ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [12]   Athakho   sudinnassa   kalandaputtassa   mātāpitaro   sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
@Footnote: 1 pabbajjāyātipi pāṭho.
Piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta  sudinna  bhuñja  ca piva ca paricārehi ca bhuñjanto pivanto paricārento
kāme  paribhuñjanto  puññāni  karonto  abhiramassu  na  taṃ  mayaṃ anujānāma
agārasmā anagāriyaṃ pabbajjāyāti.
     {12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho
.pe.   tatiyampi   kho   sudinnassa   kalandaputtassa   mātāpitaro  sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta   sudinna   bhuñja   ca   piva  ca  paricārehi  ca  bhuñjanto  pivanto
paricārento    kāme    paribhuñjanto   puññāni   karonto   abhiramassu
na   taṃ   mayaṃ   anujānāma   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
     [13]   Athakho  sudinnassa  kalandaputtassa  sahāyakā  yena  sudinno
kalandaputto     tenupasaṅkamiṃsu     upasaṅkamitvā    sudinnaṃ    kalandaputtaṃ
etadavocuṃ   tvaṃ   khosi   samma   sudinna  mātāpitūnaṃ  ekaputtako  piyo
Manāpo   sukhedhito   sukhaparihato   na  tvaṃ  samma  sudinna  kiñci  dukkhassa
jānāsi    maraṇenapi   te   mātāpitaro   akāmakā   vinā   bhavissanti
kiṃ   pana   taṃ   jīvantaṃ   anujānissanti  agārasmā  anagāriyaṃ  pabbajjāya
uṭṭhehi   samma   sudinna   bhuñja   ca  piva  ca  paricārehi  ca  bhuñjanto
pivanto    paricārento    kāme    paribhuñjanto   puññāni   karonto
abhiramassu    na   taṃ   mātāpitaro   anujānanti   agārasmā   anagāriyaṃ
pabbajjāyāti.
     {13.1}  Evaṃ  vutte  sudinno kalandaputto tuṇhī ahosi. Dutiyampi
kho   .pe.   tatiyampi   kho  sudinnassa  kalandaputtassa  sahāyakā  sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  samma  sudinna  .pe.  tatiyampi  kho
sudinno   kalandaputto  tuṇhī  ahosi  .  athakho  sudinnassa  kalandaputtassa
sahāyakā   yena   sudinnassa   kalandaputtassa   mātāpitaro  tenupasaṅkamiṃsu
upasaṅkamitvā   sudinnassa   kalandaputtassa   mātāpitaro  etadavocuṃ  amma
tāta  eso  sudinno  anantarahitāya  bhūmiyā  nipanno  idheva  me  maraṇaṃ
bhavissati  pabbajjā  vāti  sace  tumhe  sudinnaṃ  nānujānissatha  agārasmā
anagāriyaṃ  pabbajjāya  tattheva  maraṇaṃ  āgamissati  sace  pana tumhe sudinnaṃ
anujānissatha    agārasmā    anagāriyaṃ    pabbajjāya    pabbajitaṃpi    naṃ
dakkhissatha    sace    sudinno    nābhiramissati    agārasmā    anagāriyaṃ
pabbajjāya   kā   tassa   aññā   gati   bhavissati  idheva  paccāgamissati
anujānātha     sudinnaṃ    agārasmā    anagāriyaṃ    pabbajjāyāti   .
Anujānāma tātā sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti.



             The Pali Tipitaka in Roman Character Volume 1 page 22-25. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=12&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=12&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=12&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=12&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :