ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [647]  Na  heva  kho  pana  paṭicchannaṃ  āsanaṃ  hotīti appaṭicchannaṃ
hoti   kuḍḍena  vā  kavāṭena  vā  kilañjena  vā  sāṇipākārena  vā
rukkhena   vā  thambhena  vā  koṭṭhaḷiyā  vā  yena  kenaci  appaṭicchannaṃ
hoti  .  nālaṅkammaniyanti  na  sakkā  hoti  methunaṃ  dhammaṃ  paṭisevituṃ .
Alañca   kho   hoti  mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsitunti  sakkā
hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.
     [648]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti  .  tathārūpe  āsaneti  evarūpe
āsane   .   mātugāmo   nāma   manussitthī   na   yakkhī  na  petī  na
tiracchānagatā    viññū    paṭibalā    subhāsitadubbhāsitaṃ    duṭṭhullāduṭṭhullaṃ
ājānituṃ  .  saddhinti  ekato  .  eko  ekāyāti  bhikkhu  ceva hoti
mātugāmo   ca   .   raho   nāma   cakkhussa  raho  sotassa  raho .
Cakkhussa   raho   nāma  na  sakkā  hoti  akkhiṃ  vā  nikhaniyamāne  bhamukaṃ
vā   ukkhipiyamāne   sīsaṃ  vā  ukkhipiyamāne  passituṃ  .  sotassa  raho
nāma   na   sakkā   hoti   pakatikathā   sotuṃ   .  nisajjaṃ  kappeyyāti
mātugāme   nisinne   bhikkhu   upanisinno   vā   hoti  upanipanno  vā
bhikkhu   nisinne   mātugāmo   upanisinno   vā   hoti  upanipanno  vā
ubho vā nisinnā honti ubho vā nipannā.
     [649]    Saddheyyavacasā    nāma    āgataphalā    abhisametāvinī
viññātasāsanā    .    upāsikā   nāma   buddhaṃ   saraṇaṃ   gatā   dhammaṃ
saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā.
     [650]  Dvinnaṃ  dhammānaṃ  aññatarena  vadeyya  saṅghādisesena  vā
pācittiyena    vā    nisajjaṃ   bhikkhu   paṭijānamāno   dvinnaṃ   dhammānaṃ
aññatarena   kāretabbo   saṅghādisesena   vā  pācittiyena  vā  yena
vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.



             The Pali Tipitaka in Roman Character Volume 1 page 439-440. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=647&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=647&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=645&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=645&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=645              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :