ahosi .pe. {295.6} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi .pe. {295.7} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo uppatitvā uppatitvā

--------------------------------------------------------------------------------------------- page214.

Tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe sārathi ahosi .pe. {295.8} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti mukhe pavisitvā urato nikkhamanti ure pavisitvā udarato nikkhamanti udare pavisitvā ūrūhi nikkhamanti ūrūsu pavisitvā jaṅghāhi nikkhamanti jaṅghāsu pavisitvā pādehi nikkhamanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sūciko 1- ahosi .pe. {295.9} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ so 2- gacchantopi te va aṇḍe khandhe oropetvā gacchanti nisīdantopi tesveva aṇḍesu nisīdati tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭo ahosi .pe. {295.10} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ .pe. eso bhikkhave satto imasmiṃyeva rājagahe paradāriko ahosi .pe. {295.11} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ .pe. eso bhikkhave satto imasmiṃyeva rājagahe @Footnote: 1 Yu. Ma. sūcako. 2 Yu. sa..

--------------------------------------------------------------------------------------------- page215.

Duṭṭhabrāhmaṇo ahosi so kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyā gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca ito 1- bhonto yāvadatthaṃ bhuñjantu ceva harantu cāti so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti .pe. idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti sāssudaṃ aṭṭassaraṃ karoti esā bhikkhave itthī imasmiṃyeva rājagahe aticārinī ahosi .pe. saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. {295.12} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti sāssudaṃ aṭṭassaraṃ karoti .pe. Esā bhikkhave itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi .pe. Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiraṇiṃ vehāsaṃ gacchantiṃ sāssudaṃ aṭṭassaraṃ karoti .pe. Esā @Footnote: 1 Yu. Ma. aho.

--------------------------------------------------------------------------------------------- page216.

Bhikkhave itthī kāliṅgassa rañño aggamahesī ahosi 1- sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri .pe. {295.13} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakabandhaṃ vehāsaṃ gacchantaṃ tassa ure akkhīni ceva honti mukhañca tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe dāmariko 2- nāma coraghātako ahosi .pe. {295.14} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā sampajjalitā sañjotibhūtā 3- pattopi āditto sampajjalito sañjotibhūto 4- kāyabandhanaṃpi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ 5- kāyopi āditto sampajjalito sañjotibhūto svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi .pe. {295.15} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ .pe. addasaṃ sikkhamānaṃ addasaṃ sāmaṇeraṃ addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā sampajjalitā sañjotibhūtā pattopi āditto sampajjalito sañjotibhūto kāyabandhanaṃpi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ kāyopi @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. hāriko. @3-4-5 yamidha sañjotibhūtā sañjotibhūto sañjotibhūtanti likhiyati @taṃ katthaci sajjotibhūtā sajjotibhūto sajjotibhūtanti.

--------------------------------------------------------------------------------------------- page217.

Āditto sampajjalito sañjotibhūto sāssudaṃ aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma peto bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti . bhikkhū ujjhāyanti khīyanti vipācenti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti. {295.16} Athakho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va me sā bhikkhave sāmaṇerī diṭṭhā ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [296] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi yatāyaṃ āvuso tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni

--------------------------------------------------------------------------------------------- page218.

Ca padumāni pupphanti atha ca panāyaṃ tapodā kuthitā sandatīti . Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati yatāyaṃ āvuso tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti atha ca panāyaṃ tapodā kuthitā sandatīti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . Yatāyaṃ bhikkhave tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati tenāyaṃ tapodā kuthitā sandati saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [297] Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo hoti . atha rājā pacchā senaṃ saṅkaḍḍhitvā licchaviyo 1- parājesi . saṅgāme ca nandi carati raññā licchaviyo 2- pabhaggāti . athakho āyasmā mahāmoggallāno bhikkhū āmantesi rājā āvuso licchavīhi pabhaggo saṅgāme ca nandi carati raññā licchaviyo pabhaggāti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati @Footnote: 1 licchavī vā licchavino vāti amhākaṃ khanti. 2 Yu. Ma. licchavī.

--------------------------------------------------------------------------------------------- page219.

Rājā āvuso licchavīhi pabhaggo saṅgāme ca nandi carati raññā licchaviyo pabhaggāti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . paṭhamaṃ bhikkhave rājā licchavīhi pabhaggo atha rājā pacchā senaṃ saṅkaḍḍhitvā licchaviyo parājesi saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [298] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi idhāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ 1- samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti . Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati idhāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . Attheso bhikkhave samādhi so ca kho aparisuddho saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [299] Athakho āyasmā sobhito bhikkhū āmantesi ahaṃ āvuso pañca kappasatāni anussarāmīti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā sobhito evaṃ vakkhati ahaṃ @Footnote: 1 Yu. Ma. ānañjaṃ.

--------------------------------------------------------------------------------------------- page220.

Āvuso pañca kappasatāni anussarāmīti uttarimanussadhammaṃ āyasmā sobhito ullapatīti . bhagavato etamatthaṃ ārocesuṃ. Atthesā bhikkhave sobhitassa sā ca kho ekāyeva jāti saccaṃ bhikkhave sobhito āha anāpatti bhikkhave sobhitassāti. Catutthapārājikaṃ niṭṭhitaṃ. ------------- [300] Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi saddhiṃ saṃvāsaṃ yathā pure tathā pacchā pārājiko hoti asaṃvāso . Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti. Pārājikakaṇḍaṃ niṭṭhitaṃ. ---------------- Tassuddānaṃ. Methunādinnadānañca manussaviggahuttari pārājikāni cattāri chejjavatthū asaṃsayāti. --------------


             The Pali Tipitaka in Roman Character Volume 1 page 1-220. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=1&items=657&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=1&items=657&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=1&items=655&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=1&items=655&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :