ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                   Dutiyasaṅghādisesaṃ
     [377]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   araññe   viharati   .   tassāyasmato   vihāro  abhirūpo  hoti
dassanīyo   pāsādiko   majjhegabbho   samantā   pariyāgāro   supaññattaṃ
mañcapīṭhaṃ     bhisibimbohanaṃ    pānīyaṃ    paribhojanīyaṃ    supaṭṭhitaṃ    pariveṇaṃ
susammaṭṭhaṃ   .   bahū   manussā   āyasmato   udāyissa   vihārapekkhakā
āgacchanti    .    aññataropi   brāhmaṇo   sapajāpatiko   yenāyasmā
udāyi    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavoca
icchāma mayaṃ bhoto udāyissa vihāraṃ pekkhitunti.
     {377.1}  Tenahi  brāhmaṇa  pekkhassūti  apāpuraṇaṃ  ādāya  ghaṭikaṃ
ugghāṭetvā  kavāṭaṃ  paṇāmetvā  vihāraṃ  pāvisi . Sopi kho brāhmaṇo
āyasmato   udāyissa   piṭṭhito   pāvisi   .   sāpi   kho   brāhmaṇī
tassa   brāhmaṇassa   piṭṭhito   pāvisi   .   athakho   āyasmā  udāyi
ekacce   vātapāne   vivaranto  ekacce  vātapāne  thakento  gabbhaṃ
anuparigantvā   piṭṭhito   āgantvā   tassā   brāhmaṇiyā  aṅgamaṅgāni
parāmasi   .   athakho   so   brāhmaṇo   āyasmatā   udāyinā  saddhiṃ
paṭisammoditvā    agamāsi    .   athakho   so   brāhmaṇo   attamano
attamanavācaṃ   nicchāresi   uḷārā   ime   samaṇā   sakyaputtiyā   ye
Ime  evarūpe  araññe  viharanti  bhavaṃpi  udāyi  uḷāro  yo  evarūpe
araññe viharatīti.
     {377.2}  Evaṃ  vutte  sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca kuto
tassa  uḷāratā  yatheva  me  tvaṃ aṅgamaṅgāni parāmasi evameva me samaṇo
udāyi  aṅgamaṅgāni  parāmasīti  .  athakho  so  brāhmaṇo ujjhāyati khīyati
vipāceti  alajjino  ime  samaṇā sakyaputtiyā dussīlā musāvādino ime hi
nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti   natthi   imesaṃ   sāmaññaṃ   natthi  imesaṃ  brahmaññaṃ  naṭṭhaṃ
imesaṃ   sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ   sāmaññaṃ
kuto   imesaṃ   brahmaññaṃ   apagatā   ime   sāmaññā   apagatā  ime
brahmaññā   kathaṃ   hi   nāma  samaṇo  udāyi  mama  bhariyāya  aṅgamaṅgāni
parāmasissati   na   hi  sakkā  kulitthīhi  kuladhītāhi  kulakumārīhi  kulasuṇhāhi
kuladāsīhi  ārāmaṃ  vā  vihāraṃ  vā  gantuṃ  sace  hi kulitthiyo kuladhītāyo
kulakumāriyo    kulasuṇhāyo   kuladāsiyo   ārāmaṃ   vā   vihāraṃ   vā
gaccheyyuṃ tāpi samaṇā sakyaputtiyā dūseyyunti.
     {377.3} Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa
vipācentassa  .  ye  te  bhikkhū  appicchā  santuṭṭhā lajjino kukkuccakā
sikkhākāmā  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
udāyi   mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjissatīti  .  athakho  te
bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ nidāne
Etasmiṃ    pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   udāyiṃ
paṭipucchi   saccaṃ   kira   tvaṃ   udāyi   mātugāmena   saddhiṃ   kāyasaṃsaggaṃ
samāpajjasīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa   ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ  kathaṃ
hi   nāma   tvaṃ  moghapurisa  mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjissasi
nanu   mayā   moghapurisa   anekapariyāyena   virāgāya   dhammo   desito
no    sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo   akkhāto   netaṃ
moghapurisa    appasannānaṃ    vā    pasādāya    .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {377.4}  yo  pana  bhikkhu otiṇṇo vipariṇatena cittena mātugāmena
saddhiṃ  kāyasaṃsaggaṃ  samāpajjeyya  hatthagāhaṃ  vā  veṇigāhaṃ  vā aññatarassa
vā aññatarassa vā aṅgassa parāmasanaṃ saṅghādisesoti.
     [378]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   otiṇṇo   nāma  sāratto
apekkhavā    paṭibaddhacitto   .   vipariṇatanti   rattaṃpi   cittaṃ   vipariṇataṃ
duṭṭhaṃpi    cittaṃ    vipariṇataṃ    mūḷhaṃpi    cittaṃ   vipariṇataṃ   apica   rattaṃ
cittaṃ    imasmiṃ    atthe    adhippetaṃ    vipariṇatanti    .   mātugāmo
nāma   manussitthī   na   yakkhī   na   petī   na  tiracchānagatā  antamaso
tadahujātāpi   dārikā   pageva  mahantatarī  1-  .  saddhinti  ekato .
@Footnote: 1 Yu. Ma. mahattarī.
Kāyasaṃsaggaṃ   samāpajjeyyāti   ajjhācāro   vuccati   .   hattho  nāma
kappuraṃ   upādāya   yāva   agganakhā   .  veṇi  nāma  suddhakesā  vā
suttamissā   vā   mālāmissā   vā   hiraññamissā   vā   suvaṇṇamissā
vā   muttāmissā   vā   maṇimissā   vā   .   aṅgaṃ   nāma  hatthañca
veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.
     [379]   Āmasanā   parāmasanā   omasanā  ummasanā  olaṅghanā
ullaṅghanā     ākaḍḍhanā    paṭikaḍḍhanā    abhiniggaṇhanā    abhinippīḷanā
gahaṇaṃ chupananti.
     [380]   Āmasanā   nāma   āmaṭṭhamattā   .  parāmasanā  nāma
ito  cito  ca  sañcopanā  .  omasanā  nāma  heṭṭhā  oropanā .
Ummasanā   nāma   uddhaṃ   uccāraṇā   .   olaṅghanā   nāma  heṭṭhā
onamanā   .  ullaṅghanā  nāma  uddhaṃ  uccāraṇā  .  ākaḍḍhanā  nāma
āviñjanā    .   paṭikaḍḍhanā   nāma   paṭipaṇāmanā   .   abhiniggaṇhanā
nāma  aṅgaṃ  gahetvā  nippīḷanā  1-  .  abhinippīḷanā  nāma  kenaci saha
nippīḷanā. Gahaṇaṃ nāma gahitamattaṃ. Chupanaṃ nāma phuṭṭhamattaṃ.
     [381]  Saṅghādisesoti  saṅgho  va  tassā āpattiyā .pe. Tenapi
vuccati saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 251-254. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=377&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=377&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=375&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=375&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=375              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=415              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=415              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :