ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page282.

Vammikasuttaṃ [289] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā kumārakassapo andhavane viharati . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca bhikkhu bhikkhu ayaṃ vammiko rattiṃ dhūmāyati 1- divā pajjalati brāhmaṇo evamāha abhikkhana sumedha satthaṃ ādāyāti. {289.1} Abhikkhananto sumedho satthaṃ ādāya addasa paliṅgaṃ 2- paliṅgā bhanteti 3- . brāhmaṇo evamāha ukkhipa paliṅgaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa uddhumāyikaṃ uddhumāyikā bhanteti . brāhmaṇo evamāha ukkhipa uddhumāyikaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa dvidhāpathaṃ dvidhāpatho bhanteti . Brāhmaṇo evamāha ukkhipa dvidhāpathaṃ abhikkhana sumedha satthaṃ ādāyāti. {289.2} Abhikkhananto sumedho satthaṃ ādāya addasa paṅkavāraṃ 4- paṅkavāro bhanteti . [5]- ukkhipa paṅkavāraṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa kummaṃ @Footnote: 1 Sī. dhūpāyati. 2 Sī. Yu. palaṅgiṃ. 3 Ma. Yu. bhadanteti. sabbattha īdisameva. @4 Sī. Ma. Yu. caṅgavāraṃ. 5 brāhmaṇo evamāhāti ime pāṭhā naṭṭhā bhaveyyuṃ.

--------------------------------------------------------------------------------------------- page283.

Kummo bhanteti . brāhmaṇo evamāha ukkhipa kummaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa asisūnaṃ asisūnā bhanteti . brāhmaṇo evamāha ukkhipa asisūnaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa maṃsapesiṃ maṃsapesi bhanteti . brāhmaṇo evamāha ukkhipa maṃsapesiṃ abhikkhana sumedha satthaṃ ādāyāti. {289.3} Abhikkhananto sumedho satthaṃ ādāya addasa nāgaṃ nāgo bhanteti . brāhmaṇo evamāha tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti . ime kho tvaṃ bhikkhu paṇṇarasaṃ pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi yathā te bhagavā byākaroti tathā naṃ dhāreyyāsi . nāhantaṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvāti . Idamavoca sā devatā idaṃ vatvā tattheva antaradhāyi.


             The Pali Tipitaka in Roman Character Volume 12 page 282-283. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=289&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=289&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=289&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=289&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :