[5] Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā
setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ. Tena
kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi
verañjāyaṃ vassāvāsaṃ upagatā honti . tehi assamaṇḍalikāsu bhikkhūnaṃ
patthapatthapūlakaṃ 1- paññattaṃ hoti . bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya verañjāyaṃ 2- piṇḍāya pavisitvā piṇḍaṃ alabhamānā
assamaṇḍalikāsu piṇḍāya caritvā patthapatthapūlakaṃ ārāmaṃ haritvā
udukkhale koṭṭetvā koṭṭetvā paribhuñjanti . āyasmā panānando
patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.
{5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti
jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti
@Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ.
@3 Yu. Ma. pisitvā.
Atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite
setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti
dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti .
Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda
udukkhalasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ
ārocesi . sādhu sādhu ānanda tumhehi ānanda sappurisehi vijitaṃ
pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.
[6] Athakho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca etarahi
bhante verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā
uñchena paggahena yāpetuṃ imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ
sampannaṃ 1- seyyathāpi khuddakamadhuṃ 2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante
paṭhaviṃ parivatteyyaṃ bhikkhū pappaṭakojaṃ paribhuñjissantīti . ye pana te
moggallāna paṭhavīnissitā pāṇā te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ
abhinimminissāmi seyyathāpi mahāpaṭhavī ye paṭhavīnissitā pāṇā te tattha
saṅkāmessāmi ekena hatthena paṭhaviṃ parivattessāmīti. Alaṃ moggallāna
@Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.
Mā te rucci paṭhaviṃ parivattetuṃ vipallāsaṃpi sattā paṭilabheyyunti. Sādhu
bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyāti. Ye pana te
moggallāna bhikkhū aniddhimanto te kathaṃ karissasīti . tathāhaṃ bhante
karissāmi yathā sabbe bhikkhū gacchissantīti . alaṃ moggallāna mā te
rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti.
[7] Athakho āyasmato sāriputtassa rahogatassa paṭisallīnassa
evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ
bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ
bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . athakho āyasmā
sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca
idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na
ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ
ciraṭṭhitikaṃ ahosīti . bhagavato ca sāriputta vipassissa bhagavato
ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi
bhagavato ca sāriputta kakusandhassa bhagavato ca konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . ko nu
Kho bhante hetu ko paccayo yena bhagavato ca vipassissa
bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na
ciraṭṭhitikaṃ ahosīti.
{7.1} Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū
kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ dassetuṃ appakañca nesaṃ
ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ
abbhūtadhammaṃ vedallaṃ appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ
pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ
sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva
antaradhāpesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni
suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti taṃ kissa hetu
yathātaṃ suttena asaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ
bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena
ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ
{7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā
ceto paricca ovadituṃ bhūtapubbaṃ sāriputta vessabhū bhagavā arahaṃ
sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ
@Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.
Cetasā ceto paricca ovadati anusāsati evaṃ vitakketha mā evaṃ
vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ
upasampajja viharathāti athakho sāriputta tesaṃ bhikkhusahassānaṃ 1-
vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ
evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu
tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ
hoti yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena 2-
lomāni haṃsanti ayaṃ kho sāriputta hetu ayaṃ paccayo yena
bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa
brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti . ko pana bhante hetu ko
paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
{7.3} Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca
kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ bahuñca
nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ
abbhūtadhammaṃ vedallaṃ paññattaṃ sāvakānaṃ sikkhāpadaṃ uddiṭṭhaṃ pātimokkhaṃ
tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ
antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ
@Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.
Ciraṃ dīghamaddhānaṃ ṭhapesuṃ seyyathāpi sāriputta nānāpupphāni phalake
nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na
vidhamati na viddhaṃseti taṃ kissa hetu yathātaṃ suttena susaṅgahitattā
evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena
buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā
nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te
taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ ayaṃ kho sāriputta hetu
ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
[8] Athakho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca etassa
bhagavā kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti.
{8.1} Āgamehi tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha kālaṃ jānissati na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ
paññāpeti uddisati pātimokkhaṃ yāva na idhekacce āsavaṭṭhāniyā
dhammā saṅghe pātubhavanti yato ca kho sāriputta idhekacce
āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.
Sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ
dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā
saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti yato ca kho
sāriputta saṅgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā
dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya
na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti
yāva na saṅgho vepullamahattaṃ patto hoti yato ca kho sāriputta saṅgho
vepullamahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati
pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva
sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na
saṅgho lābhaggamahattaṃ patto hoti yato ca kho sāriputta saṅgho lābhagga-
mahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati
pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya nirabbudo
hi sāriputta bhikkhusaṅgho nirādīnavo apagatakāḷako suddho pariyodāto
sāre patiṭṭhito imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako
Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
[9] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi āciṇṇaṃ kho
panetaṃ ānanda tathāgatānaṃ yehi nimantitā vassaṃ vasanti na te
anapaloketvā janapadacārikaṃ pakkamanti āyāmānanda verañjaṃ
brāhmaṇaṃ apalokessāmāti . evaṃ bhanteti kho āyasmā ānando
bhagavato paccassosi . athakho bhagavā nivāsetvā pattacīvaramādāya
āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa
nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho
verañjo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
{9.1} Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā tayā brāhmaṇa vassaṃ vutthā apalokema 1- taṃ icchāma
mayaṃ janapadacārikaṃ pakkamitunti . saccaṃ bho gotama nimantitattha mayā
vassaṃ vutthā apica yo deyyadhammo so na dinno tañca kho no asantaṃ
nopi adātukamyatā taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā tuṇhībhāvena . athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.
Pakkāmi . athakho verañjo brāhmaṇo tassā rattiyā accayena sake
nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
{9.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho verañjo
brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena
sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
{9.3} Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho
bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ
kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami upasaṅkamitvā
payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Athakho
bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi
anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Verañjabhāṇavāraṃ niṭṭhitaṃ.
--------------
The Pali Tipitaka in Roman Character Volume 1 page 10-18.
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=5&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=5&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=5&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=1&item=5&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=1&i=5
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1
Contents of The Tipitaka Volume 1
http://84000.org/tipitaka/read/?index_1
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com