ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [5]  Tena  kho  pana  samayena  verañjā  dubbhikkhā hoti dvīhitikā
setaṭṭhikā  salākāvuttā  na  sukarā  uñchena  paggahena  yāpetuṃ. Tena
kho   pana   samayena  uttarāpathakā  assavāṇijā  pañcamattehi  assasatehi
verañjāyaṃ  vassāvāsaṃ  upagatā  honti  .  tehi  assamaṇḍalikāsu  bhikkhūnaṃ
patthapatthapūlakaṃ   1-   paññattaṃ  hoti  .  bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   verañjāyaṃ   2-  piṇḍāya  pavisitvā  piṇḍaṃ  alabhamānā
assamaṇḍalikāsu    piṇḍāya   caritvā   patthapatthapūlakaṃ   ārāmaṃ   haritvā
udukkhale  koṭṭetvā  koṭṭetvā  paribhuñjanti  .  āyasmā  panānando
patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.
     {5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti
jānantāpi  na  pucchanti  kālaṃ  viditvā  pucchanti  kālaṃ viditvā na pucchanti
@Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ.
@3 Yu. Ma. pisitvā.
Atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto  tathāgatānaṃ  .  dvīhākārehi  buddhā bhagavanto bhikkhū paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  kinnu  kho  so  ānanda
udukkhalasaddoti   .   athakho   āyasmā   ānando   bhagavato  etamatthaṃ
ārocesi  .  sādhu  sādhu  ānanda  tumhehi  ānanda  sappurisehi  vijitaṃ
pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.
     [6]  Athakho  āyasmā  mahāmoggallāno  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi   .  ekamantaṃ
nisinno   kho  āyasmā  mahāmoggallāno  bhagavantaṃ  etadavoca  etarahi
bhante  verañjā  dubbhikkhā  dvīhitikā  setaṭṭhikā  salākāvuttā na sukarā
uñchena  paggahena   yāpetuṃ   imissā   bhante   mahāpaṭhaviyā heṭṭhimatalaṃ
sampannaṃ  1-  seyyathāpi  khuddakamadhuṃ  2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante
paṭhaviṃ  parivatteyyaṃ   bhikkhū  pappaṭakojaṃ  paribhuñjissantīti  .  ye  pana  te
moggallāna  paṭhavīnissitā  pāṇā  te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ
abhinimminissāmi  seyyathāpi  mahāpaṭhavī  ye  paṭhavīnissitā  pāṇā  te tattha
saṅkāmessāmi  ekena  hatthena  paṭhaviṃ parivattessāmīti. Alaṃ moggallāna
@Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.
Mā  te  rucci  paṭhaviṃ  parivattetuṃ  vipallāsaṃpi sattā paṭilabheyyunti. Sādhu
bhante  sabbo  bhikkhusaṅgho  uttarakuruṃ  piṇḍāya  gaccheyyāti. Ye pana te
moggallāna   bhikkhū  aniddhimanto  te  kathaṃ  karissasīti  .  tathāhaṃ  bhante
karissāmi  yathā  sabbe  bhikkhū  gacchissantīti  .  alaṃ  moggallāna mā te
rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti.
     [7]   Athakho   āyasmato   sāriputtassa  rahogatassa  paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   katamesānaṃ   kho   buddhānaṃ
bhagavantānaṃ   brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosi   katamesānaṃ   buddhānaṃ
bhagavantānaṃ    brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti   .   athakho   āyasmā
sāriputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sāriputto   bhagavantaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    katamesānaṃ    kho    buddhānaṃ   bhagavantānaṃ   brahmacariyaṃ   na
ciraṭṭhitikaṃ    ahosi    katamesānaṃ    buddhānaṃ    bhagavantānaṃ   brahmacariyaṃ
ciraṭṭhitikaṃ   ahosīti   .   bhagavato   ca   sāriputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyaṃ  na  ciraṭṭhitikaṃ  ahosi
bhagavato    ca    sāriputta    kakusandhassa   bhagavato   ca   konāgamanassa
bhagavato   ca   kassapassa   brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti  .  ko  nu
Kho   bhante   hetu   ko   paccayo   yena   bhagavato   ca   vipassissa
bhagavato    ca    sikhissa    bhagavato   ca   vessabhussa   brahmacariyaṃ   na
ciraṭṭhitikaṃ ahosīti.
     {7.1}  Bhagavā  ca  sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū
kilāsuno   ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  dassetuṃ  appakañca  nesaṃ
ahosi   suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ    vedallaṃ    appaññattaṃ    sāvakānaṃ   sikkhāpadaṃ   anuddiṭṭhaṃ
pātimokkhaṃ   tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena  buddhānubuddhānaṃ
sāvakānaṃ  antaradhānena  ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā   nānākulā   pabbajitā   te   taṃ   brahmacariyaṃ  khippaññeva
antaradhāpesuṃ   seyyathāpi   sāriputta   nānāpupphāni  phalake  nikkhittāni
suttena  asaṅgahitāni  tāni  vāto  vikirati  vidhamati viddhaṃseti taṃ kissa hetu
yathātaṃ   suttena  asaṅgahitattā  evameva  kho  sāriputta  tesaṃ  buddhānaṃ
bhagavantānaṃ    antaradhānena    buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena
ye   te   pacchimā   sāvakā   nānānāmā  nānāgottā  nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ
     {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā
ceto   paricca   ovadituṃ   bhūtapubbaṃ   sāriputta   vessabhū  bhagavā  arahaṃ
sammāsambuddho    aññatarasmiṃ    bhiṃsanake   vanasaṇḍe   sahassaṃ   bhikkhusaṅghaṃ
@Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.
Cetasā   ceto  paricca  ovadati  anusāsati  evaṃ  vitakketha  mā  evaṃ
vitakkayittha   evaṃ   manasikarotha  mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ
upasampajja   viharathāti   athakho   sāriputta   tesaṃ   bhikkhusahassānaṃ   1-
vessabhunā   bhagavatā   arahatā   sammāsambuddhena   evaṃ  ovadiyamānānaṃ
evaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi   cittāni   vimucciṃsu
tatra     sudaṃ     sāriputta     bhiṃsanakassa     vanasaṇḍassa    bhiṃsanakatasmiṃ
hoti   yo   koci   avītarāgo   taṃ   vanasaṇḍaṃ  pavisati  yebhuyyena  2-
lomāni   haṃsanti   ayaṃ   kho   sāriputta   hetu   ayaṃ   paccayo  yena
bhagavato   ca   vipassissa   bhagavato   ca  sikhissa  bhagavato  ca  vessabhussa
brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosīti   .  ko  pana  bhante  hetu  ko
paccayo   yena   bhagavato   ca   kakusandhassa   bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     {7.3}  Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca
kassapo  akilāsuno  ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  desetuṃ  bahuñca
nesaṃ  ahosi  suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ jātakaṃ
abbhūtadhammaṃ   vedallaṃ   paññattaṃ  sāvakānaṃ  sikkhāpadaṃ  uddiṭṭhaṃ  pātimokkhaṃ
tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena   buddhānubuddhānaṃ   sāvakānaṃ
antaradhānena   ye   te   pacchimā  sāvakā  nānānāmā  nānāgottā
nānājaccā     nānākulā     pabbajitā     te     taṃ    brahmacariyaṃ
@Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.
Ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   seyyathāpi   sāriputta  nānāpupphāni  phalake
nikkhittāni    suttena   susaṅgahitāni   tāni   vāto   na   vikirati   na
vidhamati   na   viddhaṃseti   taṃ  kissa  hetu  yathātaṃ  suttena  susaṅgahitattā
evameva   kho   sāriputta   tesaṃ   buddhānaṃ   bhagavantānaṃ  antaradhānena
buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena   ye   te  pacchimā  sāvakā
nānānāmā   nānāgottā   nānājaccā   nānākulā   pabbajitā   te
taṃ   brahmacariyaṃ   ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   ayaṃ  kho  sāriputta  hetu
ayaṃ   paccayo  yena  bhagavato  ca  kakusandhassa  bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     [8]  Athakho  āyasmā  sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā  bhagavantaṃ etadavoca etassa
bhagavā  kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti.
     {8.1}  Āgamehi  tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha   kālaṃ  jānissati  na  tāva  sāriputta  satthā  sāvakānaṃ  sikkhāpadaṃ
paññāpeti   uddisati   pātimokkhaṃ   yāva  na  idhekacce  āsavaṭṭhāniyā
dhammā   saṅghe   pātubhavanti   yato   ca   kho   sāriputta   idhekacce
āsavaṭṭhāniyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.
Sikkhāpadaṃ   paññāpeti   uddisati  pātimokkhaṃ  tesaññeva  āsavaṭṭhāniyānaṃ
dhammānaṃ  paṭighātāya  na  tāva  sāriputta  idhekacce āsavaṭṭhāniyā dhammā
saṅghe  pātubhavanti  yāva  na  saṅgho rattaññumahattaṃ patto hoti yato ca kho
sāriputta  saṅgho  rattaññumahattaṃ  patto hoti atha idhekacce āsavaṭṭhāniyā
dhammā   saṅghe  pātubhavanti  atha  satthā  sāvakānaṃ  sikkhāpadaṃ  paññāpeti
uddisati   pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya
na  tāva  sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe pātubhavanti
yāva  na  saṅgho  vepullamahattaṃ  patto  hoti yato ca kho sāriputta saṅgho
vepullamahattaṃ  patto  hoti  atha  idhekacce  āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti    atha    satthā   sāvakānaṃ   sikkhāpadaṃ  paññāpeti  uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  na  tāva
sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe  pātubhavanti  yāva na
saṅgho  lābhaggamahattaṃ  patto  hoti  yato ca kho sāriputta saṅgho lābhagga-
mahattaṃ   patto   hoti   atha  idhekacce  āsavaṭṭhāniyā  dhammā saṅghe
pātubhavanti   atha   satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti   uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  nirabbudo
hi   sāriputta  bhikkhusaṅgho  nirādīnavo  apagatakāḷako  suddho  pariyodāto
sāre  patiṭṭhito  imesaṃ  hi  sāriputta  pañcannaṃ  bhikkhusatānaṃ yo pacchimako
Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [9]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  āciṇṇaṃ kho
panetaṃ   ānanda   tathāgatānaṃ   yehi   nimantitā  vassaṃ  vasanti  na  te
anapaloketvā     janapadacārikaṃ    pakkamanti    āyāmānanda    verañjaṃ
brāhmaṇaṃ  apalokessāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paccassosi   .   athakho  bhagavā  nivāsetvā  pattacīvaramādāya
āyasmatā   ānandena   pacchāsamaṇena   yena   verañjassa  brāhmaṇassa
nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho
verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {9.1}  Ekamantaṃ  nisinnaṃ  kho  verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā  tayā  brāhmaṇa  vassaṃ  vutthā  apalokema  1-  taṃ  icchāma
mayaṃ   janapadacārikaṃ   pakkamitunti  .  saccaṃ  bho  gotama  nimantitattha  mayā
vassaṃ  vutthā  apica  yo  deyyadhammo  so  na dinno tañca kho no asantaṃ
nopi  adātukamyatā  taṃ  kutettha  labbhā  bahukiccā  gharāvāsā bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  bhagavā  verañjaṃ  brāhmaṇaṃ dhammiyā kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.
Pakkāmi  .  athakho  verañjo  brāhmaṇo  tassā  rattiyā accayena sake
nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     {9.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   verañjassa   brāhmaṇassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho verañjo
brāhmaṇo    buddhappamukhaṃ   bhikkhusaṅghaṃ   paṇītena   khādanīyena   bhojanīyena
sahatthā   santappetvā  sampavāretvā  bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ
ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
     {9.3}  Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā
samādapetvā  samuttejetvā  sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho
bhagavā   verañjāyaṃ   yathābhirantaṃ  viharitvā  anupagamma  soreyyaṃ  saṅkassaṃ
kaṇṇakujjaṃ     yena     payāgapatiṭṭhānaṃ     tenupasaṅkami    upasaṅkamitvā
payāgapatiṭṭhāne  gaṅgaṃ  nadiṃ  uttaritvā  yena  bārāṇasī tadavasari. Athakho
bhagavā  bārāṇasiyaṃ  yathābhirantaṃ  viharitvā yena vesālī tena cārikaṃ pakkāmi
anupubbena  cārikaṃ  caramāno  yena  vesālī  tadavasari . Tatra sudaṃ bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
                  Verañjabhāṇavāraṃ niṭṭhitaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 1 page 10-18. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=5&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=5&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=5&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=5&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :