ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [425]   Athakho   sā  kumārikā  mātuyā  santike  dūtaṃ  pāhesi
ahaṃ   hi  duggatā  dukkhitā  na  sukhaṃ  labhāmi  māsaṃyeva  maṃ  suṇisābhogena
bhuñjiṃsu   tato   aparena   dāsībhogena   bhuñjanti  āgacchatu  me  mātā
maṃ   1-   nessatūti   .  athakho  sā  gaṇakī  yena  te  ājīvakasāvakā
tenupasaṅkami   upasaṅkamitvā  te  ājīvakasāvake  etadavoca  mā  ayyā
imaṃ    kumārikaṃ   dāsībhogena   bhuñjittha   suṇisābhogena   imaṃ   kumārikaṃ
bhuñjathāti   .   te  evamāhaṃsu  natthamhākaṃ  tayā  saddhiṃ  āhārūpahāro
samaṇena    saddhiṃ   amhākaṃ   āhārūpahāro   gaccha   tvaṃ   na   mayantaṃ
jānāmāti   .   athakho   sā  gaṇakī  tehi  ājīvakasāvakehi  apasāditā
punadeva   sāvatthiṃ  paccāgañchi  .  dutiyampi  kho  sā  kumārikā  mātuyā
santike   dūtaṃ   pāhesi   ahaṃ   hi   duggatā  dukkhitā  na  sukhaṃ  labhāmi
māsaṃyeva    maṃ   suṇisābhogena   bhuñjiṃsu   tato   aparena   dāsībhogena
bhuñjanti   āgacchatu   me   mātā  maṃ  nessatūti  .  athakho  sā  gaṇakī
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Yenāyasmā   udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ
etadavoca   sā   kira   bhante   kumārikā   duggatā  dukkhitā  na  sukhaṃ
labhati   māsaṃyeva   naṃ  suṇisābhogena  bhuñjiṃsu  tato  aparena  dāsībhogena
bhuñjanti   vadeyyātha   bhante   mā   ayyā  imaṃ  kumārikaṃ  dāsībhogena
bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathāti.
     {425.1} Athakho āyasmā udāyi yena te ājīvakasāvakā tenupasaṅkami
upasaṅkamitvā  te  ājīvakasāvake  etadavoca  mā  ayyā  imaṃ  kumārikaṃ
dāsībhogena   bhuñjittha   suṇisābhogena   imaṃ  kumārikaṃ  bhuñjathāti  .  te
evamāhaṃsu   natthamhākaṃ   tayā   saddhiṃ   āhārūpahāro   gaṇakiyā  saddhiṃ
amhākaṃ    āhārūpahāro    samaṇena    bhavitabbaṃ   abyāvaṭena   samaṇo
assa sussamaṇo gaccha tvaṃ na mayantaṃ jānāmāti.
     {425.2}  Athakho  āyasmā udāyi tehi ājīvakasāvakehi apasādito
punadeva  sāvatthiṃ  paccāgañchi . Tatiyampi kho sā kumārikā mātuyā santike
dūtaṃ  pāhesi ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi māsaṃyeva maṃ suṇisābhogena
bhuñjiṃsu   tato  aparena  dāsībhogena  bhuñjanti  āgacchatu  me  mātā  maṃ
nessatūti  .  dutiyampi  kho  sā  gaṇakī  yenāyasmā  udāyi  tenupasaṅkami
upasaṅkamitvā  āyasmantaṃ  udāyiṃ  etadavoca  sā  kira  bhante  kumārikā
duggatā    dukkhitā    na   sukhaṃ   labhati   māsaṃyeva   naṃ   suṇisābhogena
bhuñjiṃsu     tato     aparena     dāsībhogena    bhuñjanti    vadeyyātha
bhante   mā   ayyā  imaṃ  kumārikaṃ  dāsībhogena  bhuñjittha  suṇisābhogena
Imaṃ   kumārikaṃ   bhuñjathāti   .   paṭhamaṃ   cāhaṃ   tehi   ājīvakasāvakehi
apasādito gaccha tvaṃ nāhaṃ gamissāmīti.



             The Pali Tipitaka in Roman Character Volume 1 page 297-299. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=425&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=425&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=423&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=423&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=423              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=972              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :