ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [255]   Tīhākārehi   paṭhamañca   jhānaṃ  dutiyañca  jhānaṃ  samāpajjiṃ
samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa  dutiyassa  ca  jhānassa
lābhimhi   vasimhi   paṭhamañca   jhānaṃ   dutiyañca   jhānaṃ   sacchikataṃ   mayāti
sampajānamusā   bhaṇantassa   āpatti   pārājikassa   .pe.   tīhākārehi
paṭhamañca   jhānaṃ   tatiyañca   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno
paṭhamassa   ca   jhānassa   tatiyassa  ca  jhānassa  lābhimhi  vasimhi  paṭhamañca
jhānaṃ    tatiyañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā   bhaṇantassa
āpatti   pārājikassa   .pe.   tīhākārehi   paṭhamañca  jhānaṃ  catutthañca
jhānaṃ    samāpajjiṃ    samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
catutthassa   ca   jhānassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  catutthañca
jhānaṃ   sacchikataṃ   mayāti   sampajānamusā  bhaṇantassa  āpatti  pārājikassa
.pe.
     [256]    Tīhākārehi    paṭhamañca    jhānaṃ   suññatañca   vimokkhaṃ
paṭhamañca    jhānaṃ   animittañca   vimokkhaṃ   paṭhamañca   jhānaṃ   appaṇihitañca
vimokkhaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
appaṇihitassa    ca    vimokkhassa    lābhimhi    vasimhi   paṭhamañca   jhānaṃ
Appaṇihito   ca   vimokkho   sacchikato   mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [257]   Tīhākārehi   paṭhamañca  jhānaṃ  suññatañca  samādhiṃ  paṭhamañca
jhānaṃ   animittañca  samādhiṃ  paṭhamañca  jhānaṃ  appaṇihitañca  samādhiṃ  samāpajjiṃ
samāpajjāmi    samāpanno    paṭhamassa   ca   jhānassa   appaṇihitassa   ca
samādhissa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ   appaṇihito   ca  samādhi
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [258]    Tīhākārehi    paṭhamañca   jhānaṃ   suññatañca   samāpattiṃ
paṭhamañca   jhānaṃ   animittañca   samāpattiṃ   paṭhamañca   jhānaṃ   appaṇihitañca
samāpattiṃ     samāpajjiṃ     samāpajjāmi    samāpanno    paṭhamassa    ca
jhānassa    appaṇihitāya   ca   samāpattiyā   lābhimhi   vasimhi   paṭhamañca
jhānaṃ    appaṇihitā   ca   samāpatti   sacchikatā   mayāti   sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [259]  Tīhākārehi  paṭhamañca  jhānaṃ  tisso  ca  vijjā  samāpajjiṃ
samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa   tissannañca  vijjānaṃ
lābhimhi    vasimhi    paṭhamañca   jhānaṃ   tisso   ca   vijjā   sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [260]   Tīhākārehi   paṭhamañca  jhānaṃ  cattāro  ca  satipaṭṭhāne
paṭhamañca   jhānaṃ   cattāro   ca  sammappadhāne  paṭhamañca  jhānaṃ  cattāro
ca    iddhipāde    samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca
Jhānassa    catunnañca   iddhipādānaṃ   lābhimhi   vasimhi   paṭhamañca   jhānaṃ
cattāro   ca   iddhipādā   sacchikatā   mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [261]   Tīhākārehi   paṭhamañca   jhānaṃ   pañca   ca   indriyāni
paṭhamañca   jhānaṃ   pañca   ca   balāni  samāpajjiṃ  samāpajjāmi  samāpanno
paṭhamassa    ca    jhānassa    pañcannañca    balānaṃ    lābhimhi    vasimhi
paṭhamañca   jhānaṃ   pañca   ca   balāni   sacchikatāni  mayāti  sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [262]   Tīhākārehi   paṭhamañca   jhānaṃ   satta   ca   bojjhaṅge
samāpajjiṃ     samāpajjāmi     samāpanno     paṭhamassa    ca    jhānassa
sattannañca   bojjhaṅgānaṃ   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  satta  ca
bojjhaṅgā    sacchikatā    mayāti    sampajānamusā   bhaṇantassa   āpatti
pārājikassa .pe.
     [263]   Tīhākārehi   paṭhamañca   jhānaṃ  ariyañca  aṭṭhaṅgikaṃ  maggaṃ
samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa   ariyassa
ca   aṭṭhaṅgikassa   maggassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  ariyo
ca   aṭṭhaṅgiko   maggo   sacchikato   mayāti   sampajānamusā   bhaṇantassa
āpatti pārājikassa .pe.
     [264]   Tīhākārehi   paṭhamañca   jhānaṃ  sotāpattiphalañca  paṭhamañca
jhānaṃ    sakadāgāmiphalañca    paṭhamañca    jhānaṃ   anāgāmiphalañca   paṭhamañca
Jhānaṃ   arahattaphalañca   1-   samāpajjiṃ  samāpajjāmi  samāpanno  paṭhamassa
ca   jhānassa   arahattaphalassa   2-   ca  lābhimhi  vasimhi  paṭhamañca  jhānaṃ
arahattaphalañca    sacchikataṃ    mayāti   sampajānamusā   bhaṇantassa   āpatti
pārājikassa .pe.
     [265]   Tīhākārehi   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi
samāpanno   rāgo   ca   me  catto  .pe.  paṭhamañca  jhānaṃ  samāpajjiṃ
.pe.   doso   ca   me   catto   .pe.   paṭhamañca  jhānaṃ  samāpajjiṃ
.pe.   moho   ca   me   catto  vanto  mutto  pahīno  paṭinissaṭṭho
ukkheṭito     samukkheṭitoti     sampajānamusā     bhaṇantassa    āpatti
pārājikassa .pe.
     [266]   Tīhākārehi   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi
samāpanno   rāgā   ca   me   cittaṃ   vinīvaraṇaṃ  dosā  ca  me  cittaṃ
vinīvaraṇaṃ   mohā   ca   me   cittaṃ  vinīvaraṇanti  sampajānamusā  bhaṇantassa
āpatti    pārājikassa    pubbe    vassa    hoti    musā   bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
                     Khaṇḍacakkaṃ niṭṭhitaṃ.
@Footnote: 1-2 yaṃ idha arahattaphalanti ca arahattaphalassāti ca dissati taṃ
@yuropiyamarammapotthakesu arahattanti ca arahattassāti ca dissatīti
@sabbattha ñātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 184-187. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=255&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=255&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=255&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=255&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=255              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :